________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष सुधा न वित्तोऽपि खादकः फलमाप्नुयात् । एवमेव शुभाशुभकर्मणो जीवभोक्तृता ॥ ८३ ॥ एको रङ्कः प्रजापोऽन्यः इत्यादिभेददर्शनम् । कार्य नाकारणं क्वापि वेद्यमेवं शुभाशुभम् ॥ ८४ ॥ ईश्वरः फलदस्तत्राऽऽवश्यको न हि कर्मणि | परिणमेत् स्वभावात् तद् भोगाद् दूरं विनश्यति ॥ ८५ ॥ तत्तभोग्यविशेषाणां स्थानं द्रव्यस्वभावता । वार्तेयं गहना शिष्य ! संक्षेपे सर्वथोदिता ॥८६॥
आक्षेपःकर्ता भोक्ताऽस्तु जीवोऽपि तस्य मोक्षो न विद्यते । व्यतीतोऽनन्तकः कालस्तथाऽप्यात्मा तु दोषभाक् ।।८७। शुभकर्मकरो जीवो देवादिपदवीं व्रजेत् । अशुभकर्मकृजीवः श्वभ्रम् न क्वाप्यकर्मकः ॥ ८८ ॥
परिहार:यथा शुभाशुभं कर्म जीवव्यापारतः फलि । फलवनिर्वाणमप्यस्य तदव्यापारतस्तथा ।। ८६ ॥ सदसत्कर्मणो भावादनन्तः समयो गतः। संपद्येत तदुच्छेदे जीवे मुक्तिस्वभावता ॥ ६ ॥ आत्यन्तिको वियोगो हि देहादियोगतः खलु । तनिर्वाणं समाख्यातं तत्राऽनन्तसुखैकता ॥ ११ ॥
आक्षेपःमोक्षस्थानं कदापि स्यानाऽविरुद्धोपपत्ति तत् । अनन्तकालजः कर्मचयश्छेद्यः कथं भवेत् ॥ १२ ॥
For Private And Personal Use Only