Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
Catalog link: https://jainqq.org/explore/020815/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvAvatAraH phartA. aSTakoTI moTI pacanA muni zrI devacandrajI kabbI. For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tttvaavtaarH| prakAzaka: zeTha meghajI.obhaNa saMzodhakA nyAyatIrtha paMDita zrI. vhecaradAsa jIvarAja, lekhakaH muni devacandraH For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lekhaka muni devacandra bhAvanagara:- . ___dhI mAnaMda pri. presamA zAha gulAbacaMda lllubhaaie| chApyu. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cococo.cococoooooooooo samarpaNam, - - 5902003035585505000000000000000000 munipuGgagava nyAyaratna zrI ratnacandrasvAminaH! santi ca zvetAmbara "sthAnakavAsI" ti saMpradAye advitIyanaiyAyikAH nyAyaniSNAtAH bhavantaH prataH zrImatAM zubhavatAM bhavatAM sunAmadhayena sAkaM saMyojyedaM nyAyapustakaM "tatvAvatAra" nAmakam ca samarpayitumutsuko'ham munizrI devacaMdraH 000000000000000000000000000000000000 For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vira ! zrIyuta zeTha meghajIbhAI bhANa je. pI. taraphathI kaccha mAMDavImAM "jana saMskRta pAThazALA" saMvat 163nA phAgaNa vadi 9 ne divase opana karAyela che. zALAne nibhAvavA sthAyI pheDarU. 26000 chavIza hajAra che. tenA vyAjamAMthI zALA calAvavAmAM Ave che. A zALAmAM sthAnakavAsI ke derAvAsIne bheda nathI. banne phirakAvAlA sAdhuo ane gRhastho lAbha laI zake che. A zALAmAM saMskRta, vyAkaraNa, kAvya, keSa, alaMkAra ane nyAyazAstrane abhyAsa karAvavAmAM Avate, sAdhuo sArI rIte lAbha letA, zALAne aMge zeTha taraphathI eka nhAnuM pustakAlaya che. jemAM saMskRtanA abhyAsIne abhyAsa ane vAMcana mATe pustake pUrAM pADavAmAM Avela che. tavAvatAra'nA lekhaka niyAcika paMDita muni zrI devacaMdrajI mahArAje paNa A zALAmAM ja vizeSa abhyAsa karela che. A zALAmAM prathama kAlAvaDanA paMDita lakSmIzaMkara zAstrIne rokelA. tyAra pachI kaccha bhujanAM zAstrI popaTabhAIne rekelA hatA. tyAra bAda kAzInA yAyika paMDita rAjArAma dIkSitane moTA pagArathI rokavAmAM Avela hatA. teo svargastha thavAthI hAlamAM bhujanA nhAnAlAlane rokavAmAM Avela che. jeo iMglIza vidyArthione abhyAsa karAve che. hAlamAM sAdhuo abhyAsa karanAra koI nathI. zeThazrI dharmaprema sAthe jJAnaprema adhika hoIne A zALA khaMtathI calAve che. - zeTha meghajIbhAIe pitAnI jIMdagImAM atyAra sudhI rU. aDhIlAbane Azare sadvyaya karela che. temaNe pitAnI jIMdagIne saphaLa karI che mATe mArA temane dhanyavAda che. lekhaka, lAlajI ladhubhAI zAha-jAmanagaravAlA. For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir R ECOREDTDY PrecauteTEN SINMENT smaraNAMjaliH AS ( padya-gadyAtmikA.) dIptitvAdrAjate yazca, jJAta: rAjeti saMjJayA; cicchaktau ramate rAmaH rAjArAmeti yojanAt. pAriNaM nyAyataMtrasya, dIlitopAdhidhAriNaM; smAraM smAraM prayacchAmi,-taM smaraNAMjaliM mudA. ayi ! maJcittArAma,-poSaka ! tvayA sAhityarasAtsA; vikasitAtmakalikA'bhU, dyA zuSkA tanuvATikAyAm, arpitaM navajIvanaM, cicchaktikaM nyAyadarzanabodhAt ; bhavatA hRdkorake me, sadpremapayassiMcanatvAca.... tvadIyAtmana udAraM, cinmayaM prakAzamavApya nUtanaM; prollasitaM prema puSpaM, prameyAdi surabhisaMmizra.... vismagami prasAda, kiM zrImato'navadyavidyAguro !; sphAgepakArabhAraM, kathaM pratyupakagemi sAdaraM. pratyupakartumAtmAnaM, vinazvaraM prAjyarAja sAmrAjyaM budhdhvA dravya prabhRti, samarpayAmi ca tava sarvasvaM.... pyApriyavidyArasika ! sukSmaikSikaprakharanyAyazikSAdIkSAvicakSaNazrIgajArAmadIkSita / zrImadbhiH svaprayANaM kRtaM tatkathametanmartyaloke, vivatsA na kRtA ? zrImatAM paramAtmanicitaM saMlamaM ? For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir $ $# $# # @ @ ke huM je che $.&@ che 84 % 8 ka 9 ke je(r) ke huM je kare ke je - - - - ja . je jhaMkra. 8% che. che te che jene je kI zeTha meghajIbhAI hai. bhaNa je. pI. kaccha-mAMDavIvAlA. je che 4 je # che. maLatI ja che jemAM ke je . ke nara ja che je zuM che ke zuM che For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vedamUti nyAyaratna paMDita rAjArAma dIkSitajI mu0i banAsa (kAzI) A A A A AnaMda prI. presa-bhAvanagara. For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kimasmAkaM premazaithilyaM dRSTaM ?, kiM ca kuraMgavAri vada'sAraM pratibhAtaM ? astu ! ayi ! amRtamayi ! kathaM roceta bhavadbhyo viSamayamartyasukhabAtaH ? tarhi sAnaMdaM vilasaMtutarAm / zubhavaMta: bhavaMtaH vizvezvara caraNAraviMde. tatraiva vizrAmya kalyANabhAjaH bobhavaMtu, aMga ! vikasita prauDha puSpa sadRza vedamUrte ! saMhitAdhaSTa vedavikRtivijJAna sukRtin ! prArthayiSye'hamatrata: yuSmAkaM zreyaHzriye paramazaMkara vizvanAthasya savidhe, zrImatAmAtmAnaM sarvadA-sarvatra ca zAMtirbhavatu. upasaMhAra. dAnAmRtaM yasya karAraviMde, jJAnAmRnaM yasya mukhAravide; kRpAmRtaM yasya mano'raviMde, sa: vallabhaH kasya narasya na syAt . 1 saMvat 1981 kArtika zuklA pratipadA. muni devacaMdraH For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir graMthakAra paricayaH sudharmagaNinAM pAraM,-parye digaMbarAdibhiH; mataigaccaizca khaMDite,-'pyakhaMDe manvate svakaM. zvetAMbaradazApane, 'dharma-vRMde yugAdhIzAH; devajitsvAminasteSAM, ziSyastilakasiMhazca. karmacaMdrastu tacchiSyaH, dhIra: dhImAn prabhAvakaH; naccaraNasaroruhe, lInAvalIva sodarau. vizuddhacittasaMbaddhau, siddhAMtapAragAminau; vijayapAla--jJAneMdU, syAdvAdinau ca svAminoM. jJAtRNAM vizvatattvasya, asadgrahasya bhetRNAma ; vijetRNAM kaSA yasya, zrImad saMghasya netRNAM. vijayapAla svAminAM, tacchiSyaH ratnacaMdra vai; vyAkhyAtApagbhRtkaMThI, aAsIca kAMtimAn sudhIH. tacchiSyaH karNajit svAmI, gururAgrupakArakaH; natpAdapaMkaje lInaH, vineyo devacaMdro'haM. nirmito'yaM mayA granthaH, prathitaH svaravyaMjanaiH; pUrvarSinyAyasUtreNa, puSpamAleva sRtritaH. khyAte paurANike'nUpe, kacchadezeti sAMprataM; yaduvaMze samudbhUtaH, zrIkhaMgArazca bhUpati:. tasya vijayini gajye, siMdhutIre virAjite; samRddhe dhana dhAnyaizca, zrImaMDana pure zubhe. nidhirasatattvavidhumite, dIpotsavI zobhanavAsare'bde; 'vidyAgurusahAyena, kRteyaM kRtiH sadA jIyAt . 1 dharmadAsajInA samudAyamAM. For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAki tttvaavtaarH| 500000 iha hi " ihaM egesi no sannA bhavai, taM jahAH-puratthimAo vA disAno Ago ahaM aMsi ? dAhiNAo vA disAno Ago ahaM aMsi? pacatthimAno vA disAmo Ago ahaM aMsi ? uttarAo vA disAno Ago ahaM aMsi ? uDDAo vA disAno Ago ahaM aMsi ? ahedisAno vA Ago ahaM aMsi ?xxx asthi me AyA uvavAie, nasthi me pAyA uvavAie, ke ahaM pAsI ? ke vA io cutro iha pecca bhavissAmi ?" ityAdi-paramarSipravacanAnusAreNa laukikavyavahArasaMpragADhAnAM kuta etad udgataM bhavetko'ham ? kuta AyAtaH 1 ka yAsyAmi ? kiM karomi ca ? iti / etAdRzIM saMjJAM vinA tavamamAyite asmin loke na hi kazcit kutazcit kadAcit kiMcidapi vyavahArasukhamapi labheta. loko hi sukhaiSI-sukhArtha caiva ahamahamikayA bADhaM pravRtto'pi pratyakSayati sabalaM durbalaM bhakSayantam , anubhavati sarvatra jIvo jIvasya jIvanam , samprekSate ca sarva sambandhammA svArtham , nIti nItyAbhAsena pariNamantIm, dharmam For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adharmaprAyakalevaram-saMgRhItasaMkhyAtItA'narthakamatArthabharaM ca. evaM ca sukhalavAcchAdite duHkhabharabhRte loke tAM paramarSinirdiSTAM saMjJAM samAzrityaiva syAt sarvaH ko'pi sukhabhAk--atastAmeva saMjJA spaSTayituM pravRtto'yaM granthakAra enaM laghugranthaM pramANakANDanayakANDa--jIvakANDa--prakIrNakakANDa--samanvayakANDa-iti kANDapazcakena vibhajya saMdRbhati-Adau tAvat tatsaMjJAsaMjJApakaM mahAvIraM jJAtaputrAparanAmAnaM zrIvardhamAnaM saMsmarati. dhyAyaM dhyAyaM mahAvIraM smAraM smAraM gurogiram / tattvAvatArarUpo'yaM kriyate tattvasaMgrahaH // 1 // pratItArthametat. Adau tAvat pramANakANDaM prathayatipravRtti-nivRtti-upekSAnizvAyinI buddhiH pramANam / 1 // buddhirhi zrAtmanA sahabhAvinI, sA ca buddhyAvaraNatAratamyena tridhA bhavantI pramANa-apramANa-tadubhayAbhAvarUpAM saMjJA labhate. tatra loke lokottare ca vyavahAre pramANarUpaiva buddhiH buddhiH, nAnyA. buddhiH, bodhaH, jJAnam, anumAnam, smaraNam, pratyabhijJAnam, cintanam, vicAraNam , anubhavanam, sparzanam, AsvA. danam, sughANam, prekSaNam, zravaNaM ca-iti nArthAntaram. yathA hi kazcit pipAsurjalagaveSaNAya cakramamANo yayA buddhyA rUpeNa, sparzana, svAdena, jalaM nizcinvan jalAdAnAya pravartate-sA jalAdAnapravRttinizvAyinI buddhiH pramANam. evaM nivRttinizcAyinI, upekSAnizcAyinI ca buddhirapi vAcyA. For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ sA ca-ekApi tadAvaraNatAratamyena anekadhA bhavati iti tAM vibhAgata Aha sA dvidhA / / 2 // nimittabhedena sA buddhirdvidhA bhavati. dvitvameva nAmagrAhaM nirdizati sApekSA nirapekSA ca // 3 // indriyANi manazca pratItAni. vakSyate cAtraiva tatsvarUpAdikam, yA buddhiH indriyANi manazca apekSate sA indriyamana:sApekSA. yathA asmAdRzAm arvAgdRzAM ghaTAdibuddhiH. yA ca tAni anapekSyaiva saMpravRttA sA tannirapekSA. yathA divyadRzAM vardhamAnAdiyoginAM buddhiH. indriyANAm, manasazca viSayAHgrAhyapadArthAH pratItA eva. tadviSaye vizeSastvayam [ paramarSipravacanAlApakaira-indriyAdInAM viSaye vizeSatAM pUrvapratijJAtAM nirdizati-] indriyANAM bAhyaH, Abhyantarazca AkAra:-etAni ca paJca api indriyANi dvidhA, tadyathA--dravyataH, bhAvatazca. tatra dravyato nivRtti-upakaraNarUpANi, bhAvato labdhi-upayogAtmakAni. tatra Atmani tirohito yo upayogaH-jAgaraNam-sA labdhiH arthAt zAkAnayanaprasthite vaiyAkaraNe yathA vyAkaraNaviSayo bodhaH tirohitaH, tathA jJAnAvaraNaparamANukSayopazamavazena kiyatI citzaktiH tirohitA sA-akSavATAasthitamannasAma rthyavat labdhirUpA-viSayagrahaNe ca upAdAnakAraNarUpatvena indriyazabdena jJApitA-labdhirUpam indriyam . yA tu cizaktiH AvirbhUtA vartamAne arthakriyAkAriNI sA upayogarUpatvena, viSayagrahaNAsAdhAraNakAraNatvena ca upayogendriyam For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upayogarUpam indriyam-ete dve api bhAvendriye nAtmanaH pRthagbhUte, kevalaM vistararucipramANazAstrAbhyAsaparAyaNaziSyAnugrahaNArthameva pRthag vivikte- iti bhAvendriyam. dravyendriyayostu nirvRttirnAma prativiziSTaH saMsthAnavizeSaH sA ( nirvRttira) api dvidhA - bAhyA, AbhyantarA ca. tatra bAhyA parpaTikAdirUpA, sA ca vicitrA ( zrata eva ) na pratiniyatarUpatayA upadeSTuM zakyate tathAhi - manuSyasya zrotre netrayorubhayapArzvato bhAvinI, bhruvau ca uparitanazravaNabandhApekSayA same. vAjino netrayorupari tIkSNe cAgrabhAge ( zrotre ) ityAdi. jAtibhedAd nAnAvidhA ( bAhyA nirvRtti:-AkRtiH ) zrAbhyantarA tu nirvRttiH sarveSAmapi jantUnAM samAnA. ( tAmeva darzayati - ) " sotiMdie NaM bhaMte! kiMsaMThie paraNace 1 goyamA ! kalaMbuyA saMThANasaMThite paNa te cakkhidie NaM bhaMte ! kiM saMThie pa0 ? masUracaMdaThANa saMThie pa0 ghANi die NaM bhaMte! ( kiMsaMThie ) 1 goyamA ! aimuttagacaMda saMThANasaMThite. jibhidie gaM pucchA - ( kiMsaMThie ) ? goyamA ! khurappasaMThANasaMThite. phArsidie NaM bhaMte! kiMsaMThite ? goyamA ! nANAsaMThANasaMThite " " kevalaM sparzendriyasya nirvRtter bAhyAbhyantarabhedo na pratipattavyaH - pUrvasUribhirniSedhAt " * asyAM ca AbhyantarAyAm - indriyAkRtau yeSu indriyaparamAyA viSayagrahaNa sAdhanatA - sA eva upakaraNam - upakArakatvena - tacca ( upakaraNam ) khaDgasthAnIyAyA bAhyanirvRtteryA khaDgadhArAsamAnA svacchatarapudgalasamUhAtmikA AbhyantarA nivRtti:- tasyA zaktivizeSaH - iti upakaraNam . indriyANAM bAhalyam - ( atra sarvam - indriyabAhalyAdikaM AbhyantarAkRtereva avaseyam ) - For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so iMdie NaM bhaMte ! kevaiyaM bAhaleNaM paeNate ? goyamA! aMgulassa asaMkheabhAge bAhaleNaM paeNate ? evaM jAva -phAsidie ( paJcAnAmapi indriyANAM samAnaM bAhanyaM -sthaulyam .) (atra AkSepa-parihArau) " yadi aMgulasya asaMkhyeyabhAgo bAhalyaM sparzanendriyasya tataH kathaM khaDga-carikAdi-abhighAte antaH zarIrasya vedanAnubhavaH ? (ityAkSepaH). tvagindriyasya viSayaH zItAdayaH sparzA:-yathA cakSuSo rUpam , gandho ghrANasya. na ca khaDga-kSu. rikAdi-abhighAte antaH zarIrasya zItAdisparzavedanamasti. kintu kevalam duHkhavedanam . tacca duHkhavedanamAtmA sakalenApi zarIreNa anubhavati-na kevalaM tvagindriyeNa jvarAdivedanavattato na kazciddoSaH" ( iti parihAraH ). ( punarapi )-" atha zItalapAnakAdiyAne antaH zItasparzavedanApi anubhUyate, tataH kathaM sA ghaTAmaTATyate ? ( ityAkSepaH ) iha tvagindriyaM sarvatrApi pradezaparyantavarti vidyate tathA cAha mUlaTIkAkAraHsarvapradezaparyantavartitvAt tvaco'bhyantare'pi zuSirasya upari tvagindriyasya bhAvAd upapadyate antaH zItasparzavedanAnubhavaH " indriyANAM pRthutA sotidie NaM bhaMte ! kevaiyaM pohatteNaM ? goyamA ! aMgulassa asaMkhejabhAge pohatteNaM, evaM cakkhidie vi, ghANiMdie vi, jibhidie NaM pucchA ? goyamA ! aMgulapuhutteNaM paeNatte. phAsidie NaM pucchA ? goyamA ! sarIrappamANamette pohatteNaM pannatte." indriyANAM kiyatparamANumayatvam For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sotidie NaM bhaMte ! katipadesite 1 goyamA ! aNaMtapadesite-evaM jAva phAsidie-( sarveSAmapi indriyANAManantapradeza (paramANumayatvam "). indriyANi zarIrAntareva svasthityA kiyantaM gaganAbhogam -prAbriyante / tadAha "soiMdie NaM bhaMte ! katipadesogADhe 1 goyamA ! asaMkheJjapaesogADhe pasatte. evaM jAva phAsidie-( paJcA'pi indriyANi zarIrAntareva asaMkhyeyAn gaganapradezAn svasthityA samAcchAdayanti)" samAne'pi sarveSAmindriyANAM gaganabhAgAvagAhitve ayaM vizeSa:-"cacurindriyaM hi asaMkhyeyAnapi sarvastokAn gaganabhAgAna avagAhate. tataH cakSurindriyAt adhikAnapi gaganabhAgAna zrotrendriyaM samAvRNoti, tataH zrotrendriyAt adhikatarAnapi gaganapradezAn ghrANandriyaM samAcchAdayati, tataH ghrANAt adhikatamAnapi AkAzapradezAn jihvA-indriyaM samavagAhate, tato'pi samadhikatarAn gaganabhAgAn sparzendriyaM samAvRtAn karoti" arthAta-sarvebhyo mahattamam indriyaM sparzandriyam , tato nyUnaM (laghu-sUkSmam) jihvA-indriyam, tato nyUnaM ghrANam , tato'pi nyUnaM zrotram , tato'pi nyUnam netram-netraM tu sarvata eva nyUnatamam. indriyagataparamANUnAM sparzavicAraH__ " cakSurindriye sarvastokA karkazatA, gurutA ca, tataH samadhikA zrotre, tato'pi samadhikatarA ghANe, tataH samadhikatamA rasanAyAm , sarvebhyaH samadhikA sparza-indriye." sparzendriye sarvastoke mRdutva-laghutve, tataH samadhike te rasanAyAm , tato'pi te adhike ghrANe, tataH samadhike zrotre, tato'pi adhikatare netre For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAt-netraM sarvato'pi mRdu, laghu ca, sparzendriyaM tu sarvataH karkazam , guru ca." indriyANAM viSayagrahaNapaddhatiH " puTThAI bhaMte ! saddAI suNeti ? apuTThAI saddAI suNeti ? goyamA ! puTThAI saddAI suNeti, no apuTThAI saddAI suNeti, puTThAI bhaMte ! rUvAI pAsati ? apuTThAI pAsati ? goyamA ! no puTThAI rUvAI pAsati, apuTThAI rUvAiM pAsati-( evaM ) gaMdhAI puDhAI agyAi, no apuTThAI. rasAiM puTThAI assAei, no apuhAI, phAsAI puTThAiM paDisaMvedei no apuTThAiM--paviTThAI sadAI suNeti no apaviTThAI saddAiM suNeti-evaM jahA puTThANi tahA paviTThANi vi" ___ indriyANAM kiyato dUrAt viSayagrahaNam ?