Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( सांव्यव० ) द्विविधम्-इन्द्रियनिवन्धनम्, अनिन्द्रियनिबन्धनं च. तद् द्वितयमपि ( अवग्रहादिभेदेन ) चतुर्विकल्पम्. पारमार्थिकं सकलं विकलं च ४ विकलम्-अवधिज्ञानमनःपर्यायज्ञानरूपतया द्वेधा. - सकलं केवलज्ञानम्. स्मरणप्रत्यभिज्ञान-तर्क-अनुमान-आगमभेदतः तत् (परोक्षम् ) पञ्चप्रकारम्. आगमः x द्वेधा लौकिको लोकोत्तरश्च-"
तथा मतिरष्टाविंशतिधा, श्रुतं चतुर्दशधा, इत्याधनेकप्रकारा प्रमाणप्रमितिः इति जैनी प्रमाणगणना.
" प्रत्यक्ष-अनुमान-उपमान-भागमाः प्रमाणानि " इति न्याय-विशेषविदो.
" प्रत्यक्ष-अनुमान-आगमाः" इति सांख्य-योगी.
"प्रत्यक्ष-अनुमान-उपमान-आगम-अर्थापत्ति-अभावाः " इति मीमांसक-वेदान्तिनो.
"प्रत्यक्ष-अनुमान-उपमान-आगम-अर्थापत्ति-अभाव-संभव-ऐतिह्यानि " इति ज्योतिर्विदः पौराणिकाच.
" तान्येव चेष्टा-समधिकानि नव प्रमाणानि " इति तन्त्रतन्त्रिण:-इत्येवं प्रकारेण प्रमाणस्य नानारूपतायामपि निरूपितायां तैस्तैर्विद्वद्वरैः किमेवं त्वं तदेकरूपमेव सूत्रयसिकिं त्वं तेभ्योऽपि दक्षमन्योऽसि-बेहि भोः ! ( इत्याक्षेपः ) ___ महाशय ! शृणु-यथाहि व्यवहारप्रवराः कस्मैचिद् एकस्मिन् रूप्यके दातव्ये रूप्यकमेव ददते, कस्मैचिद् तदर्धद्वयं ददते, कस्मैचिद् तच्चतुष्टयं प्रयच्छन्ति, कस्मैचिद् तदष्टभागान् संप्रयच्छन्ति, कस्मैचिद् तत्षोडशभागान् संप्रयच्छन्ति, कस्मैचिद् तवात्रिंशद्भागान् विभजन्ते, कस्मैचिद् तच्चतुष्पष्टिकभागान् संप्रददते, कस्मैचित्तु तविनवत्यधिकशतभागानपि सं
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92