Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नेत्राधिकानि । मनुष्य-नारक-देवादीनि-पश्च-इन्द्रियाणि तेषां पूर्वोक्तान्येव चत्वारि इन्द्रियाणि श्रोत्राधिकानि-इति ।
इन्द्रियनिरूपणानन्तरं प्रसङ्गतः अनिन्द्रियं निरूपयतिअनियतविषयत्वे सति इन्द्रलिङ्गत्वम् अनिन्द्रियत्वम् ॥२०॥
'सत्य 'न्तमात्रोपादाने गगनादौ अतिव्याप्तिः, अतो विशेष्यम्. केवलं विशेष्योपादाने चक्षुरादौ अपि अतिप्रसतिः, अतो विशेषणम्-इति उभयोः विशेष्यविशेषणयोः साफल्यम् , लक्षणस्य च अदुष्टत्वम् । अनिन्द्रियं-नोइन्द्रियम्-मनः इत्यर्थः । अत्र 'अनुदरा कन्या' इतिवत् न ईपदर्थे ।
तद् द्विविधं द्रव्य-भावभेदात् ॥ २१ ॥ तद् अनिन्द्रियं द्विविधं-द्विप्रकारम् उक्तभेदात् । तत्र द्रव्यमनो लक्षयतिपुद्गलविपाकिकर्मोदयापेक्षत्वम् ॥ २२ ॥
भावमनो भावयतिवीर्यान्तराय-नोइन्द्रियावरणक्षयोपशमापेक्षकात्मवि
शुद्धिरूपत्वम् ॥ २३ ॥ अधुनैव निरूपितं मनः, अतः तद्वताम् च निरूपणं प्रसङ्गप्राप्तम्-ततोऽथ तदेव निरूपयति सूत्रकारः
समनस्काऽमनस्काश्च ।। २४ ।। समनस्क-शब्दोज़ मनुष्यादिवद् विशेषस्पष्टमनस्साहित्यसूचकः, अमनस्कशब्दस्तु अत्र उत्तरत्र च अनुदरा कन्यावद् अल्प-अस्पष्टमनःसाहित्यसूचकः। एते त्रसा उभयप्रकारा अपि प्राप्यन्ते; तेषु समनस्काः मनुष्य-पशुप्रभृतयः, अमनस्कास्तु द्वीन्द्रियादिपश्चेन्द्रियपर्यन्ताः कीटविशेषाः-संज्ञा
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92