-- "soteMdiyassa NaM bhaMte ! kevatie visae pAmate ? goyamA! jahammeNaM aMgulassa aMsakhejabhAgeNa, ukkoseNaM bArasahiM joaNehito avicchimme poggale puDhe paviTThAI saddAI suNeti, cakkhiyassa NaM bhaMte ! kevatie visae paramatte? goyamA ! jahaleNaM aMgulassa asaMkhejabhAgaNa, ukkoseNa sAtiregAo joyaNasayasahassAo acchi poggale apuDhe. apaviTThAI rUvAI pAsai, ghANidiyassa pucchA ? goyamA! jahoNaM aMgulassa asaMkhejabhAgeNa, ukkoseNaM navahiM joyaNehiMto acchile poggale puDhe paviTThAI gaMdhAI agghAi, evaM-jibhidiyassa vi, phAsiMdiyassa vi." atra tAvad indriyANAM viSayagrahaNapaddhato matAntarANi sarvANi indriyANi prApyakArINi arthAt-indriya-viSayayoH saMsparzadvAreNaiva viSayagrAhINi iti matam-~-kaNabhakSaakSapAda-mImAMsaka-sAMkhyaprAvacanikapravarANAm. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir cakSuH, zrotraM ca indriyaM vinA anyAni trINi prApyakArINi, cakSuH zrotre tu aprApyakAriNI arthAt viSayasaMsparzamantaraiva tadbodhavidhAyinI iti matam-tathAgatatArkikagurUNAm. jainatArkikANAM tu matam-pUrva " puDhe suNei sadaM, rUvaM puNa pAsai apuDhe tu " ityAdinA darzitameva arthAt jainatarkaNAnusAreNa canuH manazca aprApyakAri, anyAni sarvANi prApyakArINi-iti. ___ aba vipule matabhede katarad mataM zreyaH ? iti praznapativacanam-ta eva dAtumalaMbhaviSNavaH-ye zarIrazAstrAntargata-indriyavidyAvizAradA aAdhunikA vaijJAnikAH, prAcInA vA zarIraindriya-mAnasazAstrapravaNAH paNDitAH. iti indriyANi nirUpitAni, adhunA tatpravaraM mano nirUpaNIyam, tatsvarUpamevam-mano hi dvividham-dravyarUpam , bhAvarUpaM ca. mananarUpam AtmaspandarUpaM mano bhAvarUpam. paramAgurUpaM yad manaH tad dravyarUpam tathAhi-mAnasA hi paramANavaH samagragagane saMmRdya saMmRdya bhRtA iva tiSThanti, te ca vicArapravRttasya AtmanaH viSaya grahaNe indriyANi iva sahAyatAkAriNa:vicArako hi vicAraM kurvan vicArAnurUpAn manasaH paramANUna kSaNe kSaNe Adatte, nisRjati ca. jainaparibhASayA te paramANavaH 'manovargaNA ' nAmnA pratItAH-te ca jaDatvena pudgalapariNAmitvena ca mUtoH, rUpa-rasa-gandha-sparza-zadvavantaH jaDapudgalasamAnadharmiNazva. samagrazarIreNa zItA''tapAderanumavasya AbAlagopAlapratItatvAt. mano hi zarIravyApi sarvendriyasahAyakaM ca iti jainatarkaNA. ___ mano hi aNutamam , hRdayaikadezavarti ca-iti anyeSAM tarkaNA, tathAgatatarkaNA tu nAvagatA. For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai evaM tarkaNAdvayamadhye kA pramANabhUtA : iti mAnasazAstriNo gambhIradRzaH, yoginazca eva paripraSTavyAstathyagaveSaNa praiH| evaM sApecayA pade pade apekSyamANAni indriyANi manazca saMkSiptamatra nirUpitAni. vistarArthibhirvizeSArthibhizca te te prAcInA AmnAyAH, tadadbhyAsinaH, tadanubhavinazca zrAptAH paryupAsyA iti - sApekSA buddhi:. atha vivaraNe eva nirapekSAM buddhiM svarUpata AvirbhA vayannAha - yA tu buddhiH indriya manonirapekSA - kevalaM svAdhAramAtmAnameva apekSamANA - zranyaM ca kaMcid api na pratIkSamANA buddhiH sA nirapekSA. sA caikApi tadAvaraNa tAratamyena tridhA tathAhi - avadhijJAnarUpA, manaHparyAyarUpA, kevalajJAnarUpA ca. tatrApi avadhi - manaHparyAyarUpabuddhidvayaM hi tadAdhAraAtmavikAsa tAratamyena anekadhA darzitaM zAstrakAraiH / rUpavanti eva vastUni pratyakSayantI avadhi buddhistadAdhArANAM anekavidhavaicitryeNa anekadhA vicitrA. kevalaM mAnasAn araNUn pratyakSamAnayantI manaHparyAyabuddhirapi tadAdhArataratamatayA vividhA. yA tu kevalajJAna buddhiH sA zranazvaratvena sarvatra samAnakAraNatvena ca sarveSu zrAtmasu utpadyamAnA ekarUpaiva -na vividhA nyUnAdhikA vA tadviSayazca sarva vastu nAsti tat kiMcid jagatraye yat syAt tadaviSayaH sarvAsu buddhiSu eSA ekaiva nirapekSA buddhiH kevalam zradAsInyasaMsthApinI - upekSAnivA For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yinI, anyAzca tA buddhayaH pravRttiprabhRtikaM tatrayaM yathocitatayA AviSkurvanti Atmani-yadatra nirapekSabuddhitrayaM prarUpitaM tadeva ziSyazAsanAnurUpaM vistAramAnIya bhagavatA pataJjalinA maharSiNA svayogAnuzAsane 'atItAnAgatajJAna' 'sarvabhUtarUtajJAna' 'pUrvajAtijJAna' 'paracittajJAna'-'sarvajJAtRtva' prabhRtizabdoghena niradezi vibhUtipAde vibhUtirUpatayA-atastadvyAkhyAvizeSavistaro grAhyo jighRkSuNA tattatzAstrAntarAt iti nirapekSA buddhiH. (atrAkSepa-parihArau) nanu bhoH ! navInagranthakAra ! kimevaM tvam ekarUpameva pramANaM pralapasi / tvattaH prAcInAH tvatsamAnitacaraNayugalAzca jainAcAryAH, anye ca maharSayaH pramANasaMkhyAM yathA saMkhyAtavantastathA tvaM kathaM nAkArSIH ? tathAhi-anuyogadvArasUtre eva kenacit jainamuriNA pramANabhUritvamevaM prabhASitam "nANaguNappamANe caubihe pAmatte, taM jahA-pacakkhe, aNumANe, ovamme, Agame. x paJcakkhe duvihe pAmate x iMdiapaJcakkhe a, noiMdiyapaccakkhe a. 4 aNumANe tivihe pAmatte xpuvvavaM, sesavaM, disAhammavaM, aovamme duvihe pasatte x sAhammovaNIe a vehammovaNIe a. ( te dve api trividhe trividhe prajJapte) Agame duvihe paramatte X loie a, louttarie a. ( loie ) bhArahaM, rAmAyaNaM jAva cattAri vezrA saMgovaMgA. (louttarie) duvAlasaMgaM gaNipiDagaM AyAro jAva dihivAzro." syAdvAdaratnAkare zrIdevamUripAdAH pramANaviSaye evamAhuH " tat (pramANam ) dvibhedam--pratyakSaM ca parokSaM ca. tad (pratyakSam ) dviprakAram-sAMvyavahArikam pAramArthikaM ca. tatrAcaM For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( sAMvyava0 ) dvividham-indriyanivandhanam, anindriyanibandhanaM ca. tad dvitayamapi ( avagrahAdibhedena ) caturvikalpam. pAramArthikaM sakalaM vikalaM ca 4 vikalam-avadhijJAnamanaHparyAyajJAnarUpatayA dvedhA. - sakalaM kevalajJAnam. smaraNapratyabhijJAna-tarka-anumAna-AgamabhedataH tat (parokSam ) paJcaprakAram. AgamaH x dvedhA laukiko lokottarazca-" tathA matiraSTAviMzatidhA, zrutaM caturdazadhA, ityAdhanekaprakArA pramANapramitiH iti jainI pramANagaNanA. " pratyakSa-anumAna-upamAna-bhAgamAH pramANAni " iti nyAya-vizeSavido. " pratyakSa-anumAna-AgamAH" iti sAMkhya-yogI. "pratyakSa-anumAna-upamAna-Agama-arthApatti-abhAvAH " iti mImAMsaka-vedAntino. "pratyakSa-anumAna-upamAna-Agama-arthApatti-abhAva-saMbhava-aitihyAni " iti jyotirvidaH paurANikAca. " tAnyeva ceSTA-samadhikAni nava pramANAni " iti tantratantriNa:-ityevaM prakAreNa pramANasya nAnArUpatAyAmapi nirUpitAyAM taistairvidvadvaraiH kimevaM tvaM tadekarUpameva sUtrayasikiM tvaM tebhyo'pi dakSamanyo'si-behi bhoH ! ( ityAkSepaH ) ___ mahAzaya ! zRNu-yathAhi vyavahArapravarAH kasmaicid ekasmin rUpyake dAtavye rUpyakameva dadate, kasmaicid tadardhadvayaM dadate, kasmaicid taccatuSTayaM prayacchanti, kasmaicid tadaSTabhAgAn saMprayacchanti, kasmaicid tatSoDazabhAgAn saMprayacchanti, kasmaicid tavAtriMzadbhAgAn vibhajante, kasmaicid taccatuSpaSTikabhAgAn saMpradadate, kasmaicittu tavinavatyadhikazatabhAgAnapi saM For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prayacchanti-parantu na tatra kasyacid dAyakasya grAhakasya ca kadAcidapi jAyamAno vivAdalezo'pi dRSTaH, zruto vA-kevalaM yathA vyavahArAnukUlyaM tathA teSAM dAyaka-grAhakANAM pravRttiH, sA ca yathA prazasyatamA tathaiva jijJAsujanAnukUlatayA ekadhA, dvidhA, tridhA, caturdhA, poDhA, aSTadhA, navadhA-tato'pi anekadhA pramANanirUpaNavidhAnaM na dUSaNAvaham, kintu vistararucijijJAsucittAnukUlyena saMkSiptaruciziSyacittAnuraJjanatayA ca tatsavemapi nirUpaNaM bhUmikApekSayA sarveSAmeva adhikArAnurUpaM upayogi eva. nAtaH kenApi prAmANikana tabhedopabhedakhaNDanamaNDanAya prayAso vidheyaH, nA'pi lAghava-gaurave ca saMdaW zabdAzabdi dUSaNAdRSaNi ca yoddhavyam-yaizca sampradAyavimUDhaH prAcInArvAcInaH jaina-jainetaraiH tad yuddhaM vidhAya adyAvadhi thUskRtam-tat teSAM thUtkRtameva-jinAjJAdRSakam (iti parihAraH) kimadhikena ? etadeva smaryate mahAvAdivacaH----- " prasiddhAni pramANAni vyavahArazca tatkRtaH / pramANalakSaNasyoktau jJAyate na prayojanam " iti pramANanirUpaNe prathamaM pramANakANDam. For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 nirUpite pramANe adhunA nayAH prastUyante pramANaM hi nizcAyakam, nayAstu nAyakAH- prerakAH -prApakAH - pravartakA iti tayordvayorapi samAne cittAbhiprAyarUpatve'pi kriyAvizeSAt vaiziSTyam iti pramANAt nayaM vibhajya nayaM vyutpAdayati nayati pramANa saMgRhItaM bodhaM vyavahAram - iti nayaH // 1 // * nayati - prerayati, prApayati, pravartayati ca - iti nAthantaram. nayati hi dvikarmA-atra ca ' bodham ' iti gauNaM karma, vyavahAram ' iti ca mukhyam tasyaiva ( vyavahArasya ) nayate : mukhyasaMsargAt pUrvoktena pramANena saMgrahIto bodhaH nahi ekenaiva samayena yugapad vyavahArapathaM prApayituM zakyaH, kintu yathAkAlaM zrarthakriyAkaravyavahArAnukUlatayA tadaMzA eva ( boghAMzA eva ) vyavahAramArga netuM zakyAH - yazca tadaMzAnAm nAyakaH - nayanavidhAyI sa eva vakturabhiprAyavizeSo nayaH / udAharaNena ca nayaM spaSTayati - yathAhi eka eva manuSyaH pramANapurassaraM kasyacit pitRtvena, kasyacit pitRvyatvena, kasyacit pitAmahatvena, kasyacit mAtulatvena, kasyacit pitRSvasRsvAmitvena, kasyacit mAtRSvasRpatitvena, kasyacit zvasuratvena, kasyacit jAmAtRtvena, kasyacita bhAgineyatvena kenacit ekena pramAtrA jJAtaH, sa ca pramAtA yadyapi tatpuruSaviSaye tAn sarvAnapi saMbaMdhAna pravRtti nivRttinizcAyinA pramANena avabuddhavAn- kiMtu na hi tAn ekasmin eva samaye sthale vAsa pramAtA upayoktumalaM bhavet yadA ca tasya puruSasya caitra - pitRtvena pramAtuH prayojanam tadA pramAtA pramANasaMgrahIta sarva sambandhabodhAn hRdayagatAnapi gauNAn kRtvA pitRnayena For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 pitRsambandhamAviSkRtya prakaTIkaroti ' zrayamasti caitrapitA iti / etatprakaTIkaraNasamaye na hi pramAtA tAn pitRvyatiriktAn saMbandhAn vismarati niSedhati ca. kintu hRdayagatapramANasaMgRhItodheSu yo bodho yadA, yatra, yathA vA arthakriyAkArI taM tadA, tatra, tathA prayujya, anyAMzca gauNIkRtya pravartamAnastena vyavahArasAdhakanayena prameyaM samAdatte, prameyAta nivartate, udAste - nayo hi rIti - aparanAmA vyavahArasAdhakaH - vyavahAramArgAnusArI cittAbhiprAyavizeSaH - evameva tasyaiva puruSasya yadA mohanadAsa mAtulatvena prApte prayojane tena mAtulanayena anyAn sambandhAnupasRjya pramAtA zrAviSkaroti / zrayamasti sa eva mohanadAsamAtulaH ' - evaM caiva - citaraJjanazvasuratvena zrAgate prayojane pramAtA tameva puruSaM prakhyApayati ' ayamasti sa eva cittaraJjana zvasura : ' zranenaiva prakAreNa zratra udAharaNe anyatra ca sarvatra laukika-lokottaravyavahArasaMbhAre netavyA iyameva nayavyAkhyA. