Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष सुधा न वित्तोऽपि खादकः फलमाप्नुयात् । एवमेव शुभाशुभकर्मणो जीवभोक्तृता ॥ ८३ ॥ एको रङ्कः प्रजापोऽन्यः इत्यादिभेददर्शनम् । कार्य नाकारणं क्वापि वेद्यमेवं शुभाशुभम् ॥ ८४ ॥ ईश्वरः फलदस्तत्राऽऽवश्यको न हि कर्मणि | परिणमेत् स्वभावात् तद् भोगाद् दूरं विनश्यति ॥ ८५ ॥ तत्तभोग्यविशेषाणां स्थानं द्रव्यस्वभावता । वार्तेयं गहना शिष्य ! संक्षेपे सर्वथोदिता ॥८६॥ आक्षेपःकर्ता भोक्ताऽस्तु जीवोऽपि तस्य मोक्षो न विद्यते । व्यतीतोऽनन्तकः कालस्तथाऽप्यात्मा तु दोषभाक् ।।८७। शुभकर्मकरो जीवो देवादिपदवीं व्रजेत् । अशुभकर्मकृजीवः श्वभ्रम् न क्वाप्यकर्मकः ॥ ८८ ॥ परिहार:यथा शुभाशुभं कर्म जीवव्यापारतः फलि । फलवनिर्वाणमप्यस्य तदव्यापारतस्तथा ।। ८६ ॥ सदसत्कर्मणो भावादनन्तः समयो गतः। संपद्येत तदुच्छेदे जीवे मुक्तिस्वभावता ॥ ६ ॥ आत्यन्तिको वियोगो हि देहादियोगतः खलु । तनिर्वाणं समाख्यातं तत्राऽनन्तसुखैकता ॥ ११ ॥ आक्षेपःमोक्षस्थानं कदापि स्यानाऽविरुद्धोपपत्ति तत् । अनन्तकालजः कर्मचयश्छेद्यः कथं भवेत् ॥ १२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92