Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 सव्वे सरा नितितका जत्थ न विजति मई तत्थ न गाहिता - ओए उनमा न विजति - श्ररुवी सत्ता - अपयस्स पयं नत्थि, से न सद्दे, न रूवे, न गंधे, न रसे, नफा तिमि " इति अपरिस्पन्दी श्रात्मा, तत्स्वरूपविशेपार्थिना तु श्रीज्ञातनन्दन- शाक्यनन्दनयोश्चर्या यथायथं सूक्ष्मदृष्ट्यावलोकनीया इति. यन्नाह ܕܕ 4 अथ स एव देहस्थितः प्रमाता ' इति सूत्रखण्डं मण्ड देहस्थित आत्मा परिस्पन्दी, अपरिस्पन्दी चेति द्विधा ॥ २ ॥ तत्र यो परिस्पन्दी - स सर्व समुपेक्षमाणो ज्ञातनन्दनवत् संचरति - तत्स्वरूपं च प्राग्वदेव श्रवसेयम्. इदानीं तु परिस्पन्दिनं तं दर्शयति , यद्यपि आत्मा स्वरूपतोऽपरिस्पन्दी, स्वरूपस्थायी चः तथापि तस्य तादृशस्यापि मोहजविचित्रसंस्कारचक्रवशेन मद्यपवत् स्वरूपव्यामोहे सूक्ष्मेतरदेहसंसर्गः सति च देहसंसर्गे तत् संस्कारचक्रम् सुदृढम्, ततश्च देहादिसंसर्गेऽपि सुदृढतमः - तत एव देहाभ्यासः ' यथा श्रहं देहस्वरूपः - परिस्पन्दी, न तु परिस्पन्दी देहेतर श्रात्मरूप:, ' सत्यां च तादृशि भ्रान्तौ घनाभ्यासः, भार्याध्यासः, पुत्राभ्यासः, परिवाराध्यासः, विविधधर्माद्यनेकसंप्रदायाध्यासः, जडाध्यासच - तत एव च संसारावस्थानम् - अनन्तकालं संसारसंसरणं च एते परिस्पन्दिन एव अत्र प्रमातृपदेन विवक्षिताः - तेषां तादृशामेव शास्त्रादशरणप्रयोजनत्वात् इति. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92