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTTAraka: nayameva saMkhyAti - vyavahArANAmasaMkhyeyatvena nayA api asaMkhyAH // 2 // sarve vyavahArA hi sApekSAH santaH parasparaM saMghaTAmaTanti, te ca tAdRzA eva laukika - lokottarakAryasAdhakAH syuH te ca nikhilA api saMbhUya laukikIM saMkhyAmatikrAmanti zrata eva vyavahAra sAdhakanayA api saMkhyArahitA saMkhyAtAH saMkhyAvadbhiH * tathA ca mahAvAdI svatantravicAracaNaH zrIsiddha sena 46 jAvaiyA vayaNa pahA tAvaiyA ceva huMti nayavAyA / jAvaiyA nayavAyA tAvaiyA caiva parasamayA // 47 // " * For Private And Personal Use Only , Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM saMkhyAtItAnapi nayAn samucitya saMgRhNAti granthakRt te ca dvidhA // 3 // padArthAH hi nikhilA samucitAH santo dvitva eva nivizante-padArthAH, padArthadharmAzca iti / yadyapi padArtha-padArthadharmANAM satyapi samabhinnatve loke kvacit pradhAnatayA padArthasya vyavahAraH, kvacicca pradhAnatayA tadabhinnataddharmavyavahAraH-evaM dvayorapi vyavahArayoH nijanijabhUmikayA pradhAnatvavivakSaNena tatsAdhakanayAnAmapi dvitvaM samupakalpitaM taiH taiH zAstravizAradaiHiti nayAnAM dvitvaM saMsiddhisodhasamArUDham. nAmato dvitvamAha dravyArthikaH dharmArthikazca / / 4 // eko hi vacanavyavahAraH svakAryasAdhanAyAM dravyameva pramukhatayA samavalambate-taddhAstu samupasRjati. yathA ca ayam AtmA, etad jaDam, pudgalaM vaa| anyazca vAgvyavahAraH svakAryasiddhI dravyadharmAneva mukhyabhAvena bhajate. taddharmAdhAraM dravyaM tu svavyavahArakroDIkaroti-yathA ca ayam prAtmA nityAnityaH, etat pudgalaM nirjIvajalarUpam, zItalam , snigdhaM vA. nayAnAM vyavahArAnugAmitvana, tatsAdhakatvena ca saMkhyAtItatve'pi asminmeva nAmayugale-antarbhAvaH sukaraH sujJAnazca. dravyANi arthayate-vyavahArasiddhau abhilapati iti dravyArthikaH sakaladravyaviSayakavyavahAranetA / dharmAzca dvidhA-kecana dravyasahajAH guNAparanAmakhyAtAH, kecana dravye krameNevA''vibhaviSNava: For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 paryAya- padaprasiddhAH tayordvayorapi zratra naye saMgrahAya dharmAn arthayate vyavahArasAdhanatayA iti dharmArthikaH - atra ' dharmArthika' padenaiva guNArthika - paryAyArthikapadayoH susaMgrahAd na tadbhedavidhAnaM lekhaviSayaM nItam - tatsuspaSTIkaraNAya ca ' dharma' zabdasyaiva vizadA vipulA ca vyAkhyA vyAkhyAtA. zabdo'pi // 5 // vyavahArANAM vaicitryAt teSu kecid vyavahArA yathA padArthAn taddharmAMzca samavalambate, tathA kecid vyavahArA nArthaviSayAH- na dharmaviSayAH - kintu kevalam aGgIkRtArthazabdaviSayA eva. yathA pAko bhaviSyati, sArathirgataH, naitad vartate rAmarAjyam - teSAM zabdaviSayANAM vyavahArANAM nayanArthamayam zabdo'pi nayaH - pravRttaH zabda- nAmnaiva prakhyAtaH / yadyapi zrotA padArthapadArthadharmapravaNameva zabdaM zRNoti vaktrA'pi ca tathAprakArameja vakta iti zrasyApi zabdanayasya dravyArthika-dharmArthikayoreva nivezanaM samucitam, kiMtu vyavahAre kvacit kutracit kadAcit zabdavyavahArasyApi pradhAnatAsamIkSaNena ayam mukhyanayadvayAntabhRtaH zabdo'pi nayo granthakRtA pRthagullekhatAM nItaH iti. eSveva triSu nayeSu saptAnAmapi nayAnAm teSAM saptazatyA vA samAvezaH subodhaH / tathAhi naikagamo naigamo dharmiNamavalambamAnaH dravyArthike, dharmam, dharmAn vA samAzrito dharmArthike nivizate. vastugata parA'parasAmAnyaM bhajamAnaH parA'paranAmaviziSTaH saMgraho dharmArthika eva svatanuM saMdhatte. dharmAn dharmiNazca saMdhArayan vyavahArapravaNo vyavahAranayaH yathAyogaM mukhyanayAnyataraikanaye svAtmAnaM nayati. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 RjusUtra hi Rju eva sUtrayan - vartamAnatAmeva samapekSamANaH dharmArthike eva naye svAtmAnaM yojayati. samAnArtheSu api zabdeSu niruktabhedAd vAgvyavahAramAzritya bhinnamarthaM samabhirohan samabhirUDho'pi nayaH na zabdanayAta svAtmAnaM bhinnaM zabdAyayituM zaktaH zabdAnAM nijanijapravRttinimittabhUtakriyAyuktamarthamAvirbhAvayan evaMbhUto'pi nayaH zabdanayazarIre evaM antarbhavati, evaM granthAntare vistareNa vyAkhyAtA ete saptA'pi nayA atra nayatraye eva saMtraukante. kiMca, evameva kriyApradhAnaH kriyAnayaH, vidhipradhAno vidhinayaH, niSedhapradhAno niSedhanayaH, jJAnapravaNo jJAnanayaH, guNapravaNo guNanayaH - evaM rItyA naike nayA svaneyApekSayA zratra natra eva pravizanti - iti. svaneyaM nayantaH, anyaneyaM samupekSamANA ete zamabhRtaH / zrIratnaprabhasUrayo'pi caitadeva samRdu: - " niHzeSAMzajuSAM pramANaviSayIbhUyaM samAseduSAM vastUnAM niyatAMzakalpanaparAH sapta zrutAsaGginaH / audAsInyaparAyaNAstadapare cAMze bhaveyurnayA vedekAntakalaGkapaGkakaluSAste syustadA durnayA: " || " aho ! citraM citraM tava caritametanmunipate ! svakIyAnAmeSAM vividhaviSayavyAptivazinAm / vipakSApekSANAM kathayasi nayAnAM sunayatAM vipakSakSeptRRNAM punariha vibho ! duSTanayatAm || - For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " nAyaM vastu na cA'vastu vastvaMzaH kathyate budhaiH / nA'samudraH samudro vA samudrAMzo yathaiva hi " // ityAdi. iti nayAH pUrva tAvat pramANakANDe pramANAni, nayakANDe ca nayA nirUpitAH. yadyapi vyavahArasAdhakayostayoH pramANa-nayayorna nirUpaNaprayojanam-lokasaMsiddhatvena. tathApi yathA tau pramANa-nayo yAvatA vyavahArapravaNau tAvataiva paramArthanimittabhRtAvapi-iti nAtra tanirUpaNA viphalA. tathAhi-" ke ahaM AsI" ityAdi. vivekamantaraiva ayaM cidrUpo'pi sukhamayaH prANI saMsArAntara aTATyamAnoSTATyamAno na parizrAntaH, pratyuta tatra aTanAyAmeva sukhamAnI navanItArtha jalameva manAti-ayamasya etAdRzI sabhrAntA dazA pramANa-nayayoH viviktaM saMjJAnaM vinaiva saMjAtA. yadi ayaM adyata eva madhyasthIbhUya pramANa-nayavivekapUrvakameva pravarteta tadA'vazyaM samyagjJAnI bhavet , tathA bhUtvA ca svaM svarUpaM nirIkSeta nirIkSya ca yathA prekSakA nATakaraGgaM nibhAlya na svayaM vismaranti, nATyaM ca svataH pRthagbhUtaM prekSante tathA so'pi saMsAre pravartamAno jJAtaputra-buddhadevAdivat ihaiva janmani, janmAntare vA nirvANaM prApnuyAditi paraMparayA nirvANanimittabhUtau pramANanayau ato nAtra tadulnekho'lekhaH / For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 | jIvakANDam | tar pramANa - nayanirUpaNAnantaraM kaH pramAtA ? kiMsvarUpatha ? iti nirUpaNaM prasaktam tadabhinnatvAt tadadhInatvAcca pramANa - nayAnAmiti pramANa - nayakANDAnantarameva jIvakAeMDa prAripsurgranthakAraH pramAtAram - AtmAnaM prarUpayati -- -- cetana:- aparispandI AtmA sa eva dehasthitaH pramAtA // 1 // aparispando hi svarUpAvasthAnam zrata eva uktam svarUpasthita AtmA aparispandI, aparispanditvaspaSTanAya granthAntaragatazlokakadambakaM sAcitvena upanyasyati tathAhi // 55 // // 56 // " prajahAti yadA kAmAn sarvAn pArtha ! manogatAn / zrAtmanyevAtmanA tuSTaH sthitaprajJastadocyate duHkheSu - anudvignamanAH sukheSu vigataspRhaH / vItarAgabhayakrodhaH sthitadhIrmunirucyate yaH sarvatrAnabhisnehaH tat tat prApya zubhAzubham / nAbhinandati na dveSTitasya prajJA pratiSThitA vihAya kAmAn yaH sarvAn pumAMzcati nispRhaH / nirmamo nirahaMkAra : so " ( 5 parispandamAyati ) // 71 // / / 57 / / punazca - aparispandaM prApta AtmA " se na dIhe, na hasse, na vaTTe, na taMse, na cauraMse, na parimaMDale, na kiehe, na nIle, na lohie, na hAlide, na sukile, na surahigaMdhe, na durahigaMdhe, na titte, na kaDue, na kasAe, na aMbile, na mahure, na kakkhaDe, na maue, na gurue, na lahue, na sIe, na uNhe, na nidve, na lukkhe, na kAe, na rahe, na saMge, na itthI, na purise, na " annahA For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 savve sarA nititakA jattha na vijati maI tattha na gAhitA - oe unamA na vijati - zraruvI sattA - apayassa payaM natthi, se na sadde, na rUve, na gaMdhe, na rase, naphA timi " iti aparispandI zrAtmA, tatsvarUpavizepArthinA tu zrIjJAtanandana- zAkyanandanayozcaryA yathAyathaM sUkSmadRSTyAvalokanIyA iti. yannAha dd 4 atha sa eva dehasthitaH pramAtA ' iti sUtrakhaNDaM maNDa dehasthita AtmA parispandI, aparispandI ceti dvidhA // 2 // tatra yo parispandI - sa sarva samupekSamANo jJAtanandanavat saMcarati - tatsvarUpaM ca prAgvadeva zravaseyam. idAnIM tu parispandinaM taM darzayati , yadyapi AtmA svarUpato'parispandI, svarUpasthAyI caH tathApi tasya tAdRzasyApi mohajavicitrasaMskAracakravazena madyapavat svarUpavyAmohe sUkSmetaradehasaMsargaH sati ca dehasaMsarge tat saMskAracakram sudRDham, tatazca dehAdisaMsarge'pi sudRDhatamaH - tata eva dehAbhyAsaH ' yathA zrahaM dehasvarUpaH - parispandI, na tu parispandI dehetara zrAtmarUpa:, ' satyAM ca tAdRzi bhrAntau ghanAbhyAsaH, bhAryAdhyAsaH, putrAbhyAsaH, parivArAdhyAsaH, vividhadharmAdyanekasaMpradAyAdhyAsaH, jaDAdhyAsaca - tata eva ca saMsArAvasthAnam - anantakAlaM saMsArasaMsaraNaM ca ete parispandina eva atra pramAtRpadena vivakSitAH - teSAM tAdRzAmeva zAstrAdazaraNaprayojanatvAt iti. For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 atra vivakSiteSu pramAtRpadavAcyeSu sarveSvapi AtmavizuddhijanyatAratamyena pramAtRvizuddhitaratamatA avabodhyA, yadyapi dehasthitAH sarve'pi parispandinaH zrAtmAnaH pramAtRkoTiM praviSTA api teSu zrAtmavizuddhiprakarSajanyo vizeSo'vabodhya eva iti hRdayam. atra pramAtRviSaye zrApa - parihArau - zrayam AtmarUpaH pramAtA kevalam anubhUtiviSaya:vedAntA api enam -' yato vAco nivartante ' ' tanna tanna ' ityAdinA ca anubhUtiviSayameva zrAhuH jinAgamA api ' savve sarA niTTanti ' ' takkA jattha na vikhar3a ' ityAdinA taM tAdRzameva samarthayAMcakruH - ata eva nAyaM zabdagamyaH, zAstragamyaH, tarkagamyazca tata eva ca atra viSaye bahUni matAntarANi saMjAtAni kecittu taM deharUpameva nazvaraM manvate. apare arvAcInAstathAgatapathajIvinastaM kSaNanazvaraM svIkurvate, anye sAMkhyAstaM kartAram, bhoktAraM ca manyante, apare taM vyApakaM vidanti, jainAstu taM parispandinam, dehavyApinaM, karmakarttAram, karmabhoktAraM ca civate. atra asya anubhavavipayatvenaiva katarat mataM zreyaH, satyaM ca iti nirNetumasukaram. tathApi tArkika paddhatyA tarkarucijijJAsuprItyarthameva atra kiMcit carcchate. AkSepaH " zradRzyatvAdarUpatvAkhIvo nAstyeva bhedabhAk / anubhUteragamyatvAnnRzRGgatyeva kevalam // 45 // deha eva vA jIvossti prANarUpo'thavA ca saH / indrayAtmA manorUpo naivaM bhinno lakSaNaH // 43 // For Private And Personal Use Only - Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 yadi syAd bhedavAn jIvo'nubhUyeta kathaM na hi / yadasti sakalaM tat tu jJAyate kaca-kAcavat // 47 // are'to naiva AtmA'sti tato muktiprathA thaa| enAmAbhyantarI rekAm utkIlaya prabho! prabho !" // 48 // parihAra:abhyAsAd bhAsitA deha-dehinoH samatA na sA / tayordvayoH subhinnatvAllakSaNaiH prakaTairaho ! // 46 // adhyAsAd bhAsitA deha-dehinoH samatA na sA / tayoyoH subhinnatvAdasikozAyitau hi tau // 50 // dRSTedRSTA'sti yo vetti rUpaM sarvaprakAragam / bhAtyajvAdhyA'nubhUtiryA sA'sti jIvasvarUpikA // 51 // khaskhaviSaye saMjJAnaM pratIndriyaM vibhAti bhoH / paraMtu teSAM sarveSAM jAgarti mAnamAtmani / / 52 / / na tad jAnAti deho'yaM naiva prANo na cendriyam / sattayA dehino dehe, tatpravRtti nibodha re ! // 53 // [ tatpravRttim-dehapravRttim-yadi na syAd dehe AtmA, tataH so'pi (deho'pi ) kathaM pravRttiM vidhAtuM zaknuyAtiti tatvam ] yo'vasthAsu samastAsu jJAyate bhedabhAk sadA / cetanatAmayaH spaSTaH sa hyAtmA nAnyalakSaNaH // 54 // ghaTAdisarva jAnAsi atastanmanyate shisho!| taM na jAnAsi jJAtAram tadjJAnaM brUhi kIdRzam // 55 // kRze dehe ghanA buddhiraghanA sthUlavigrahe / syAd deho yadi Atmaiva naivaM tu ghaTanA bhavet // 56 // kevalaM bhinna evAsti svabhAvo jaDa-jIvayoH / 1 vigrahaH-zarIram-sthUle zarIre / For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kadApi na tayoraikyam dvaitaM kAlatrike tayoH // 57 // AtmAnaM zaGkate AtmA svayamajJAnato dhruvam / yaH zaGkate sa vai AtmA svenAho ! svIyazaGkanam " // 5 // AkSepa:--- " ziSye bhagavatA proktA AtmAstitvasya yuktayaH / tataH saMbhavanaM tasya jJAyate'ntarvicAraNAta / / 56 / / tathApi tatra zaGkA''tmA nazvaraH, nAvinazvaraH / dehasaMyogajanmAsti dehanAzAt tu nAzabhAk // 60 / / athavA kSaNikaM vastu pariNAmi pratikSaNam / tadanubhavagamyatvAnnAtmA nityo'nubhUyate " // 61 // parihAraHdehamAnaM tu saMyogi dRzyaM rUpi jaDaM dhanam / jIvotpatti-layAvatra nIto kenAnubhUtitAm ? // 62 // utpatti-layabodhau tu yasyAnubhavavartinau / sa tato bhinna eva syAd nAnyathA bodhanaM tayoH // 63 // dRzyante ye tu saMyogA jJAyante te sadAtmanA / nAtmA saMyogajanyo'taH kintvAtmA zAzvataH sphuTam / / 64 // jaDAdutpadyate jIvo jIvAdutpadyate jaDam / eSA'nubhUtiH kasyApi kadApi kyApi naiva re ! // 65 / / yasyotpattistu kebhyo'pi saMyogebhyo na jAyate / na nAzaH saMbhavet tasya jIvo'to dhruvati dhruvam // 66 / / krodhAditAratamyaM yat sarpa-siMhAdijantuSu / pUrvajanmajasaMskArAt tat tato jIvanityatA // 67 // prAtmA'sti dravyato nityaH payoyaiH pariNAmabhAk / bAlAdivayaso jJAnaM yassAdekasya jAyate // 68 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 kSaNikaM vastviti jJAtvA yaH kSaNikaM vadedaho ! | sa vaktA kSaNiko nAsti tadanubhavanizcitam || 66 // [ yadi vaktA ( AtmA ) kSaNikaH syAt tadA pUrva jJAtvA pazcAt sa eva vaktuM kathaM zaknuyAt iti tattvam ] kadApi kasyacinnAzo vastuno naiva kevalam / cennazyet cetanA sA tu kAmavasthAM samAzrayet ? / / 70 / / 44 , [ pUrvArdhaM tu spaSTam | uttarArdhe tu yadi cetanA'pi ghaTavad nAzaM prApnuyAt tadA yathA ghaTakhaNDAni pArthivadazAM samAzrayanti vA nimittavazataH pariNAmAntaramapi prApnuvanti tathA cetanA'pi nazyantI kAM dazAM yAyAt keSu vA aNuSu mIt ? - iti tattvam uttaraM tu cetanA jaDato'tyantaM bhinnatvena na kvApi yAtum, svayaM vA kvApi mizrayituM zaktA - ata eva sA na ghaTavad nazyantI asti ] AkSepa: AtmA no karmaNaH karttA karma karma / yA sahajaH svabhAvaH syAt karmaNo jIvadharmatA // 71 // syAdasaMgaH sadA jIvo bandho vA prAkRto bhavet / vezvarapreraNA tatra tato jIvo na bandhakaH // 72 // tataH kenApi hetunA mokSopAyo na gamyate / jIve karmavidhAtRtvaM nAstyasti cenna nazyatAm " // 73 // [ uttarArdhe tu jIve karmavidhAtRtvaM na saGgatimaGgati, atha aGgati cet, tasya svAbhAvikatvena tad nahi nazyet zratazca na mokSopAyaH - iti pUrvapakSahRdayam ] - parihAra:--- cetanaprareNA na syAdAdadyAt karma kaH khalu / For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir preraNA jar3ajA nAsti vastudharmo vicAryatAm // 74 / / yadi jIvakriyA na syAt saMgraho naiva karmaNaH / ato na sahajo bhAvo naiva vA jIvadharmatA // 75 // yadi syAta kevalo'saMgaH kathaM bhAseta na tvayi / tattvato'saMga evAsti kiMtu tanijabodhane / / 76 / / [nijabodhane-nijasvarUpabodhe jAte sati AtmA tattvataH -asaMga eva pratIyate iti tattvam ] nezvaraH ko'pi kartA'sti sa vai zuddhasvabhAvabhAva / yadi vA prerake tatra mate doSaprasaGgatA / / 77 // yadA''tmA vartate sauve svabhAve ttkrstdaa|| yadA''tmA vartate'sauve svabhAve'tatkarastadA // 7 // AkSepaH--- stAd AtmA karmaNaH kartA kintu bhoktA na yujyate / kiM jAnAti jaDaM karma yena tat phaladaM bhavet / / 76 // bhavedIzvaraH phaladastadA''tmA bhogabhAg bhavet / apyaizvaryaM na yujyeta Izvare phalade mate / / 80 // Izvare phalade mate-svIkRte sati Izvarasya aizvaryameva na ghaTAmaTati ] asiddhe cezvare naiva yujyate jagataH sthitiH| zubhA'zubhavipAkAnAM tataH sthAnaM na vidyate / / 81 // parihAraHbhAvakarma nijA klUptiratazcetamarUpatA / jIvavIryasya sphUrtestu lAti karmacayaM jaDam / / 82 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSa sudhA na vitto'pi khAdakaH phalamApnuyAt / evameva zubhAzubhakarmaNo jIvabhoktRtA // 83 // eko raGkaH prajApo'nyaH ityAdibhedadarzanam / kArya nAkAraNaM kvApi vedyamevaM zubhAzubham // 84 // IzvaraH phaladastatrA''vazyako na hi karmaNi | pariNamet svabhAvAt tad bhogAd dUraM vinazyati // 85 // tattabhogyavizeSANAM sthAnaM dravyasvabhAvatA / vArteyaM gahanA ziSya ! saMkSepe sarvathoditA // 86 // AkSepaHkartA bhoktA'stu jIvo'pi tasya mokSo na vidyate / vyatIto'nantakaH kAlastathA'pyAtmA tu doSabhAk / / 87 / zubhakarmakaro jIvo devAdipadavIM vrajet / azubhakarmakRjIvaH zvabhram na kvApyakarmakaH // 88 // parihAra:yathA zubhAzubhaM karma jIvavyApArataH phali / phalavanirvANamapyasya tadavyApAratastathA / / 86 // sadasatkarmaNo bhAvAdanantaH samayo gtH| saMpadyeta taducchede jIve muktisvabhAvatA // 6 // Atyantiko viyogo hi dehAdiyogataH khalu / tanirvANaM samAkhyAtaM tatrA'nantasukhaikatA // 11 // AkSepaHmokSasthAnaM kadApi syAnA'viruddhopapatti tat / anantakAlajaH karmacayazchedyaH kathaM bhavet // 12 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 vA matAni subhinAni naikopAyapradarzani / mataM satyaM tu kiM tatra zakyaiSA na vivekitA // 63 // kasyAM jAtau bhavenmokSo veSe kasmizca nirvRtiH / nizcetumetad no zakyaM bahubhedo hi dUSaNam // 64 // tata evaM hi saMsiddhaM mokSopAyo na vidyate / jIvAdijJAnasaMprAptau kA syAdupakRtirahA ! // 65 // prapaJcottare labdhe samAdhiH sakalo'jani / yadi tatsAdhanaM vidyAM zivaM zreyo bhavecchivam // 66 // parihAra: paJcottareNa saMjAtA pratItistava hyAtmani / mokSopAyastathA tAta ! eSyati sahajaM manaH // 67 // jJAnaM karmabhAvo'sti mokSopAyo nijasthitiH / jvalite jJAnadIpe tu nazyedajJAnatAtamaH // 68 // yo yo bandhasya hetuH syAd bandhamArgo bhavet sa saH / bandhocchedasthitiryA tu mokSamArgo bhavAntakaH // 66 // rAga dveSastathA'jJAnaM karmaNAM granthiragA / yasmAt takannivRttiH syAd mokSamArgaH sa eva bhoH ! // 100 // saMtanAmaya jIvaH sarvAbhAsavivarjitaH / prApyate sa yataH zuddho mokSamArgaH sa eva bhoH ! // 101 // anantabhedakaM karma cASTau mukhyAni teSvapi / tatrApi mohanA mukhyA vakSye taddhanane vidhim / / 102 / / mohanaM dvividhaM tatra dRSTi cAritrabhedataH / bodhaM hi darzanaM hanyAccAritraM rAgahInatAm || 103 || ( darzanaM hi darzanamohanIyaM karma bodham - AtmasvarUpa For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagars 28 bodham. cAritraM ca cAritramohanIyaM karma rAgahInatAm-vItarAgatAm hanyAt iti tattvam.) krodhAdiyogataH karmabandhaH zAntyAdighAtakaH / atrAnubhUtiH sarveSAM tatra kA saMzayAlutA // 104 // matadRSTyAgrahaM tyaktvA vikalpAcaraNaM tathA / ArAdhyetoktamArgo yaiH teSAM hi jananAlpatA / / 105 / / jAterveSasya no bhedo yadi syaaduktmaargtaa| tAM tu yaH sAdhayet sadyo na kAcittatra bhinnatA // 106 // (jAtiH brAhmaNAdiH, zUdra-cANDAlAdirvA.) kaSAyasyopazAntatvaM mokSe rucirhi kevalam / bhaye khedo dayA citte sA jijJAsA samucyate // 107 // sadgurorbodhamApnuyAt sa jijJAsunaro yadi / tadA samyaktvalAbhaH syAt AtmazodhanatA api // 108 / / matadRSTyAgrahIMnA yadvacigurupAdayoH / sa saMlabheta samyaktvaM yatra bhedo na pakSatA // 106 / / anubhUtiH svabhAvasya tallakSyaM tatra pratyayaH / nijatAM saMvahed vRttiH satyaM samyaktvamucyate // 110 // bhUtvA vardhiSNu samyaktvaM mithyAbhAsaM praTAlayet / cAritrasyodayastatra vItarAgapadasthitiH // 111 // kevalaM svasvabhAvasya sthirA yatra bhaved matiH / socyate kevalajJAnaM dehe satyapi nirvRtiH // 112 // svamo'pi koTivarSasya nidrocchede samApyate / vibhAvo'nAdijo dUre nazyed jJAne tathA sati // 113 / / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 dehAdhyAso yadi nazyet tvaM kartA na hi karmaNAm / na hi bhoktA ca teSAM tvaM dharmasyaitad gUDhaM matam / / 114 // mokSa eva tato dharmAd-mokSAtmA ca tvameva bhoH ! / anantadarzanaM tvaM ca avyAvAdharUpastvakam // 115 // zuddho buddhazcidAtmA ca svayaM jyotiH sukhAlayam / vicAraya tato viddhi svayaM bahu tu kimucyate // 116 // sarveSAM jJAninAmatra samAptimeti nizcayaH / uktvaivaM guruNA maunaM samAdhau sahaje dhRtam // 117 // yadA vibhAvabhAvaH syAd bhoktA kartA ca karmaNaH / yadAvibhAvabhAvaH syAd bhoktA ko na karmaNaH // 118 / / svAbhAvikyasti vA vRttiH zuddhA vA cetnaamyii| tasyAH kartA'sti bhoktA'sti nirvikalpasvarUpabhAk / / 116 // ukto mokSo nijA zuddhiH sa mArgo labhyate yataH / saMkSepeNoditaH ziSya ! nagranthaH sakalaH pathaH // 120 / / ata eva cajIvo'sti sa ca nityo'sti kartA'sti nijakarmaNaH / bhoktA'sti ca punamuktimuktyupAyaH sudarzanam // 43 // SaTsthAnIyaM samAsena SaDdarzanyapi ucyate / proktA sA jJAnibhijJAtuM paraM tattvaM dharAspRzAm / / 44 // [paeNAM sthAnAnAM-pUrvatanazlokadarzitAnAM samAhAraH padasthAnI | SaNNAM darzanAnAM samAhAraH SaDdarzanI] AtmabhrAntisamo rogo nAsti bhiSag gurUpamaH / gurorAjJAsamaM pathyaM dhyAnatulyaM na cauSadham // 126 / / For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prepsavaH paramArtha ye te kurvantvAtmapauruSam / bhavasthityAdihetostu na cchindantu nijaM balam // 130 // AkarNya nizcitAM vANI tyAjyaM naiva susAdhanam / rakSitvA nizcaye lakSyamAcaryaH sAdhanAcayaH // 131 / / nizcayo vyavahAro vA nAtraikAntena darzitaH / yatra sthAne yathAyogyaM tathA tad yugalaM bhavet // 132 / / sadvyavahArahInAsti kalpanA matagacchayoH / nijamAnAd Rte tAta ! nizcayo na hi sundaraH / / 133 / / abhUvana jJAninaH pUrva vartante ye ca nA''gatAH / vidAM teSAM sameSAM vai mArgabhedo na vidyate // 134 / / siddhatulyAn samAna jIvAn yo jAnAti bhavet sa sH| arhatsthitigurorAjJA nimittaM tatra vidyate // 135 // upAdAnacchalenaiva nimittAni tyajanti ye / labhante siddhabhAvaM no bhrAntAH syuste uta dhruvam / / 136 // vakti jJAnakathAM vaktrAccittaM mohatamAvRtam / yasya raGkasya martyasya jJAnidrohI sa kevalam // 137 / / dayA kSAntiH kSamA sAmyaM vairAgyaM jJAna-satyate | mumukSuhRdaye nityamete syuH prakaTA guNAH // 138 / / yatrAsti mohanaM kSINaM vA prazAntaM bhavet takat / vAcyA jJAnidazA sA'nyA bhrAntatA sphuTamucyate // 136 / / ucchiSTAnnAyamAnaM vA svamavad vetti yo jagat / eSA jJAnisthitirvAcyA zeSaM vAgjAlamAmatam / dehAtItA dazA yasya dehe satyapi vartate / tajjJAnicaraNe me'stu vandanA gaNitA tridhA / / For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 31 Acharya Shri Kailassagarsuri Gyanmandir iti AtmA / ayaM ca parispandI zrAtmA vicitrasaMskAravazena bhidyamAno'neka bhedamApanno'tra saMsAre saMsarati tameva darzayati * sa ca trasarUpaH sthAvararUpazca // 3 // zItAditrAsaM prApya tannivAraNAya gantuM zaktAste trasAH. ye ca gantuM na zaktAH - kevalaM sthitizIlAH - te sthAvarAH. alpatvena sthAvarAna vibhajati pRthivI - jala- tejo- vAyu-vanaspatayaH sthAvarAH // 4 // ete ca pratItAH, etad bhedaprabhedAstu lokazAstrata eva avaseyAH, navaram - ete sthAvarAH ekamAtravyaktavividhasparzendriyaliGgAH, eteSAm - AhAra - Ayu: - sthityAdikaM tu prajJApanAvyAkhyAprajJaptito jinAgamato'vaseyaM tadvistarArthinA / tathApi kRpAparo granthakAraH sAmasata eva tAn pratyekaM lakSayati tatra kaThinA pRthvI // 5 // itarA'vRttikAThinyavattvaM pRthivyA lakSaNam / vanaspatyAdau kAThinyavatvena atiprasaMgo mAbhUt - iti kAThinye itarAsvRttitvaM vizeSaNam / itarapadaM pRthivItaraparam / itarAvRttitvamAtropAdAne jalA'nalobhayagata ubhayatvamAdAya jala - tejasorubhayorna syAd atiprasaGga iti kAThinyavastvaM vizeSyaM nyavezi / atra vRttitvam zraviSvagbhAvasambandhena bodhyam. tena yatkiMcitsaMbandhena ubhayatvasya vRttitvasya na kSatiH / yadA ca sA pRthvI khanIgatAyAvaca vyAghAtarahitA sacaitanyA tadA cetanarupA, yadA tu sA na tathA tadA acetanA --jaDA iti / For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sA dvividhA nityAnityA ca // 6 // sA pRthivI dravyArthikanayena-dravyarUpeNa-nityA, paryAyArthikanayena-kAryarUpeNa anityA, sAmpradAyikaM nayasvarUpamagre vkssyte| nityAnityatvapakSastu 'anekajayapatAkA' dibhyo boddhavyaH / evameva jalAdiSvapi neyA nityAnityatA. / pRthivyanantaraM jalaM lakSayati-- _zItasparzavajalam / / 7 / / tamo'vRttizItasparzavatvaM jalasya lakSaNam tamasyapi samasti zItasparzavattvam, ata uktam---' tamo'vRtti' iti / tAvanmAtropAdAne tamobhinne anilA'nalAdau atiprasaGga ityato vizeSyam / etadapi pRthivIvat caitanyavat tadbhinnaM ca, tathA tathaiva nityam, anityamapi / uSNasparzavat tejaH // 8 // spaSTArtham / zeSaM pUrvavat / vijAtIyasparzavAn vAyuH // 6 // vijAtIyasparzavatvaM vAyorlakSaNam / kimidaM vaijAtyam ? -baijAtyaM nAma pRthivyAdi-avRttitvarUpaM jJeyam / anyattu prAgvat / prAyo'GkarasambandhI vanaspatiH // 10 // aviSvagbhAvasaMbandhena aGkuravattvaM vanaspaterlakSaNam / zeSaM tu cetanAJcetana-nityAnityAdi pUrvavad vAcyam. prAyograhaNaM nirmUlI-prabhRtInAmapi vanaspatitvakhyApanArtham. tatra aGkurodgamasya loke'prasiddhatvAt / atra tattannAmakarmodayavatvasaMbandhena pRthivyAdimatvaM pRthivyAdijIvAnAM lakSaNamavaseyamiti. For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadyapi paramANUnAM sarvajAtIyarUpa-rasa-sparza-gandha-zabdavatvena hime'pi kAThinyasya, jale'pi uSNasparzasya, anAvapi maNisannidhAne zaityasya sadbhAvAt kAThinyameva pRthivyAm, zItasparzameva jalam, uSNasparzabhAgeva agniH-ityAdi vyavasthAnaM naucitImaJcati, tathApi laukikameva vyavahAramAzritya atra idaM granthakRtA vibhaktam-yato hi zAstrAd rUDhirbalIyasI iti dik, atra vistarastu SaDdarzanasamuccayabRhaTTIkAto'vaseyaH pudgalaprakaraNagata iti sthAvarAH / atha sthAvarAnantaraM trasAn vibhajati tabhinnAH prasAH // 11 // parispaSTasukhAdiliGgakatvam, sanAmakarmodayavatvaM vA trasalakSaNam te caturvidhAH // 12 // te trasAH dvIndriya-trIndriya-caturindriya-paJcendriyabhedAt caturvidhAH / sAnAm indriyANi dvIndriyAdizabdenaiva pratItAni, teSAM pUrvoktAnAM sthAvarANAM ca zvAsa-niHzvAsaAhAra-nihAra-vihAra-AyuHsthiti-karmabandha--vividhaceSTAdikaM sarva prajJApanA-zrIbhagavatItaH samavabodhyam / tadbhedaprabhedA api tata eva samavagamyAH / teSAm " amukasya imAni iyanti indriyANi ' ityAdiko vibhAgaH agre vakSyate. pUrvadarzitamapi indriyasvarUpaM vistarato darzayitukAmo granthakAraH atra ekendriyAdiprasaGgatastallakSaNAdinA punarapi sampradAyarucibhyaH ziSyebhyaH prarUpayati For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir indraliGgam indriyam // 13 // 'indrasya liGgam' indriyam-iti vyutpattyA indrasya AtmanaH tadAvaraNakSayopazame sati svayamarthAn grahItumasamarthasya yad arthopalabdhinimittaM tadeva indriyam-ityarthaH / tad dvividham-dravyendriyam bhAvendriyaM ca // 14 // tad indriyaM dvividham-dviprakAramiti / upayogAnAtmakaM dravyendriyam , upayogAtmakaM bhAvendriyam / upayogazcAtra sattArUpaH, pravartamAno vA grAhyaH, tatazca na labdhirUpe bhAvendriye avyAptiH / taduktaM Agame-" aNuvaogo davvaM, uvogo bhAvo " iti / punastat pratyekamapi dvividham-ityAhatatra AdyaM dviprakAram-nirvRttirUpam , upkrnnruupNc||1sh! tatra dravyendriya-bhAvendriyayormadhye Adyam-prathamaM dravyendriyaM dviprakArakam-dvirUpamiti / nirvaya'te-niSpAdyate iti vyutpattyA karmaniSpanatvaM nirvRttirUpam / tadapi dvividham-bAhyA'bhyantarabhedAt / tatra tAvad bAhyanivRtteH svarUpamAha-AtmapradezAdhikaraNakanAmakarmendriyApAditAvasthAvizeSapudgalapracayarUpam / AbhyantaranivRtteH svarUpaM tu netrAdIndriyasaMsthAnAvasthitAtmapradezAkRtivRttirUpam / upakaraNendriyamapi dvividhambAhyAbhyantarabhedAt / nivRttyupakArajanakatvam upakaraNendriyalakSaNam-bAhyam akSipatra-pakSmadvayAdi / prAbhyantaraM tu kRSNazukramaeDalarUpam / evaM zeSeSvapi jJeyam iti dravyendriyam / antyamapi dvividham-labdhirUpam upayogarUpaM ca // 16 // antyaM bhAvendriyaM dvividham-dviprakAram-lambhanaM labdhiH, For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 sA ca jJAnAvaraNakSayopazamavizeSasvarUpA, tatsannidhAnAd AtmA dravyendriyam vyApArayati, tanimitta AtmanaH pariNAmaH upayogaH-tadubhayaM bhAvendriyam iti bhAvendriyam / punastAni caturvidhAnyapi pratyekazaH paJca prakArANi ityAhasparzana-rasana-prANa-cakSuH-zrotrANi // 17 // etAni krameNa sparza-rasa-gandha-varNa-zabdaviSayANa / svasvaviSayopalabdhinimittatve sati indriyatvam-iti pazcAnAmapi indriyANAM vizeSalakSaNaM jJeyam / atra lakSaNe vizeSaNa-vizeSyayoH sArthakyaM spaSTameva, ato'nuktamapi svayamUhyam / keSAM katisaMkhyAkAni indriyANi ? ityAkAGkSAzamanAya Aha tatra vanaspatyantAnAmekam // 18 // tatra uktapazcavidhAyAM pRthivyAdi-vanaspatyantAnAM paJcAnAmityarthaH, teSAmekaM sparzanendriyamiti / avaziSTAnAM trasAnAM dvIndriyAdimattvaM keSAm ? iti jijJAsAyAmAhakRmi-pipIlikA-bhramara-manuSyAdInAmekaikavRddhAni // 16 // ___ ekaikena vRddhAni ekaikavRddhAni iti samAsena uttarottaram ekAdhikendriyavatvaM labhyate / taccettham-kRmi-gaeDUpada-zaGkha-zukti-jalauka-prabhRtIni dvIndriyANi-teSAM sparzanaM-sarasanam - rasanAdhikamiti / pipIlikA-kunthu-matkuNAdIni tri-indriyANi-teSAM sparzana-rasana-ghrANAni iti / bhramara-daMza-vRzcikAdIni catura-indriyANi teSAM tAni eva trINi indriyANi For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir netrAdhikAni / manuSya-nAraka-devAdIni-pazca-indriyANi teSAM pUrvoktAnyeva catvAri indriyANi zrotrAdhikAni-iti / indriyanirUpaNAnantaraM prasaGgataH anindriyaM nirUpayatianiyataviSayatve sati indraliGgatvam anindriyatvam // 20 // 'satya 'ntamAtropAdAne gaganAdau ativyAptiH, ato vizeSyam. kevalaM vizeSyopAdAne cakSurAdau api atiprasatiH, ato vizeSaNam-iti ubhayoH vizeSyavizeSaNayoH sAphalyam , lakSaNasya ca aduSTatvam / anindriyaM-noindriyam-manaH ityarthaH / atra 'anudarA kanyA' itivat na