________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रंथकार परिचयः
सुधर्मगणिनां पारं,-पर्ये दिगंबरादिभिः; मतैगच्चैश्च खंडिते,-ऽप्यखंडे मन्वते स्वकं. श्वेतांबरदशापने, 'धर्म-वृंदे युगाधीशाः; देवजित्स्वामिनस्तेषां, शिष्यस्तिलकसिंहश्च. कर्मचंद्रस्तु तच्छिष्यः, धीर: धीमान् प्रभावकः; नच्चरणसरोरुहे, लीनावलीव सोदरौ. विशुद्धचित्तसंबद्धौ, सिद्धांतपारगामिनौ; विजयपाल--ज्ञानेंदू, स्याद्वादिनौ च स्वामिनों. ज्ञातृणां विश्वतत्त्वस्य, असद्ग्रहस्य भेतृणाम ; विजेतृणां कषा यस्य, श्रीमद् संघस्य नेतृणां. विजयपाल स्वामिनां, तच्छिष्यः रत्नचंद्र वै; व्याख्यातापग्भृत्कंठी, अासीच कांतिमान् सुधीः. तच्छिष्यः कर्णजित् स्वामी, गुरुराग्रुपकारकः; नत्पादपंकजे लीनः, विनेयो देवचंद्रोऽहं. निर्मितोऽयं मया ग्रन्थः, प्रथितः स्वरव्यंजनैः; पूर्वर्षिन्यायसूत्रेण, पुष्पमालेव सृत्रितः. ख्याते पौराणिकेऽनूपे, कच्छदेशेति सांप्रतं; यदुवंशे समुद्भूतः, श्रीखंगारश्च भूपति:. तस्य विजयिनि गज्ये, सिंधुतीरे विराजिते; समृद्धे धन धान्यैश्च, श्रीमंडन पुरे शुभे. निधिरसतत्त्वविधुमिते, दीपोत्सवी शोभनवासरेऽब्दे; 'विद्यागुरुसहायेन, कृतेयं कृतिः सदा जीयात् .
१ धर्मदासजीना समुदायमां.
For Private And Personal Use Only