________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१
Acharya Shri Kailassagarsuri Gyanmandir
इति आत्मा ।
अयं च परिस्पन्दी श्रात्मा विचित्रसंस्कारवशेन भिद्यमानोऽनेक भेदमापन्नोऽत्र संसारे संसरति तमेव दर्शयति
•
स च त्रसरूपः स्थावररूपश्च ॥ ३ ॥
शीतादित्रासं प्राप्य तन्निवारणाय गन्तुं शक्तास्ते त्रसाः. ये च गन्तुं न शक्ताः - केवलं स्थितिशीलाः - ते स्थावराः. अल्पत्वेन स्थावरान विभजति
पृथिवी - जल- तेजो- वायु-वनस्पतयः स्थावराः ॥ ४ ॥
एते च प्रतीताः, एतद् भेदप्रभेदास्तु लोकशास्त्रत एव अवसेयाः, नवरम् - एते स्थावराः एकमात्रव्यक्तविविधस्पर्शेन्द्रियलिङ्गाः, एतेषाम् - आहार - आयु: - स्थित्यादिकं तु प्रज्ञापनाव्याख्याप्रज्ञप्तितो जिनागमतोऽवसेयं तद्विस्तरार्थिना ।
तथापि कृपापरो ग्रन्थकारः सामसत एव तान् प्रत्येकं लक्षयति
तत्र कठिना पृथ्वी ॥ ५ ॥
इतराऽवृत्तिकाठिन्यवत्त्वं पृथिव्या लक्षणम् । वनस्पत्यादौ काठिन्यवत्वेन अतिप्रसंगो माभूत् - इति काठिन्ये इतराsवृत्तित्वं विशेषणम् । इतरपदं पृथिवीतरपरम् । इतरावृत्तित्वमात्रोपादाने जलाऽनलोभयगत उभयत्वमादाय जल - तेजसोरुभयोर्न स्याद् अतिप्रसङ्ग इति काठिन्यवस्त्वं विशेष्यं न्यवेशि । अत्र वृत्तित्वम् श्रविष्वग्भावसम्बन्धेन बोध्यम्. तेन यत्किंचित्संबन्धेन उभयत्वस्य वृत्तित्वस्य न क्षतिः । यदा च सा पृथ्वी खनीगतायावच व्याघातरहिता सचैतन्या तदा चेतनरुपा, यदा तु सा न तथा तदा अचेतना --जडा इति ।
For Private And Personal Use Only