Ipadarthe / tad dvividhaM dravya-bhAvabhedAt // 21 // tad anindriyaM dvividhaM-dviprakAram uktabhedAt / tatra dravyamano lakSayatipudgalavipAkikarmodayApekSatvam // 22 // bhAvamano bhAvayativIryAntarAya-noindriyAvaraNakSayopazamApekSakAtmavi zuddhirUpatvam // 23 // adhunaiva nirUpitaM manaH, ataH tadvatAm ca nirUpaNaM prasaGgaprAptam-tato'tha tadeva nirUpayati sUtrakAraH samanaskA'manaskAzca / / 24 / / samanaska-zabdoz2a manuSyAdivad vizeSaspaSTamanassAhityasUcakaH, amanaskazabdastu atra uttaratra ca anudarA kanyAvad alp-aspssttmnHsaahitysuuckH| ete trasA ubhayaprakArA api prApyante; teSu samanaskAH manuSya-pazuprabhRtayaH, amanaskAstu dvIndriyAdipazcendriyaparyantAH kITavizeSAH-saMjJA For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hInAparaparyAyA lokapratItA jiivvicaaraadigrnthto'vbodhyaaH| ete sUkSmeNa manasA yutA api amanaskAH / atra viSaye zrIyazovijayamahopAdhyAyA etadeva mataM saMvadanti. tathAhi" na ca tena dvIndriyAdInAM samanaskatApattiH, kapardikAsattayA dhanitvasya iva, ekayA gavA gomattvasya iva-sUkSmeNa manasA samanaskatvasya ApAdayitum azakyatvAt " (jJAnabindI pR. 114 bhA.) _sthAvarAstu amanaskAH // 25 // ye tu jIvA sthAvarazabdavAcyA:-te sarve'pi prAyaH alpatama-aspaSTatamamanassahitA:-ata eva ca amanaskA:-ete ca lajAlulatAdayaH sthAvarAH pratItA eva / - indriyANi, manaH, tatsvAminazca nirUpya-atha prasaGgaprAptAni jIvAdhiSThitAni zarIrANi, tatsvAminazca kathayitum Ado tAvat zarIrasAmAnyameva lakSayativiziSTanAmakarmodayApAditavRttimat zarIram // 26 // vizIryate-iti vyutpattyA vA vizaraNazAlitvaM zarIrasAmAnyalakSaNam / tabhedAn Ahatad audArika-vaikriya-AhAraka-taijasa-kArmaNa bhedAt paJcavidham / / 27 // audArikamavalakSayati---- udAratAprayojanakam , udaragatAhArapuSTipoSyaM vA audArikam // 28 // udAraM sthUlaM prayojanamasya-iti vyutpattyA zarIravizeSa For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcakasya audArikapadasya ko'rthaH 1 ityAzaGkAyAM tattacchandAthamAha-upAdAnAt prabhRti anusamayamudgacchati nAma vardhate ityudAram / tallakSaNaM tu sajAtIyetaravyAvartanAya proktaM prAk / vaikriyaM vivRNoti-- vikriyAphalakaM vaikriyam // 26 // vividhaM kriyate nAma-ekaM bhUtvA aneka bhavaMti, aneka bhUtvA ekaM bhavati, aNu bhUtvA mahad bhavati, mahad bhUtvA aNu bhavati-ityAdi vikriyAyAM jAyate tad vaikriyamiti / AhArakamAlekhayati nirvRttyarthakam AhArakam // 30 // Ahiyate-nirvaya'te iti AhArakam / kena ? iti cet pramattasaMyatena caturdazapUrvadhareNa iti pUraNIyam / kimartham ? iti cet sUkSmapadArthanirjJAnArtham , asaMyamaparijihIrSayA vA saMdehanivAraNAya iti / taijasam uttejayati tejonimittaM taijasam // 31 // tejaso vikAro tejomayam , tejaH svatattvaM zApA'nugrahaprayojanatvamiti / kArmaNaM parikarmayati karmopAdAnaM kArmaNam // 32 // karmaNo vikAraH kArmaNam-karma upAdAnaM yasya tat kAmaNamityarthaH / karmaNA-kriyayA-pravRtyA saMgRhyamANatvena kAmaNamabhidhIyate / etadapi sarveSAmeva dehadhAriNAm / navaram etadeva kArmaNaM zarIraM sarvazarIramUlabhUtam-saMsArakAraNaM ca / For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastutastu ye nijabhAnanAzakAH kaSAyAdisaMskArAH te eva kArmaNapadavAcyAH teSAM bhAvakarmatvena supratItatvAt / etat tu kArmaNaM zarIraM karmapudgalamayatvena dravyataH karmarUpam / yadyapi sarvANyeva zarIrANi karmakRtAni, tathApi na tAni kArmaNAnikarmamayAni, kintu karmanimittakAni etat tu karmamayameva iti kArmaNetarayorvizeSaH--audArikam , audArikapudgalamayam , vaikriyaM vaikriyapudgalamayam , AhArakam AhArakapudgalamayam , taijasaM ca tejaHpudgalamayam , etAni catvAryapi tattatpudgalamayAni karmasahakArINi, kArmaNaM tu karmamayameva / etadeva ca vaidikazAsane 'liGgazarIra' nAmnA prathitamiti / nanu-audArikavat itareSAM kasmAnna cAnuSatvam 1 ata Aha paraM paraM sUkSmam // 33 // para-zabdasya anekArthakatve'pi vivakSAtaH vyavasthA iti arthagatiriSTA-yathA audArikaM sthUlam , tataH sUkSmaM vaikriyam , tataH sUkSmam AhArakam , tataH sUkSmaM taijasam , taijasAt kArmaNaM sUkSmam ityarthaH / vIpsitaparapadasahocaritasUkSmazabdabodhyasya pradezapadavAcyaparamAevapakRSTatvaM mA jAyatAm-ata Aha pradezato'saMkhyeyaguNaM prAk jasAt // 34 // pradizyante avibhAgitvena-prarupyante-iti pradezAH paramANavaH / saMkhyAmatIto'saMkhyeyaH, asaMkhyeyo guNo yasya tad asaMkhyeyaguNam / kutaH ? pradezataH-na tu avagAhataH / 'paraM param' ityanuvRtteH 'pA karmaNAt ' prasaGge sati tatrivRttyartha-- For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAha-'prAk taijasAt ' iti / audArikAd asaMkhyeyaguNapradezaM vaikriyam , tataH asaMkhyeyaguNapradezamAhArakam iti / uttarayoH taijasakArmaNayoH samapradezasaMzayasya dUrIkatumAha anantaguNe pare // 35 // 'pradezataH' ityanuvartate, tenaiva abhisaMbandhaH kriyateAhArakAt taijasaM pradezato'nantaguNaM, tataH kArmaNam anantaguNamiti / audArikazarIrayuto gacchan prANI bhittyAdau pratighAtaM labhamAnastato nivartate, tathA taijasa-kArmaNamAtrayuto'pi yatra kApi saMcaran prANI pratighAtaM labhate na vA ? iti nirAkartu vyAkurute punarapratighAte // 36 // mUrtasya mUrtAntareNa vyAghAtaH pratighAtaH, mUrtatve'pi sUkSmapariNAmAt sa nAsti-anayoH-iti apratighAte / mUrtamapi tejaH sUkSmatvena ayApiNDe pravizad nA''yasaiH paramANuskandhaiH pratihanyate, tathaiva mUrtayorapi tejasa-kArmaNayornAsti kvApi vajrapaTalaparvatAdiSu pratighAta iti / audArikAdibhyo'nayoH kimiyAneva vizeSaH ? utAsti anyopa kazcana ? iti vacaH samAdhAtuM saMdhatte anAdisambandhe ca // 37 // 'ca' zabdo vyavasthitavikalpArthaH / anAdisambandhe cAt tu sAdisambandhe api / kAryakAraNabhAvasaMtatyA bIjavRkSavat jIvana tayoH anAdikaH sambandhaH / vizeSApekSayA tu. sAdi For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ko'pi tayoH sambandhaH / tathAhi-karmaNAM kSayotpattizAlitvena taijasapudgalAnAM tu parAvRttidharmatvena yat syAt manujagatisahacAri kArmaNaM zarIram, taijasaM vA zarIraM na tadeva syAt devagatisahacAri, tiryaggatisahacAri vA, ata eva tattadvizeSagatyapekSayA te anAdisambandhe api syAtAM sAdisambandhe / vizeSatAsApekSatvena ca sAdisaMbandhasya na anAdisaMbandhena virodhH| audArika-vaikriya-AhArakANi zarIrANi yathA jIvasya kAdAcitkAni, na tathA taijasakArmaNe. ete tu nityasaMbandhinI hi A saMsArakSayAt-iti / __ ete taijasa-kArmaNe kiM kasyacideva bhavataH ? uta avizeSeNa sarvasya ? ityAha-- te sarvasya // 38 // sarvazabdo niravazeSavAcI, niravazeSasya saMsAriNo jIvasya te dve api zarIre bhavataH / ____ avizeSAbhidhAnAt tairaudArikAdibhirapi sarvasya saMsAriNo yogapadyena sambandhaprasaGge sati saMbhAvizarIraM pradarzayan AhatadAdIni bhAjyAni yugapada ekasmin A cturvyH||36|| ____ tacchandaH prakRtataijasa-kArmaNapratinirdezArthaH-te taijasakArmaNe AdiryeSAM tAni-tadAdIni-bhAjyAni-vikalpyAni, kutaH 1 A caturyaH. yugapad ekasya AtmanaH kasyacid dve -taijasa-kArmaNe, aparasya trINi-audArika-taijasa-kArmaNAni, kriya-taijasa-kArmaNAni vA, anyasya punazcatvAri-audArika-AhAraka-taijasa-kArmaNAni iti vibhAgaH / vaikriyA'' For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hArakayoryogapadyAsaMbhavena na kadAcidapi ekasyaiva Atmano yugapadeva zarIrapaJcakaM bhavet iti / teSAmeva zarIrANAM vizeSapratipayartha pratipAdayati nirupabhogamantyam // 40 // ante bhavam-antyam. kiM tat ? kArmaNam / indriyAdipraNAlikayA zabdAdInAmupalabdhirupabhogaH, tadabhAvAt etat kArmaNaM nirupabhogam / prAdurbhAvamApadyamAnAni amUni zarIrANi kimavizeSaNa saMbhavanti ? utAsti kazcid vizeSaH ? iti spaSTayitumAha garbhasaMmUrchanajamAdyam // 41 // sUtrakramApekSayA-zrAdau bhavamAdyam-audArikamityarthaH / yad garbhajam-mAtR-pitRsaMyogena jAyamAnam-jarAyujam-aNDajam-potajam, yacca saMmUrchanajam mAtR-pitRsaMyogamantarA-anala-jala-sthalAdisAmayyA-saMbhaviSNu tadetad utpatyA dviprakAramapi sarvam audArikam avaseyam / vaikriyasyotpattiprakAraM prarUpayati aupapAdikaM vaikriyam // 42 // upapAdena bhavam-aupapAdikam-tatsarva vaikriyaM vijJeyam / taJca devAnAm, nArakANAM ca / svAmitvamantarA saMmUchenajaaupapAdikayorvizeSo nAsmAbhiravagata iti / vaikriyasya anyamapi utpattiprakAra pAha labdhipratyayaM ca // 43 // tadetad upari nirdiSTaM vaikriyaM labdhipratyayamapi saMbhavati. For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 labdhizva tapovizeSAta prAptaH zaktivizeSaH, sA eva pratyayaH kAraNaM yasya tat / etacca labdhipratyayaM bhAvasAdhvAdInAM saMbhavati / ' aupapAdikaM vaikriyaM labdhipratyayaM ca ' iti ekayoge - nA'pi siddhe pRthaksUtramidam uttarArthamiti / ataH taijasamapi // 44 / vaikriyavad etat taijasamapi keSAJcit sutapasvinAM labdhipratyayamapi saMbhavati / svarUpa- svAminirdhAraNapUrvakam AhArakamullikhatizubhaM vizuddham avyAghAti ca AhArakaM pramattasaMyatasyaiva // 45 // , " zubhaM - zubhadravyopacitam vizuddhaM - nirmaladravyopacitam, niravadyam iti yAvat apratighAti - vyAghAtarahitam, vyAdhAtazca pUrvoktasvarUpaH / svAmI cAsya pramattaH saMyamI / zrapramattAnAM mahAnubhAvAnAM visadRzedRzaceSTAyA virahAt / prayojanaM cAsya kasmiMzcidarthe saMdihAno nizcayAdhigamArthaM kSetrAntaritasya bhagavataH samIpe audArikeNa azakyagamanaM matvA labdhipratyayameva AhArakaM utpAdayati, chinnasaMzayazca bhagavantaM dRSTvA punarAgatya tad visRjati / yadA AhArakazarIraM nirvartayitumArabhate tadA pramatto bhavati iti etat ' pramattasya ' ucyate / labdhipratyayatvena vi kriyArUpatvena ca etadapi vaikriye samantarbhAvayitumucitam tathApi svAmiprayojanayorvizeSatAvaizadyAya etat pRthak sUtritamiti zarIrANi / atha Atmana eva upagrAhakAn upaghAtakAMzca nAmataH svarUpatazca darzayati- T For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadasti jaDaM tat sarvam upagrAhi, upaghAti ca // 46 // yAvad AtmA parispandate nAtyantaM vibhAvarahito bhavet tAvadeva pudgalApudgalarUpaM jaDaM vastu AtmanaH upagrAhi, upaghAti ca bhavati / yathA hi viSazastrAdikamapi vivekapUrvakaM vyApArayato janasya upagRhNAti-tadeva ca nirvivekena vyApArayato ghAtayati-tathaiva etadapi jaDaM vastu upagrahopaghAtaparatayA samavagantavyam / mUrtA'mUrta jaDam // 47 // jaDamapi vastucakram mUrtA'mUrtatvena dvidhA neyam , aAkAzAdirUpaM jaDam , amUrtam-tacca pratItam taditarat tu mUrtam dharmAdharmapudgalarUpam / ___ gatidAtA dharmaH // 48 // parispandino hi Atmano gatidAtA Urdhvam UrdhvamvikAzaM prApayitA dharma:-sa ca ahiMsAdilakSaNa tathA ca bhagavatIsUtram-" dhammatthikAyassa NaM bhNte| kevaiyA abhivayaNA paramattA ? goyamA ! aNegA abhivayaNA pamattA, taM jahA-dhamme ti vA, dhammatthikAe i vA, pANAivAyaveramaNe ti vA, musAvAyaveramaNe ti vA evaM jAva pariggahaveramaNe, kohavivige jAva xmaNaguttI ti vA, vaiguttI ti vA, kAyaguttI ti vA-je yA'vAle tahappagArA savve te dhammatthikAyassa abhivayaNA." (zataka 20, uddezaka dvitIya ) yathA ca gatiM vinA kvacit. kuharagatamudakaM parizaTad apeyaM bhavati, tathaivA'yaM parispandamAna aAtmA gati-ahiMsAdiprApti-lakSaNavikAsa vinA parizaTamAna:-amanyaH-svarUpaprAptau ayogyo bhavati iti / yastu For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'calaNasahAyo dhammo' ityAdizAstreNa prasiddhaH amUrtarUpo dharmAstikAyanAmA padArtha:-jIva-jaDagato apekSAkAraNatvena jainadarzane eva svIkRtaH-so'pi atra sUtre tantratayA vivakSitaHapradhAnabhAvena-iti / AkSepaH nanu tvayA navInena arvAgdRzA sa prasiddho dharmAstikAyaH -atra sUtre apradhAnabhAvena eva kevalaM bhinnavyAkhyAsaMgrahadazenAya eva ullikhitaH-na ca sa eva pradhAnabhAvena atra nirdiSTaH, tadiyaM kIdRzI khamanISikA? parihAraH na ceyaM svamanISikA, kintu AgamapUrvakam , ziSTAnAmuktipUrvakaM caitad nirdiSTam-uparyukta-zrIbhagavatIsUtrasthapATha eva atra nirdiSTaM mama navInamapi vyAkhyAnaM dRDhayati-iti na etasya vyAkhyAnasya AgamapUrvakatve ko'pi zaGkAkaNaH kiJca, bhagavAn siddhaseno'pi svIyavacanena etadeva vyAkhyAnaM samarthayati. tathA ca tadvacanam -- "prayoga-visrasAkarma-tadabhAvasthitistathA / lokAnubhAvavRtAntaH kiM dharmAdharmayoH phalam // 24 // nizcayadvAtriMzikA-16. IdRzAveva AkSepa-parihArau vakSyamANe adharmasUtre'pi samavabodhyau. gatipratiSedhI adharmaH // 46 // adharmo hi Atmano vikAsarUpAM gati pratiSedhati, tatazca For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AtmA nA'nantakAlenApi svarUpAvAsthito bhavet sa ca adharmoM hiMsAdilakSaNaH tathA ca bhagavatIsUtram "ahammatthikAyassa NaM bhaMte ! kevaiyA abhivayaNA papattA ? goyamA ! aNegA abhivayaNA paNattA, taM jahA-adhamme ti vA, adhammatthikAe ti vA, pANAtipAte ti vA jAva micchAdasaNasalle ti vA, xxx maNaaguttI ti vA, vaiaguttI ti vA, kAyaaguttI ti vA. je yA'vale tahappagArA savve te ahammatthikAyassa abhivayaNA " ( zataka 20, uddezaka dvitIya ) yadyapi etau dharmA'dhauM prAtmano vibhAvazIlaparispandarUpatvena na kenApi mUrtI samavalokitI, tathApi tayoryadA dravyadharmAdharmatA vivakSyate tadA karmaparamANucayarUpatvena tayormUrtatA suspaSTataraiva / pUraNa-galanarUpaM pudgalam // 50 // taca anekadhA" sparza-rasa-gandha-varNAH zabdo bandhazca sUkSmatA sthaulyam / saMsthAnaM bheda-tama- chAyA-udyotA''tapazceti // 216 // "karma-zarIra-mano-vAgaviceSTito-cchvAsa-duHkha-sukhadAH syuH| jIvitamaraNopagrahakarAzca saMsAriNaH skandhAH " || 217 // (prazamaratau) arthAt-spazepudgalAH, rasapudgalAH, gandhapudgalAH, vaNepudgalAH, zabdapudgalAH, tamApudgalAH, chAyApudgalAH, udyotapudgalAH, AtapapudgalAH, karmapudgalAH, zarIrapudgalAH, manaHpudgalAH, vAkpudgalAH, ucchvAsaniHzvAsapudgalAH-evamanekadhA pudgalA jJeyA iti spaSTametat / For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -47 vibhAvakasya AtmanaH parispanda AsravaH // 51 // yadyapi ayam AsravavAcyArthaH