Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हीनापरपर्याया लोकप्रतीता जीवविचारादिग्रन्थतोऽवबोध्याः। एते सूक्ष्मेण मनसा युता अपि अमनस्काः । अत्र विषये श्रीयशोविजयमहोपाध्याया एतदेव मतं संवदन्ति. तथाहि" न च तेन द्वीन्द्रियादीनां समनस्कतापत्तिः, कपर्दिकासत्तया धनित्वस्य इव, एकया गवा गोमत्त्वस्य इव-सूक्ष्मेण मनसा समनस्कत्वस्य आपादयितुम् अशक्यत्वात् " (ज्ञानबिन्दी पृ. ११४ भा.)
_स्थावरास्तु अमनस्काः ॥ २५ ॥
ये तु जीवा स्थावरशब्दवाच्या:-ते सर्वेऽपि प्रायः अल्पतम-अस्पष्टतममनस्सहिता:-अत एव च अमनस्का:-एते च लजालुलतादयः स्थावराः प्रतीता एव । - इन्द्रियाणि, मनः, तत्स्वामिनश्च निरूप्य-अथ प्रसङ्गप्राप्तानि जीवाधिष्ठितानि शरीराणि, तत्स्वामिनश्च कथयितुम्
आदो तावत् शरीरसामान्यमेव लक्षयतिविशिष्टनामकर्मोदयापादितवृत्तिमत् शरीरम् ॥ २६ ॥
विशीर्यते-इति व्युत्पत्त्या वा विशरणशालित्वं शरीरसामान्यलक्षणम् ।
तभेदान् आहतद् औदारिक-वैक्रिय-आहारक-तैजस-कार्मण
भेदात् पञ्चविधम् ।। २७॥ औदारिकमवलक्षयति---- उदारताप्रयोजनकम् , उदरगताहारपुष्टिपोष्यं वा
औदारिकम् ॥ २८ ॥ उदारं स्थूलं प्रयोजनमस्य-इति व्युत्पत्त्या शरीरविशेष
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92