________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
66
सव्वे सरा नितितका जत्थ न विजति
मई तत्थ न गाहिता - ओए उनमा न विजति - श्ररुवी सत्ता - अपयस्स पयं नत्थि, से न सद्दे, न रूवे, न गंधे, न रसे, नफा तिमि " इति अपरिस्पन्दी श्रात्मा, तत्स्वरूपविशेपार्थिना तु श्रीज्ञातनन्दन- शाक्यनन्दनयोश्चर्या यथायथं सूक्ष्मदृष्ट्यावलोकनीया इति.
यन्नाह
ܕܕ
4
अथ स एव देहस्थितः प्रमाता ' इति सूत्रखण्डं मण्ड
देहस्थित आत्मा परिस्पन्दी, अपरिस्पन्दी चेति द्विधा ॥ २ ॥
तत्र यो परिस्पन्दी - स सर्व समुपेक्षमाणो ज्ञातनन्दनवत् संचरति - तत्स्वरूपं च प्राग्वदेव श्रवसेयम्.
इदानीं तु परिस्पन्दिनं तं दर्शयति
,
यद्यपि आत्मा स्वरूपतोऽपरिस्पन्दी, स्वरूपस्थायी चः तथापि तस्य तादृशस्यापि मोहजविचित्रसंस्कारचक्रवशेन मद्यपवत् स्वरूपव्यामोहे सूक्ष्मेतरदेहसंसर्गः सति च देहसंसर्गे तत् संस्कारचक्रम् सुदृढम्, ततश्च देहादिसंसर्गेऽपि सुदृढतमः - तत एव देहाभ्यासः ' यथा श्रहं देहस्वरूपः - परिस्पन्दी, न तु परिस्पन्दी देहेतर श्रात्मरूप:, ' सत्यां च तादृशि भ्रान्तौ घनाभ्यासः, भार्याध्यासः, पुत्राभ्यासः, परिवाराध्यासः, विविधधर्माद्यनेकसंप्रदायाध्यासः, जडाध्यासच - तत एव च संसारावस्थानम् - अनन्तकालं संसारसंसरणं च एते परिस्पन्दिन एव अत्र प्रमातृपदेन विवक्षिताः - तेषां तादृशामेव शास्त्रादशरणप्रयोजनत्वात् इति.
For Private And Personal Use Only