pUrvoktayordharmA'dharmayorantabhavati, tathApi zrIjinazAsane zravazabdasya savizeSaM prasiddhasvenaiva tasyA'tra pRthag vyAkhyA | zubhavedayam AtmAnam upagRhNAti yameva zubho vighAtayati zrAtmavikAsam iti / zubhAzubhAnAm AzravANAM nirodharUpo ya zrAtmana: parispandaH - sa svarUpAvasthAnanimittatvena AtmAnam upagRhNAtyeva saca- tannirodhaH svarUpAvasthAnasahAyI saMvaraH // 52 // etau zrava - saMvarau Atmaparatantrau, AtmA sakarmakatvena naikaprakAra:, ata eva etayorapi nAnAtvaM svayameva netavyamiti AtmanaH upagrAhaka - upaghAtakAH / svarUpAvasthAnarUpaM mokSatacvaM sasAdhanam AtmakANDe eva pramaNDitam, tato nAtra vitriyate iti - prAtmakANDam. For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 prakIrNakANDam pUrva tAvat madhyasthayA dRzA, navInayA ca dizA vyAkhyAtamapi sarva sampradAyadRSTyA vyAkhyAtukAmo granthakAraH asmin prakIrNakANDe upayoga-upayogabheda-pramANa-pramANabheda-prAsravAdimokSAntaM punarapi prarUpayati / cetanAtmaka upayogaH / 1 / citiH-cetanA-cicchaktiriti yAvat tadeva svarUpamupayogasya iti / cetanAtmakatvam upayogasAmAnyalakSaNaM prarUpya tadavAnantarabhedAn pradarzayitumupakramatesa trividhaH jnyaanaa-jnyaan-drshnbhedaat| 2 / sa upayogaH trividhaH-triprakAra iti yAvat / tat traividhyameva kramazaH saMlakSayannAdau tAvat jJAnaM vivecayatipradhAnavizeSam upasarjanIbhUtasAmAnya jJAnam / 3 / pradhAno mukhyavizeSyatayA bhAsamAnaH vizeSo vyaktyAdirUpaH, upasarjanIkRtaM guNIbhUtam , sAmAnyaM sattvAdirUpaM ca yatra bhAti-yathA idaM drvym| _anpajJadhIvRddhaye jJAnIyaprapaJcaM syAnmAnaM vizadayatijJAnaM viSayi, arthA viSayAH, tayoH parasparaM syAdvAdasiddho'dhyavaseyA'dhyavasAyimAvalakSaNaH saMvandhaH / atrajJAnIyAdhyavaseyatAtrividhA-vizeSyatAkhyA, prakAratAkhyA, saMsargatAkhyA ca / tathA ca 'idam dravyam' ityAdau idaMtvAvacchinnavizeSyatAnirUpita For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dravyatvAvacchinnaprakAratAzAli-abhedasaMsargakaM jJAnaM bhvtiitidich| jJAnasya kiMcitsvarUpaM pradarzya tadbhedAnAhatat mati-zrutA-'vadhi-manaHparyAya-kevalabhedAt paJcavidham // 4 // spaSTam / darzitapaJcabhidAyAmAcaM matijJAnaM lakSayatiutpannAvinaSTapadArthagrAhakaM sat sAMpatakAla viSayatAzAli matijJAnam // 5 // trikAlaviSayake zrutAdAvatiprasaMgavAraNAya satpadAntaM vizeSaNam / tadupAdAne ca zrutAdeH utpanavinaSTAnutpannAdyarthasyApi grAhakatvena utpAdyA'vinazyatpadArthamAtragrAhakArthakasatpadAntaghaTitamatijJAnalakSaNasya nAtiprasaMgaH / kAlavizeSaniyAmakatayA vizeSyamapi saphalam. tadapi sAMpratakAlamAtrArthakam-tena kevalAdivyudAsaH / materarthastu-' indriyamanobhyAM yathAsvaM arthA manyante'nayA ' iti matiH / atha matijJAnalAbhe ki nimittam ? ityAhatad indriyAnindriyanimittam // 6 // tad matijJAnam-indriyaM cakSurAdi, anindriyaM manaH etadubhayanimittam-ubhayakAraNakamityarthaH / __ atha kathaM punarindriyapratiSedhena indriyaliMga eva manasi anindriyazabdasya pravRttiH iti cet , ISadarthasya naHprayogAditi gRhANa, ISadindriyamanindriyamiti, yathA anudarA knyeti| For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tad etad matijJAnamubhayanimittamapyekazazcaturvidham , tadAhapunastad avagrahehA'vAyadhAraNAbhedAcaturvidham // 7 // yathA svamindriyairviSayANAmAlocanamavagrahaH, avagRhItasya nizcayavizeSajijJAsA IhA, Ihitasya nizcayakaraNamapAyaH, avApa iti vA, nizcayitasya matyavasthAnamavadhAraNA, avagrahAdInAM vizeSa svarUpaM nandI-vizeSAvazyakAdibhyo granthAntarebhyo'vaseyam , vistarabhayAnAtra mImAMsyate / caturNAm madhye katyarthasya grAhakAH ? ityAzaGkAyAmAha-- catvAro'pyete'rthasya / / 8 // avagrahAdayo matijJAnavikanyA arthasya bhavantItyarthaH / nanu kimavagrahAdayaH sarvasyendriyAnindriyasya bhavanti ? uta kazcid viSayavizeSo'sti ? ityata Aha vyaJjanasyAvagraha eva // 6 // vyaJjanamavyaktaM zabdAdijAtam-tasya avagraho bhavati / yadyapi sUtrasya evakAraM vinaiva niyamArthakatA pratipAditA syAdeva, tathApi spaSTatA prayojanakameveha tasyopAdAnaM jJAtavyam / sarvendriyANAmavizeSeNa vyaJjanAvagrahaprasaGge yatrA'saMbhavaH, tadartha pratiSedhayAha caturanindriyabhinnaistadgrahaH // 10 // cakSurmanobhyAM vyaJjanAvagraho na bhavati, tayoraprApyakArisvAt zeSaizcaturbhirindriyairbhavatIti bhAvaH / darzitajJAnapaJcake dvitIyaM zrutajJAnaM darzayabAha For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir trikAlaviSayakaM sat utpana-vinaSTAnutpanArthagrAhakatAyutaM zrutajJAnam // 11 // yathoktalakSaNaviziSTakevalAdAvatiprasaktivAraNAya zrutatvaviziSTatvena vizeSaNIyam / vizeSaNa-vizeSyayorvastusthitipradarzanamAtraparatvamavaseyam / zrutamAptavacanam // 12 // zrutam AgamajJAnam Aptavacanam , Aptasya rAgadveSarahitatvena jinavacanamapi aaptvcnm| jinazca alaukikA prAptaH, laukikastu mAtA-pitR-guru-vRddharUpaH / idamapi lakSaNaM suvacam / lakSaNato nirdiSTaM zrutajJAnamidAnIM vikalpato darzayabAhatanmatipUrva dvaya'nekadvAdazabhedam // 13 // tat zrutajJAnaM matipUrva matikAraNakamityarthaH / dvibhedam , anekabhedam, dvAdazabhedaM ca / dvibhedaM tAvat aGgabAhyam , aGgapraviSTaM ca / aGgabAhyam anekavidham , dazavakAlikottarAdhyayanAdi, aGgapraviSTaM dvAdazavidham , AcArAGgAdi-dRSTivAdaparyantam / yadyapi dvibhedAvAntarabhedayoraneka-dvAdazapadayosvatre upAdAnaM vyarthamiva AbhAti, tathApi aGgavAdyA-'GgAviSTarUpamUlabhedopapAdakatayaiva tasya sAphalyam iti suukssmdRshH| sarva eva suzIlaH srvshrutpaatthaadhikaarii| tArtIyIkamavadhijJAnaM nirUpayatiavAgdhAnAdavacchinnaviSayatvAdvA avadhiH // 14 // idaM vyutpattimAtreNa kRtamasti tallakSaNaM tu For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhoviSayakabahutaravastugrahaNazIlam avadhijJAnam // 15 // kevalaM viSayagrAhakatvasya upAdAne itaratrAtiprasaktiH / ato bahutarAntam / vastutastu avadhijJAnena upari adhastAca jJAyate, parantu devAH khalu avadhijJAnena saptamanarakaparyantamadhaH pazyanti jAnate, stokamUvaM pazyanti svavimAnadhvajadaNDaparyantameva iti rahasyaM hRdi nidhAya sUtroktaM tathAlakSaNaM prANAyi sUtrakRtA / sa punaH dvividhaH bhavapratyayaH, guNapratyayazca / prAyo devAnAM nArakANAM ca / dvitIyastu SaDvikalpAtmakaH manuSyatirathAmiti / atha kramaprAptaM manaHparyAyajJAnaM nirUpayatiparakIyamanogatArthaparigamakaM manaHparyAyajJAnam // 16 // parigamakatvaM bodhakatvam , tat tAvanmAtraM tu pUrvavaditaratrAtiprasaktamato'rthAntam / vizeSaNamAtropAdAne parakIyamanoviSayAdApatiprasaGgaH, tannivAraNAya ca vizeSyam / atha tadvaividhyaM prarUpayatitad Rjumati-vipulamatibhedAt dvividham // 17 // tat manaHparyAyajJAnam RjvI matiryasya tat Rjumati, tathA vipulA matiryasya tat vipulamati-dvividha-dviprakAram / uktayoranayoH punarapi vizeSapratipatyarthamAha--- vizuddhayapratipAtAbhyAM tadvizeSaH // 18 / / tadAvaraNakSayopazame sati AtmanaH prasAdo vishuddhiH| pratipatanaM pratipAtaH, na pratipAtaH-apratipAtaH, tAmyAM tayovizeSaH / arthAt vipulamatikaM manaHparyAyajJAnaM vizuddham , apra For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tipatanazIlaM ca / RjumatikaM tu tat na tathA / iti RjumativiSulamatyorvizeSa ityrthH| kramAgataM paJcamaM kevalajJAnaM lakSayatisAkSAt sakalajJeyaviSayakaM kevalajJAnam // 16 // jJeyatvaM jJeyaviSayatA, tadviSayakatvaM tadviziSTatvam / sakalajJeyaviSayakatvaM tu zrutajJAne'pyasti. ata uktam 'sAkSAt' iti / etacca prAtmanaH kSAyikalabdhirUpam / evaM jJAnapaJcakaM lakSaNa-svarUpAbhyAM prarUpya teSAM punarviSayapradarzayannAhamati-zrutayornibandhaH sarvadravyeSvasarvaparyAyeSu // 20 // ___ pUrvoktayomatizrutajJAnayornibandhaH-saMbandhaH kva ? ityAzaGkAyAmAha-sarvadravyeSu-jIvAdiSu. punaH kathaMbhUteSu ? asarvaparyAyeSu, atrAyaM bhAvaH-tAbhyAM hi AtmA sarvadravyANi jAnIte. na tu sarvaparyAyAniti / tadanantaramavadheviSayaM nidarzayannAha rUpiSvavadheH // 21 // viSayanibandha ityanusajyate / 'rUpiSu' ityanena pudgalAH, pudgaladravyasambaddhAzca jIvAH parigRhyante, rUpiSvevAvadheviSayanibandho, nA'rUpiSviti niyamyate, sa cAvadhinibandho rUpiSvapi bhavan na sarvaparyAyeSu, kiMtu svayogyeSvevetyavadhAraNArtham ' asarvaparyAyeSu ' ityabhisaMbadhyate / tadanantaraM manaHparyAyajJAnasya ko viSayanibaMdhaH ? ityata Aha-. For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadanantabhAge manaHparyAyasya // 22 // yadetad rUpidravyaM sarvamavadhijJAnaviSayatvena samarthitaMtasyAnantabhAgIkRtasyaikasmin bhAge manaHparyAyaH pravartate. / atha caramatayopanyastasya kevalajJAnasya viSayanidhanAyAha sarvadravyaparyAyeSu kevalasya / / 23 // sarvadravyeSu, sarvaparyAyeSu ca kevalasya viSayAnibaMdho bhavati / taddhi sarvabhAvagrAhaka saMbhimalokAlokaviSayam-nAtaH paraM jJAnamasti, na cAsti tad jJeyaM yathAvabhAsate kevalenaiti / kevalaM paripUrNa zuddhayanirapekSam-ityAdyaparimitamAhAtmyaM tasya / atra viSayanivandho'vadhRto matyAdInAm idaM tu na nitiM yad ekasminAtmani svanimittasannidhAnopajanitavRttIni kati jJAnAni bhavanti ? ityata ucyateekAdIni bhAjyAni yugapadekasminnAcaturvyaH // 24 // ekaH AdiryeSAM tAni tathA, bhAjyAni vibhaktavyAni, yogapadyenaikasminnAtmani kutaH ? A caturyaH-tadyathA-ekaM kevalajJAnaM, dve matizrute, trINi mati-zrutA'vadhijJAnAni,matizruta-manaHparyAyajJAnAni vA; catvari mati-zrutA'vadhi-mana:paryAyajJAnAni, na pazca saMti-kevalasyAsahAyatvAt / evaM matyAdijJAnapaJcakaM nirUpya svaparavyavasAyitvAjjJAnasyaiva pramANatvaM prakhyApayan tatsaMkhyApradarzanapuraHsaraM pratipAdayabAha tat pramANe // 25 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nu 4 tata ' vacanaM matyAdijJAnaparigrahArtham pramiNoti, pramIyate'nena, pramitimAtraM vA pramANam / vacyamANabhedApekSayA dvivacananirdezaH, tallacaNaM tu svaparavyavasAyitvam / uktasya pazcavidhasya jJAnasya pramANadvayAntaHpAtitve pratipAdite, te ca ke dve pramANe 1 iti parigaNayan graha Adhe parokSam // 26 // Adau bhavamAdyam iti cet kathaM dvayoreva prathamatvam ? mukhyopacAra parikalpanayA matijJAnaM tAvadvastuto mukhyatvAt prathamam zrutamapi tatpratyAsattyA prathamamityupacaryate / dvivacana - nirdezasAmarthyAdgauNasyApi grahaNam / AdyaM ca AdyaM ca Adhe matizrute ityarthaH, tadubhayamapi parokSaM pramANamityabhisaMbadhyate, kuto'sya parokSatvam / parAyattatvAt / | abhihitalakSaNAt parokSAditarasya sarvasya pratyakSatva - tipAdanArthamAha pratyakSamanyat // 27 // pratyakSam uktaviparItaM pratyakSapadavAcyaM pramANam anyat avadhyAditritayaM kuto'sya pratyakSatvam 1 atIndriyatvAt, svAyattatvAca iti / * athaitatparokSaM prakArataH prakaTayati smaraNa- pratyabhijJAna- tarkAnumAnA''gamabhedatastat paJcaprakAram || 28 // smaraNAdikaM kramazaH lakSayati--- saMskArapratrodhasaMbhUtatve sati, anubhUtArthaviSayakatvaM smRti For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 tvaM, yathA tat tIrthakarabimbamiti, anubhava-smRtihetukatve sati sAmAnyAdigocarasaMkalanAtmakajJAnatvaM pratyabhijJAnatvaM, yathA sa evAyaM jinadatta ityAdi, upalambhAnupalambhahetukaM nityasAdhya-sAdhanasaMbandhaviSayakaM parasparaM sApekSasaMvedanaM tarkaH, yathA yAvAn kazcid dhUmaH sa sarvo'pi vahnau satyeva bhavati nAnyathA / ___ athAnumAnaM dviprakAram svArtha parArtha ceti. tatra svArthAnumAnaM tAvat pradarzayatihetugrahaNa-saMbaMdhasmaraNa-kAraNakatve sati sAdhyavi jJAnazAli svArthAnumAnam // 26 // tatra ko nAma hetuH 1 nizcitAnyathAnupapatyekalakSaNo hi hetuH| kiM tAvat sAdhyam ? abhIpsitaM sAdhyam iti. ko hi sambandhaH 1 avinAmAvo nAma sambandhaH / atha parAjamAna prarUpayati-pakSa-hetu-vacanAtmaka parArthAnumAnam. pakSAparaparyAyaH sAdhyaviziSTo dharmI / vyutpannamatipratipAdyAbhiprAyeNaitallakSaNamiti saMkSepataHsade'tuM nirUpyedAnI hetvAbhAsAnnirUpayati-asiddha-viruddhA'naikAntikAstrayo hetvAbhAsA iti / ko nAma hetvAbhAsaH 1 anumiti-tatkaraNAnyataravirodhako hi hetvaabhaasH|| tatrAsiddhamabhidadhati-yasyAnyathAnutpattiH pramANena na pratIyate so'siddha iti / yathA-pariNAmI zabdaH cAtuSasvAditi / For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha viruddhaM lakSayati-sAdhyaviparyayeNaiva yasyAnyathAnupapattiradhyavasIyate sa viruddha iti / yathA turaMgo'yaM zRGgasaMgitvAditi / tRtIyamanakAntika pradarzayati-yasyAnyathAnupapattiH saMdihyate sa anaikAntika iti-yathA parvato'gnimAn prameyatvAditi iti hetvaabhaasaaH|| atha kramaprAptaM pazcamabhedarUpamAgamaM nirUpayati-prAptavacanAdAvirbhUtamarthasaMvedanamAgama iti. yathA samastyatra pradeze ratnanidhAnamiti / prasaGgatoja bahuvaktavyamAsti paraM granthagauravabhayAna vitanyate iti| evaM jJAnaM nirUpyA'jJAnaM nirUpayatisadasatoravizeSAdyadRcchopalavyAtmakamajJAnam // 30 // sat vidyamAnam , asat avidyamAnam-tayoravizeSeNavizeSAbhAvena yadRcchayA khairavRttyA upalabdhiH-sAkSAtkAraH, tadAtmakamityarthaH / yAvacca dehAdhyAsastAvat sarvasyApi prANino vyavahArato jJAnamapi etatsUtroktam ajJAnam / tat punastrividham-mati-zruta-vibhaGgabhedAt / / upayogAvAntarabhedarUpaM tAyika darzanaM nirUpayatisAmAnyapradhAnamupasarjanIkRtavizeSArthagrAhakaM drshnm||31|| atra nikhilaM padakRtyaM kevala vizeSya-vizeSaNabhAvavyatyAsena jJAnalakSaNoktadizA'vaseyamiti / For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 58 Acharya Shri Kailassagarsuri Gyanmandir yathAvadvastu nirUpaNapravaNaM saprapaJcaM pramANaM saMkSepataH nirUpya tadekadezagrAhitayA nayAnnirUpayati wed naigama-saMgraha-vyavahAra-RjusUtra zabda- samabhirUDha-evaMbhUtA nayAH // 32 // tallakSaNaM tu pramANasaMgRhItArthaikAMzabodhakatvam / nIyateprApyate yena zrutAkhyapramANaviSayIkRtasya padArthasyAMzastaditarAMzaudAsinyataH sa pratipatturabhiprAyavizeSo naya iti nirgalitArthaH / - , sa pradhAnato dvedhA - dravyArthikaH, paryAyArthikazceti / dravyaM sAmAnyam - utsargaH - zranuvRttirityarthaH tadviSayo dravyArthikaH / paryAyo - vizeSaH - apavAda :- vyAvRttirityarthaH, tadviSayaH paryAyArthikaH / tayorbhedAH naigamAdayaH sapta, tatra dravyArthikanayasya trayo bhedA: - naigama-saMgraha - vyavahArAkhyAH / paryAyArthikasya catvA - ro bhedAH - RjusUtra - zabda- samabhirUDha - evaMbhUtasvarUpAH / . atra saMkSepatastalakSaNAnyucyante / nigameSu ye'bhihitAH zabdAsteSAmarthaH, zabdArthaparijJAnaM ca. tadrUpa eva deza- samagragrAhI naigamaH / arthAnAM sarvaikadezasaMgrahaNaM saMgrahaH / laukikasamaH upacAraprAyo vistRtArtho vyavahAraH / satAM sAMgatAnAmarthAnAmabhidhAnaparijJAnamRjusUtraH / yathArthAbhidhAnaM zabdaH | satsvartheSvasaMkramassamabhirUDhaH For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 56 I vyaJjanArthayorevaMbhUtaH / sarvatra nayeSu zranyo'nyApekSAprAhitvamiti pUraNIyam / atra vizeSato nayavivaraNaM nayara hasyAdi granthebhyo'vagantavyam / // iti jIvatattvam // jaDatAzA lina upayogazUnyA ajIvAH // 33 // Acharya Shri Kailassagarsuri Gyanmandir upayogazUnyatve sati jaDatvavattvamajIvalakSaNam / upayogazUnyatvaM nAma upayogAtyantAbhAvavaccam tena suSuptikAlA - vacchedenopayogadhvaMsaprAgabhAvavatyapi jIve nAtiprasaGgaH, iti zeSaM spaSTam / tatsaMjJA bhedapradarzanArthamAha te dharmA-dharmA-kAMza-kAla- pudgalAH paJca // 34 // jIvadravyasahitA hyete dravyapadabhAjo bhavanti dravyalakSaNaM tu guNavatvaM paryyAyavattvaM veti / dravyaM dravyAntarAd yena viziSyate sa guNaH / teSAM vikArAH vizeSAtmanA bhidyamAnA paryAyAH / paJcAnAmajIvAnAM kramazaH lakSayitumupakramate, kevaladharmapadenA'dRSTagrahaNaM mA jAyatAmato'stikAyayutaM prabhUtapradezarUpam dharmAstikAya padavAcyaM dravyaM lakSayati ------------ meyo dharmAstikAyaH // 35 // amUrtA'saMkhyeyapradezazAlI gatyupagrahakAryAnu AtmanyativAraNAya vizeSyam / caraNaniSThabalAdAvatiprasaGgavAraNAya zAnyantaM vizeSaNam / pUrvoktahetukamadharmAstikAyAravyaM dravyaM nirUpayati- For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir amUrtA'saMkhyeyapradezayutaH sthityupagrahakAryAnumeyaH zradharmAstikAyaH // 36 // vizeSyasArthakyaM pUrvavadeva / yutAntaM vizeSaNaM tu AsanAdau samApatantIm atiprasaktiM niSedhati / kramaprAptaM AkAzAkhyaM dravyaM nirUpayati amUrtAnantapradezasahitam avakAzopagrahakAryAnumeyamAkAzam / / 37 // spaSTaM caitat-atra dizopyAkAze ntarbhAvaH, Adityoda yApekSayA zrAkAzapradezapatriSu ' ita idam ' iti vyavahAropapatteriti dik / kAlaM nirUpayativarttanApariNAmaH kriyAdyapagrahakAryAnumeyaH kaalH||38|| vartanA-vRttiH sarvapadArthAnAM, sA kAlAzrayA / pariNAmo vividhaH, anAdirAdimAMzca / arUpiSvanAdiH, rUpiSvAdimAn. kriyA tu trividhA prAyogikI, vaizrasikI, mizrA ceti, AdipadAt kAlikaparatvA'paratvayorupagraho jJeyaH / kramaprAptaM paJcamabhedaM pudgalaM nirUpayati saMkhyeyA'saMkhyeyA'nantapradezayuktA rUpiNaH pudgalAH / / 36 // rUpaM mUrtiH, tadeSAma'sti rUpiNaH mUrtimanta ityarthaH / athavA rUpamiti guNavizeSavacanazabdaH, tadepAmasti iti te tathA pudgalA iti. bahuvacanaM tu tadbhedapratipAdanArtham / ete ca For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pudgalAH zarIra-bhASA-mana:-prANa-apAna-sukha-duHkha-jIvita-maraNopakAriNaH spaSTatayaiva pratItAH / jIvasahitAni ca etAni paD api dravyANi utpAda-vyaya-dhrauvyabhAji tadbhAvAvyayAni ca santi / jIva-dharmA-'dharmA-''kAzAni amUrtAni, pudgalAstu mUrtI ityuktam / nanvatra sUtra rUpamAtropAdAdena kiM rasAdhasattvamiti cena, tadavinAbhAvitvena rasAdInAmapi yathAsambhavamuktaprAyatvAt / vizeSatazca svasamayaprasiddhAH-astitvam, vastuttvam, sAmAnyavizeSAtmakatvam, prameyatvam, agurulaghutvam, pradezatvam, cetanatvam, acetanatvam, mUrtacam, amUrttatvaM caMti sAmAnyaguNA daza, pratyekamaSTAvaSTau jIvAdidravyANAm / ____ jJAna-darzana-sukha-vIrya-sparza-rasa-gandha-varNAH, gatihetutvam , sthitihetutvam , avagAhanahetutvam , vartamAnahetutvam , cetanatvam , acetanatvam , mUtenvam , amUrtatvaM ceti SoDazavizeSaNaguNAH dravyANAm , pratyekaM jIva-pudgalayoH pada, itareSAM trayo guNAH, antyAzcatvAro guNAH svajAtivijAtibhyAM sAmAnyavizeSarUpAzca / yo dharmA'dharmoM zubhAzubhaphalaprasavasamarthau tau ca mR veva pudgalAtmakatvAt / atra ca prakaraNe pudgalagrahaNena tayograhaNamiti nAsti tadvyatiriktatvArekA / nanu gaganavizeSaguNasya zabdasya parigaNitaguNeSu kathamanupAdAnam ? iti cenna, bhASAvargaNAparamANubhirArabdhatvena zabdasya paugalikatvAt / pramANaM cAtra-'zabdaH paugalikaH indriyArthatvAt rUpAdivadeveti' / gaganaguNatvaM tvasiddham / tathAhi-' zabdo na gaganaguNaH asmadAdipratyakSatvAt rUpAdi For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vat' iti / bhagavatA bhartRhariNApi svIye vAkyapadIye zabdasya aNujanyatvaM svIkRtam / nAto zabdo gaganaguNaH iti / atra viSaye savistaraH pUrvapakSaH bhaTTakumArilakRtAt zlokavArtikAt , uttarapakSazva saMmatiprakaraNAd avadheyaH / patra prasaGgAt sAmAnya nirUpayati-sAmAnyaM dvividham , tiryaksAmAnyam , urdhvatAsAmAnyaM ca / Adyasya lakSaNamAha prativyaktitulyA pariNatistiryakasAmAnyam / yathA zavalazAbaleyapiNDeSu gotvmiti| dvitIyabhedasya lakSaNamAha-pUrvA parapariNAmasAdhAraNadravyamUrdhvatA sAmAnyam / yathA kaTakakaRNAnugAmi kAzcanamiti / atha vizeSaM nirUpayati-vizeSo dvividhaH, guNaH paryAyazceti / tatra guNAtyavizeSa lakSayatisahabhAvI dharmo gunnH| yathA''tmani vijJAnazaktyAdiriti / dvitIyaM paryAyAkhyaM vizeSa nirUpayati-paryAyastu kramabhAvI, yathA tatraiva sukha-duHkhAdiriti / atra sadasadaMzAtmakasya vastunaH sadaMzAtmakabhAvarUpaM nirUpya asadaMzAtmakabhAvasvarUpaM nirUpayatiprabhAvazcaturdhA-prAgabhAvaH, pradhvaMsAbhAvaH, itare tarAbhAvaH, atyantAbhAvazca // 40 // kramazazcaturo'pi abhAvAvirUpayitumAha-yamivRttAveva kAryasya samutpattiH so'sya prAgabhAvaH / yathA mRtapiNDanivatAveva samutpadyamAnaghaTasya mRtapiNDaH / yadutpattau kAryasyA'vazyaM vicchedaH so'sya pradhvaMsAbhAvaH, yathA kapAlakadambakotpattI niyamato vipadyamAnasya kalazasya kapAlakadambakam / For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 63 svarUpAntarAt svarUpavyAvRttiritaretarAbhAvaH, yathA stambhasvabhAvAt kumbhasvabhAvavyAvRttiH / kAlatrayApekSiNI tAdAtmyapariNAmanivRttiratyantAbhAvaH / yathA cetanA'cetanayoH - cetane acetanAtyantAbhAvaH acetane cetanAtyantAbhAva iti dik / nanu ' astikAya: ' iti ko'rthaH ? astikAyo nAma prabhUtapradezasamUhaH / jIvAdiSu dravyeSu kasya kati pradezAH 1 iti tu tatadravyalakSaNe eva lakSitamiti neha pratanyate // // iti ajIvatattvam // jIvA - 'jIvasaMyojakaM tRtIyamAsravatattvaM nirUpayituM tasya yogopanyAsamUlatvAdAdau yogasvarUpaM prarUpayannAha-kAyavAGmanaH karma yogaH // 41 // kossAvatra yoga : 1 iti cecchRNu - Atmapradezaparispando yogaH / sa ca trividhaH - uktasaMjJAbhedAt / tatra kAyayogaM lakSayati- gamanAdikriyAhetutve sati kAyAtmapariNAmarUpatvam / vAgyogaM pradarzayati- uccAraNa kriyAhetutve sati bhASA - yogapudgalAtmapradezapariNAmarUpatvam / antimamanoyogaM prarUpayati-vikalpAdikriyAhetutve sati mananayogya pudgalAtmapradezapariNAmarUpatvamiti / kiMca kAyikaM karma, vAcikaM karma, mAnasikaM karma ityeSa tridhA yogaH / atha tanmayameva kAyAdisvarUpatApannasaMsAripuruSa saMbandhikriyAkalApAdabhinnamAtravaM darzayannAha - sa AsravaH // 42 // For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tacchandana kAyAdiyogaparAmarzaH / karmaNorAsravaNAdAzrava iti vyutpatyA pratipAdyaM tallakSaNamAha-AtmasamavetakRtijanyakameviSayakakriyAtmakatvamAsravasya lakSaNam / sa dvividhaHzubhaH azubhazca / tatrAzubho hiMsA-steyA'brahmAdIni kAyikaH, sAvadyAnRtaparuSapizunAdIni vAcikaH / abhidhyAvyApAdeyA'sUyAdIni mAnasaH / ato viparItaH zubhaH iti / yasmin sati trividhAnavapravRttistadadhikaraNamanirdhAritamatastadbhedanirdidhArayiSayedamAha adhikaraNaM jIvAjIvAH // 43 // adhikaraNaM kasya ? iti jijJAsAyAm Asravasyeti pUraNIyam / // ityAsravaH // sati dvArarUpe tasmin Azrave saMbhavo bandhasyetyabhisaMdhAya caturthatamaM bandhaM nirUpAyituM hetunirdezapuraHsaraM lakSaNamAhamithyAdarzanAdijanyakarmavargaNAyogyaskandhA-''tmapradezayoranyonyA'nugatimattvaM bandhaH // 44 / / AdipadAdaviratipramAdakaSAyayogAnAM parigrahaH / mithyAdarzanaM nAma dehAdhyAsarUpam , aviratistu hiMsAdiSvanicirUpA, pramAdaH punaH kuzaleSvanAdaraH kaSAyastAvat krodhamAna-mAyA-lobhAkhyAH, yogAH pUrvoktakAyAdivikalpAH, / nanu bandhaH kimekarUpaH ? utAnekarUpaH? ityata zrAha-- prakRti-sthitya'nubhAvapradezAstadvidhayaH // 45 // svabhAvAdapracyutiH sthitiH-yathA mahiSyAdikSIrANAM madhuratvam / For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakRtiH svabhAvaH yathA nimbasya tikttaa| yAvatkAlaM nadrasavizeSo'nubhAvaH, yathA ajAgomahidhyAdikSIrANAM tIvramandAdibhAvena rasavizeSaH / iyattAvadhAraNaM prdeshH| vidhizabdaH prakAravAcakaH, atra vizeSasvarUpaM tu 'kammapayaDI' Adigranthebhyo'vaseyam / // iti bandhaH // pUrvakarmAvayavapradezanivAraka kramaprApta saMvaraM darzayati prAsravanirodhaH saMvaraH // 46 // abhinavakarmopAdAnaheturAsavaH pUrva vyAkhyAtaH, tannirodho nAma pratibandhaH, sa ca saMvaraH, tallakSaNaM nirUpayatiAtmaniSThakarmagrahaNahetubhUtapariNAmAbhAvavattvam // 47 // saMvRNute iti saMvaraH, tadutpattistu gupti-samiti-dharmA'nu-prekSA-pariSahajaya-cAritraiH, tapasA, nirjarayA ca / guptyAdinirvacanamAha-saMsArakAraNAdAtmano gopanaM guptiH, prANipIDAparihArArtha samyagajyanaM samitiH, iSTasthAne dhatte iti dharmaH, zarIrAdInAM svabhAvAnuprekSaNamanuprekSA, kSudhAdivedanotpattau karmanirjarA) tatsahanaM pariSahajayaH, cAritraM prasiddhameva, tathaiva tapo dvAdazaprakAramulvaNam , nirjarA tu dviprakArA samanantaramevocyate / atha kramaprAptAM nirjarAM nirUpayati karmaparizATanaM nirjarA // 48 // For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAtmapradezAnubhUtakarmapudgala vinAzarUpA nirjarA. sA dvidhA-vipAkajA, avipAkajA ca, AdyA tAvacaturgatAvanekajAtivizeSAvapUrNite saMsAramahArNave ciraM paribhramataH Atmano yA zubhAzubhakarmaNaH paripAkakAlaprAptasyA'nubhavodayAvalisroto'nupraviSTasa Arabdhaphalasya ca yA nivRttiH sA vipAkajA nirjarA. ___ antyA tu yat karma aprAptavipAkakAlamApakramikakriyAvizeSasAmodanudIrNa balAdudIryodayAvali pravezya vedyate Amra-panasAdipAkavat , sA'vipAkajA nirjareti / // iti nirjarA // sakalatattvajJAnaphalaM mokSaM nirUpayitumAha-- kRtlakarmakSayo mokSaH // 46 // kRtvAnAM-sarveSAm aSTAnAM karmaNAM kSayaH-nAzaH sa eva mokSaH-caturvidhapuruSArtheSu mukhyaphalarUpa ityarthaH / paramayoginAmapi durlabhaH-svasvarUpAvasthAnaM trikAlAbAdhitamiti yAvat / iti prakIrNakANDam For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha samanvayakANDam haMho ! kimidaM samanvayakANDam , kazca samanvayaH ? keSAM ca samanvayaH ? kimarthaM caitat pratanyate ? iti ucyate, zRNu sAvadhAnatayA"SaNAM virodho'pi ca darzanAnAM tathaiva teSAM zatazazca bhedaaH| nAnApathe sarvajanaH pravRttaH ko lokamArAdhayituM samarthaH // " iti kenacit paNDitaMmanyena AtmavikAsopAyasUcAparAyaNAnAmapi sarveSAM prAcAM darzanAnAM parasparaM virodhamudbhAvya vyudrAhito loko nA'dyAvadhi kalyANapathaM prAptum , nirIkSitum , vicArayitum vA kSamaH, pratyuta taireva zivasAdhakadarzanaiH parasparaM kalahAyamAnaH-prAyaH kaSAyavRddhimevaM vitanvAno'dhogatimeva prayAti-iti, tadbodhanimittaM teSAM SaNAmapi darzanAnAM samanvayaM pracikaTipunthakAra idaM navInameva prakaraNaM prakAzate--- loke'pi zrUyate, pratyakSyate ca vaidyazAlAyAm-yat samAgateSu anekeSu jvarAkrAnteSu, vaidyastAn sakalAnapi jvariNaH parIkSya prakRtibhedena vividhamauSadham , vividhaM pathyaM ca pradarzayati. tato na te rogiNaH kvApi kadAcit parasparam auSadhabhedena, pathyabhedena vA kalahayanti, vaidyAya vA zapanti athavA idameva auSadhaM varam , idaM ca na varam iti parasparaM vivadante, athavA gaNitazAlAyAM aneke gaNitazAstriNaH caturviMzatisaMkhyAsAdhane pravRttAH 'ATha terI covIza' 'cha coka covIza' 'traNa aTThAM covIza' 'cAra chaka covIza' 'bAra du corvAza' evam anekarItyA caturviMzatiM sAdhayanti. evaM sAdha For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yamAnAzca mAtrarItiprabhedAvalambanenaiva na kadAcidapi vivadante param asanyApayanti vA evameva maharSINAM saMnidhAne samAgateSu vividheSu mohajvarAkAnteSu taistaiH maharSibhiH teSAM mohajvaraM parIkSya dattAni-imAni darzanAni auSadharUpANi, tadanuSThAnAni ca pathyarUpANi pradarzitAni iti tatra kaH kalaha-kazca virodha iti / punazca imAni sarvANi darzanAni bhAvanArUpINi-iti yasya mumukSoryA samanukUlA bhAvanA sa tAmAzritya, anuzIlya ca zrAtmabodham-bhedajJAnam-vivekakhyAti prApnuyAt, na tatra saMdehaH tathAhi prakRti-puruSau manvAnAH sAMkhyA:-yadi evameva abhyasyanti-nizcinvanti-ca-yad-na karotyeSa kizcit, etattu vibhAvAdikaM sarva parispandanaM prakRtivyugrAhitameva, tatasteSAM kathaM dehabhede'pi vibhAvotpattiH, kaSAyavRddhiH dehAdhyAso vA syAtsAMkhyadarzanavihitatattvapaddhatimavalambamAnasya pravRttI samAcaratazca mumukSoH dehAyadhyAsA'bhAve avazyameva AtmapathaprAptiH-svarUpAvasthAnaM ca bhavet-iti svadarzanAnukUlaM samAcarantaH sAMkhyAH kairapi saMkhyAvadbhiH kathamAkSeptuM yogyA: tathA ca bhagavAn haribhadraH" evaM prakRtivAdo'pi vijJeyaH satya eva hi, kapiloktatvatazcaiva divyo hi sa mahAmuniH" // 44 // (zAstravA 0-stavaka tRtIya ) loke'pi na hi kadApi dugdhabhojinA zAkabhojI AkSipyate, zAkamojinA vA dugdhabhojI AkSipyate-yathAhi For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 " yatraiva yasya zaktiH sAtmyaM ca vizeSatasteSAm // 4 // sa tamArAdhayitumalaM yasmAdArAdhya cainamApnoti / zaktyantaraM chupAyAntarasAdhakamuttamaM niyamAt " // 5 // etAM zrImanekAntajayapatAkAgatAM zrIharibhadroktimavismRtya