Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयच्छन्ति-परन्तु न तत्र कस्यचिद् दायकस्य ग्राहकस्य च कदाचिदपि जायमानो विवादलेशोऽपि दृष्टः, श्रुतो वा-केवलं यथा व्यवहारानुकूल्यं तथा तेषां दायक-ग्राहकाणां प्रवृत्तिः, सा च यथा प्रशस्यतमा तथैव जिज्ञासुजनानुकूलतया एकधा, द्विधा, त्रिधा, चतुर्धा, पोढा, अष्टधा, नवधा-ततोऽपि अनेकधा प्रमाणनिरूपणविधानं न दूषणावहम्, किन्तु विस्तररुचिजिज्ञासुचित्तानुकूल्येन संक्षिप्तरुचिशिष्यचित्तानुरञ्जनतया च तत्सवेमपि निरूपणं भूमिकापेक्षया सर्वेषामेव अधिकारानुरूपं उपयोगि एव. नातः केनापि प्रामाणिकन तभेदोपभेदखण्डनमण्डनाय प्रयासो विधेयः, नाऽपि लाघव-गौरवे च संदW शब्दाशब्दि दूषणादृषणि च योद्धव्यम्-यैश्च सम्प्रदायविमूढः प्राचीनार्वाचीनः जैन-जैनेतरैः तद् युद्धं विधाय अद्यावधि थूस्कृतम्-तत् तेषां थूत्कृतमेव-जिनाज्ञादृषकम् (इति परिहारः) किमधिकेन ? एतदेव स्मर्यते महावादिवचः----- " प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् " इति प्रमाणनिरूपणे प्रथमं प्रमाणकाण्डम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92