________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेप्सवः परमार्थ ये ते कुर्वन्त्वात्मपौरुषम् । भवस्थित्यादिहेतोस्तु न च्छिन्दन्तु निजं बलम् ॥ १३० ॥ आकर्ण्य निश्चितां वाणी त्याज्यं नैव सुसाधनम् । रक्षित्वा निश्चये लक्ष्यमाचर्यः साधनाचयः ॥ १३१ ।। निश्चयो व्यवहारो वा नात्रैकान्तेन दर्शितः । यत्र स्थाने यथायोग्यं तथा तद् युगलं भवेत् ॥ १३२ ।। सद्व्यवहारहीनास्ति कल्पना मतगच्छयोः । निजमानाद् ऋते तात ! निश्चयो न हि सुन्दरः ।। १३३ ।। अभूवन ज्ञानिनः पूर्व वर्तन्ते ये च नाऽऽगताः । विदां तेषां समेषां वै मार्गभेदो न विद्यते ॥ १३४ ।। सिद्धतुल्यान् समान जीवान् यो जानाति भवेत् स सः। अर्हत्स्थितिगुरोराज्ञा निमित्तं तत्र विद्यते ॥ १३५ ॥ उपादानच्छलेनैव निमित्तानि त्यजन्ति ये । लभन्ते सिद्धभावं नो भ्रान्ताः स्युस्ते उत ध्रुवम् ।। १३६ ॥ वक्ति ज्ञानकथां वक्त्राच्चित्तं मोहतमावृतम् । यस्य रङ्कस्य मर्त्यस्य ज्ञानिद्रोही स केवलम् ॥ १३७ ।। दया क्षान्तिः क्षमा साम्यं वैराग्यं ज्ञान-सत्यते | मुमुक्षुहृदये नित्यमेते स्युः प्रकटा गुणाः ॥ १३८ ।। यत्रास्ति मोहनं क्षीणं वा प्रशान्तं भवेत् तकत् । वाच्या ज्ञानिदशा साऽन्या भ्रान्तता स्फुटमुच्यते ॥ १३६ ।। उच्छिष्टान्नायमानं वा स्वमवद् वेत्ति यो जगत् । एषा ज्ञानिस्थितिर्वाच्या शेषं वाग्जालमामतम् । देहातीता दशा यस्य देहे सत्यपि वर्तते । तज्ज्ञानिचरणे मेऽस्तु वन्दना गणिता त्रिधा ।।
For Private And Personal Use Only