vyAvahArikAH parasparaM vyavaharanti pravartante ca / tathaiva sarvairapi dArzanikaiH tadanugAmibhizca naiSA caNamapi vismartu yogyA iti. taireva bhagavadbhiH zrIharibhadraiH svIyagranthe anyatrA'pi proktam - // 92 // " avidyAsaMgatAH prAyo vikalpAH sarva eva yat / tadyojanAtmakazcaiSa kutarkaH kimanena tat // 60 // jAtiprAyazca sarvo'yaM pratItiphalabAdhitaH / hastI vyApAdayatyuktau prAptA prAptavikalpavat // 61 // bodharogaH zamApAyaH zraddhAbhaGgo'bhimAna kRt / kutarkazvetaso vyaktaM bhAvazatruranekadhA kutarke'bhinivezastanna - yukto muktivAdinAm / yuktaH punaH zrute zIle samAdhau ca mahAtmanAm || 63 // citrA tu dezanaiteSAM syAda vineyAnuguNyataH / yasmAdete mahAtmAno bhavavyAdhibhiSagvarAH // 132 // ( eteSAM sarvajJAnAM kapila - sugatAdInAm - TI0 ) yasya yena prakAreNa vIjAdhAnAdisaMbhavaH / sAnubandho bhavatyete tathA tasya jagustataH ekA'pi dezanaiteSAM yadvA zrotRvibhedataH / acintya puNyasAmarthyAt tathA citrAvabhAsate // 134 // // 133 // For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathAbhavyaM ca sarveSA-mupakAro'sti tatkRtaH / jAyate'vandhyatA'pyeva-masyAH sarvatra susthitA // 135 // yadvA tattannayApekSA tatkAlAdiniyogataH / RSibhyo dezanA citrA tanmUlaiSApi tattvataH // 136 // tadabhiprAyamajJAtvA na tato'rvAgdRzAM satAm / yujyate tatpratikSepo mahAnarthakaraH paraH // 137 // nizAnAthapratikSepo ythaa'ndhaanaamsNgtH| tadbhedaparikalpazca tathaivArvAgdRzAmayam // 138 // na yujyate pratikSepaH sAmAnyasyApi tat satAm / AryApavAdastu punarjihvAcchedAdhiko mataH // 136 // kudRSTayAdivad no santo bhASante prAyazaH kvacit / nizcitaM sAravaccaiva kintu sattvArthakRt sadA // 140 // nizcayo'tIndriyArthasya yogijJAnAd Rte na ca / ato'pyatrAnvakalpAnAM vivAdena na kiMcana // 141 // na cA'numAnaviSaya eSo'rthastattvato mataH / / na cAto nizcayaH samyag anyatrA'pyAha dhIdhanaH // 142 / / yatnenAnumito'pyarthaH kuzalairanumAbhiH / abhiyuktatarairanyairanyathaivopapAdyate // 143 // jJAyerana hetuvAdena padArthA ydytiindriyaaH| kAlenaitAvatA prAjJaiH kRtaH syAtteSu nizcayaH // 144 / / na caitadevaM yat tasmAt zuSkatarkagraho mahAn / mithyAbhimAnahetutvAt tyAjya eva mumukSubhiH // 145 // grahaH sarvatra tattvena mumukSUNAmasaMgataH / muktau dharmA api prAyastyaktavyA kimanena tat // 146 // For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadatra mahatAM vartma samAzritya vicakSaNaiH vartitavyaM yathAnyAyaM tadatikramavarjitaiH // 147 / parapIDeha sUkSmA'pi varjanIyA prayatnataH / tadvat tadupakAre'pi yatitavyaM sadaiva hi // 148 // gurakho devatA viprA yatayazca tapodhanAH / pUjanIyA mahAtmAnaH suprayatnena cetasA // 146 / / pApavatsvapi cAtyantaM svakarmanihiteSvalam / / anukampaiva sattveSu nyAyyA dharmo'yamuttamaH // 150 // -yogadRSTisamuccaya pR. 43-44-45-58-64 (zeTha devacaMdalAlabhAIvALI AvRtti ) anayaiva dizA atha naiyAyikadarzanasamanvayo darzyate maharSiNA hi akSapAdena dhImatA amUni SoDaza tattvAni pratiSThApitAni:-- " tatvAni poDazA'mutra pramANAdIni tadyathA, pramANaM ca prameyaM ca saMzayazca prayojanam // 14 // dRSTAnto'pyatha siddhAnto'vayavAstarka-nirNayau, vAdo jalpo vitaNDA ca hetvAbhAsA chalAni ca // 15 // jAtayo nigrahasthAnAnyeSAmevaM prruupnnaa"| eSA'pi prarUpaNA na kathamapi virodhabandhagandhamapi samupaiti. yataH-atra prameye eva jIva-mokSAdInAM samantarbhAvaHanyAni ca tattvAni kevalaM pramANarUpavRkSasya zAkhA-prazAkhApuSpa-phala-kaNDakarUpANi pramANe eva antarbhAvayituM zakyAni api bAlajanaprasphoTArtham anena dayApareNa gautamamaharSiNA nAmagrAim, sakharUpaM ca nirdiSyAni iti kathamatra keSAmapi For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 prAmANikAnAM virodhotthAnam-prAmANikaiH pramANatattve parigRhIte eva etAni tatra samAyAnti-iti avadadbhirapi taiH tAni svIkRtaprAyANyeva. tathA "Atma-zarIra-indriyA-'rtha-buddhi-manaH-pratti-doSa-pretyabhAva-phala-duHkha-apavargabhedena dvAdazavidhaM tat" iti prameyaM praNimimAnaH RSivaro gautamo'pi na jainI prameyavAdarIti virodhayati kevalamatra tayorbhASAbheda eva virodhakAraNaM pratibhAti / evaM gautamIye mokSasvarUpavyAkhyAne'pi na jainAnAM virodhalavo'pi / tathAhi-"nirantarazAstrAbhyAsAt kasyacit puMsastattvajJAnaM jAyate- tena ca mithyAjJAnanivRttirvidhIyate, tasya nivRttau tatkAryabhUtA rAgAdayo nivartante, tadabhAve tatkAryA manovAkAyapravRttiAvartate, tavyAvRttau ca dharmA-'dharmayoranutpattiH xxx tatazca sarvasaMtAnocchedAd mokSa iti sthitam." tathA" yAvadAtmaguNAH sarve nocchinnA vAsanAdayaH / tAvadAtyantikI duHkhavyAvRttirna vikalpyate // dharmA'dharmanimitto hi saMbhavaH sukhaduHkhayoH / mUlabhUtau ca tAveva stambhau saMsAra samanaH // taducchede ca tatkAryazarIrAdyanupaplavAt / nAtmanaH sukhaduHkhe staH ityasau mukta ucyate / / nanu tasyAmavasthAyAM kIgA''tmA'vaziSyate / svarUpaikapratiSThAnaH parityakto'khilairguNaiH // UrmiSadkAtigaM rUpaM tadasyAharmanISiNaH / saMsArabandhanAdhInaduHkhaklezAdyadUSitam / / ( UrmayaH kAma-krodha-mada-garva-loma-dambhAH )" For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atra lakSaNe AtmaguNazabdena ta eva tadguNA grAhyAH, ye karmajAH syuH teSAM ca chedaH " kRtsnakarmakSayo mokSaH" iti lakSayatAM jainAnAmapi abhipreta eva-iti gautamo'pi maharSi jainadarzanena virodhabhAvaM bibharti / tathA ca paramarSiharibhadraHsaMsArAtItatatvaM tu paraM nirvANasaMjJitam / taddhayekameva niyamAcchabdabhede'pi tttvtH|| 127 // sadAzivaH paraM brahma siddhAtmA tat tatheti ca / zabdaistaducyate'nvarthAdekamevaivamAdibhiH / / 128 // -( yogadRSTisamuccaya ) yacca 'sRSTisaMhArakRt zivaH' iti teSAM bhAvanaM tat tu nAtmavikAse vighnarUpam , pratyuta keSAMcit prANinAM 'nAhaM karomi, nAhaM saMharAmi, kiMtu ziva eva sakalaM kalayati' iti bhAvanayA dehAdhyAsacchedakam , ata eva upayogibhAvanArUpatvena tako'viSayatvena ca anyA bhAvanA iva sA bhAvanA'pi na kha eDayitumiSTA'smAkam / saMvadanti ca maharSayo haribhadrAH" IzvaraH paramAtmaiva taduktavratasevanAt / yato muktistatastasyAH kartA syAd guNabhAvataH // 11 // tadanAsevanAdeva yat saMsAro'pi tatvataH / tena tasyApi kartRtvaM kalpyamAnaM na duSyati // 12 // kartA'yamiti tadvAkye yataH keSAMcidAdaraH / atastadAnuguNyena tasya kartRtvadezanA // 13 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paramaizvaryayuktatvAd mata Atmaiva IzvaraH / sa ca karteti nirdoSaH kartRvAdo vyavasthitaH // 14 / / zAstrakArA mahAtmAnaH prAyo vItaspRhA bhave / satyArthasaMpravRttAzca kathaM te'yuktabhASiNaH // 15 // abhiprAyastatasteSAM samyagmRgyo hitaiSiNA / nyAyazAstrA'virodhena yathAha manurapyadaH / / 16 // ArSa ca dharmazAstraM ca vedazAstrAvirodhinA / yastarkeNAnusaMdhatte sa dharma veda netaraH // 17 / / (zAstravArtA. stabaka 3) iti gautmmtsmnvyH| atha bauddhdrshnsmnvyH| " sugataH kilacaturNAmAryasatyAnAM duHkhAdInAM prarUpakaH // 4 // duHkhaM saMsAriNaH skandhAste ca paJca prakIrtitAH / vijJAnaM vedanA saMjJA saMskAro rUpameva ca // 5 // rUpavijJAnam , rasavijJAnam , x ityAdi x vijJAnaskandhaH / sukhA, duHkhA aduHkhasukhA ceti vedanAskandhaH / saMjJAnimittodrahaNAtmakaH pratyayaH saMjJAskandhaH / puNya-apuNyAdidharmasamudAyaH saMskAraskandhaH " ( iti duHkham ) " samudeti yato loke rAgAdInAM gnno'khilH| AtmA'tmIyabhAvAkhyaH samudayaH sa udaahRtH||6|| kSaNikAH sarvasaMskArA ityevaM vAsanA ykaa| sa mArga iha vijJeyo nirodho mokSa ucyate " // 7 // __ "cittasya niklezAvasthArUpo nirodho muktiniMgadyate" iti SaDdarzanasamuccaya. For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etadapi duHkha-samudaya-mArga-nirodhalakSaNaM vairAgyavardhaka bauddhamataM na kathamapi jJAtaputrazAsanena virodhabhAvaM vibharti-iti suvicArameva. kiJca-yairatra bauddhazAsane anAtmavAdaH samAropitaH te tu bauddhasaMmataM AtmazabdavAcyameva na jAnanti. yathA jainazAsane ' dravyAtmA' 'kaSAyAtmA' ityetau zabdau yam-yAdRzam AtmAnaM sUcayataH, tathaiva teSAM bauddhAnAM kSaNanazvarapakSagata zrAsmazabdastameva bhAvaM sUcayati. ye bauddhAH nirvANavAdinaH, te na kathamapi anAtmavAdino bhaveyuriti, yacca bhagavato buddhasya rAjyAdityAgAdikam , tadapi zrAtmavAdameva samarthayati-ityetad bAlasugamam , etacca asmAkaM kathanaM majjhimanikAya 1-" chayimAni bhikkhave dihivAnAni, katamAni cha ? idha bhikkhave assutavA puthujano....sappurisadhamme avinIto rUpaM etaM mama, eso'hamasmi, eso me attA ti samanupassati, vedanaM etaM mama, eso'hamasmi, eso me attA ti samanupassati, saMkhAre etaM mama eso'hamasmi eto me attA ti samanupassati. yaM pidaM dilu, sutaM, mutaM, vijJAtaM, pattaM, pariyesitaM, anuvicaritaM manasA. taM pi etaM mama. eso'hamasmi, eso me attA ti samanupassati" ityAdinA majjhimanikAya ( sUtra 22,8, pR. 66-67 rA0) granthagatapAThena atratya-AtmazabdavAcyasya jainaparibhASAprasiddhaM dravyAtmatvam-kaSAyAtmatvAdikam-supratItameva / tathA "katamA cAvuso paThavIdhAtu ? paThavIdhAtu siyA ajmattikA siyA, vAhirA siyA x x x yA ceva kho pana ajjhattikA paDhavIdhAtu yA ca bAhirA paThavIdhAtu-paThavIdhAtureva tA taM netaM mama, For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhammapaMdaprabhRtipAlibhASAnibaddha granthAvalokana-manana-cintanaiH paNDitAnAM avazyameva vizvasanIyaM bhaviSyati iti te granthAstairavazyam avalokanIyA iti. yaca teSAM pramANAdivyavasthApanam , tattu jijJAsurucisamanukUlatayA pUrvavadeva samanvetavyam-iti anyAnyadarzanapaddhatiriva bauddhapaddhatirapi avazyameva tadanusArAcArazAlinAM vikAsakarI-iti nAtra matadvayamasmAkam / tathA ca samarthita pUjyapAdairharibhadrairapi-- "vijJAnamAtramapyevaM bAhyasaMganivRttaye / vineyAn kAMzcidAzratya yadvA taddezanArhataH // 52 // na caitadapi na nyAyyaM yato buddho mhaamuniH| suvaidyabad vinA kArya dravyAsatyaM na bhASate // 53 // evaM ca zUnyavAdo'pi tadvineyAnuguNyataH / abhiprAyata ityukto lakSyate tattvavedinA" / 64 // (zAstravArtA0 stabaka 6) iti bauddhagatasamanvayaH / evameva mumukSubhiH mAdhyasthyamAsthAya avagamya cemAM hAribhadrI vANIm ( sA ca-- so'hamasmi, na me so attA ti. evametaM yathAbhUtaM sammappaAya daTThavvaM" ityAdi-(ma. sU. 28,4 pR. 131 rA0) majjhimanikAyagatapAThena AtmazabdavAcyasya cidAtmarUpatvam , zarIrabhinnatvaM ca sarvavAdisaMmataM bhagavatA buddhenA'pi suspaSTitameva. tathA-- 2-" appamAdo amatapadaM pamAdo maccuno padaM / appamattA na mIyaMti ye pamattA yathA matA // 1 // ( appamAdavagga) For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir oo " anye vyAkhyAnayantyevaM samabhAvaprasiddhaye / advaitadezanAzAstre nirdiSTA na tu tatvataH" ) // 8 // (zAstravA0 sta. 8) brahmamAyAprarUpakaM vedAntatasvam , yogadarzanamUcitaM zrIyo. gipravarapataJjalimatam , bhUtavAdena ca saMsArAsAratA samarthayad bhagavato vRhaspateH mataM ca samanvayaM saMgamanIyamiti / ___ uparyuktarItyA SaNAmapi darzanAnAM parasparaviruddhatve samUlakArSa kaSite zvetAmbara-digambara-sthAnakavAsiprabhRtisampradAyasavve tasaMti daNDassa sabve bhAyaMti maccuno / attAnaM upamaM katvA na haneyya na ghAtaye // 1 // ( daNDavagga) attAnaM ce piyaM jA rakkheyya naM surakkhitaM / tisamajataraM yAmaM paTijaggeyya paNDito // 1 // attAnameva paThama patirUve nivesaye / atha'JamanusAseyya na kilisseyya paNDito // 2 // attA hi attano nAtho ko hi nAtho paro siyA ? / attanA hi sudaMtena nAthaM labhati dullabhaM // 4 // attanA hi kataM pApaM attajaM attasaMbhavaM / abhimanthati dummedhaM vajiraM va'mhamayaM maNi" // 5 // (attavagga) ityAdi dhammapadagAthAgaNo bhagavato buddhasya AtmavAdameva sthApayana nirvANavAdivareNyatvaM sUcayati-iti bhagavati buddhe, tadupadeze vA anAtmavAdAropaNaM yat paraiH kRtaM tat samUlameva bauddhazAstreNaiva unmUlitamiti dik. 1 jUyo naminAthasvAminu stavana-"SaD darizaNa jina aMga bhaNIje" ityAdi(AnaMdaghana covIzI) tathA " rAma kaho rahemAna kaho" e pada-AzramabhajanAvalI). For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir virodhaH kathaM kSaNamapi sthAtuM zaknuyAt / yathA bhinnabhinnAni zarIrANi adhiSThAya lokAH laukikaM mArgam aviSadamAnA eva sAdhayanti, tathA AdhyAtmikadharmakalevaraprAyAn etAn saMpradAyAnapi saMprApya vivekinaH madhyasthAH, dharmapathaM ca prAptukAmAH svavikAsaM sAdhayiSyanti / anye ca mUDhAH saMpradAyabhUtagrastAH ' na sAdhunA vastrANi paridheyAnyeva ' 'sAdhunA vastrasaMcaya eva vidhAtavyaH'' mUrtiH pUjanIyA eva'' mUrtina pUjanIyA eva' ityAdike svakuTumbaklezasamAne dharmakleze svAtmAnaM nikSipya, zrIbhagavadmahAvIraproktamapi nayavAdaM tiraskRtya kiM kariSyanti, kva yAsyanti iti ta eva jAnIyuH / tathA ca tAn tAdRzAn prAyo gurvAbhAsAnapi vartamAnAn dharmagurUn uddizya bhagavAn Anandadhano'pi zikSayati / " bhaI micchadasaNasamUhamaiasya amayasArassa / jiNavayaNassa bhagavao saMvegasuhAhigammassa" // 70 // ( bhadraM mithyAdarzanasamUhamayasya amRtasArasya / jinavacanasya bhagavataH saMvegasukhAdhigamyasya // ) -( sammatitarkaprakaraNe tRtIyakANDe zrIsiddhasenapAdAH) // iti samanvayakANDaH // analpagranthasaMdarbhAn samAlokya yathAmati / tatvAvatArarUpo'yaM racitassArasaMgrahaH // 1 // 1 jUtro 14 mA dharmanAthasvAminu stavana-(AnaMdaghanacovIzI ). For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 pUrvaM mAdhyasthamAzritya sarvaM vAcyaM vivecitam / sampradAyadhiyA pazcAt tattvAd rUDhirbalIyasI // 2 // ante samanvitaM kAmAkhyAtaM tatvabuddhaye / hAribhadraM vacaH zrutvA tena syAt tattvago janaH // 3 // bhUyAdiyaM kRtirlaghvI viduSAM toSakAriNI / kRcchreSu jinatantreSu mandhadhIpoSaNI yataH // 4 // pramAdAt skhalanaM kvApi cApalyaM me'tra ced yadi / kSantumarhanti vidvAMso muhuretannivedanam || 5 || // samAptastattvAvatAraH // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only