Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 194
________________ तत्वार्थाधिगमसूत्र भाग - 3 / अध्याय -७ / सूत्र- १५ भावार्थ : અણુવ્રતધારી શ્રાવક દેશથી વ્રતી છે તે પૂર્વમાં સ્થાપન કર્યું. આવા અણુવ્રતધારી શ્રાવકમાં અન્ય શું હોય છે ? તે બતાવે છે सूत्र : १७७ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथि संविभागव्रतसंपन्नश्च ।।७/१६।। सूत्रार्थ : हिगवत, हेरावत = देशावगासिऽव्रत, अनर्थहंडविरतिव्रत, सामायिऽव्रत, पौषधोपवासव्रत, ઉપભોગપરિભોગપરિમાણવત, અતિથિસંવિભાગવત સંપન્ન હોય છે=અણુવ્રતધારી અગારી સંપન્ન होय छे. ॥७/१५ ॥ भाष्य : I एभिश्च दिग्व्रतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती भवति, तत्र दिग्व्रतं नाम तिर्यगूर्ध्वमधो दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्य (योग) निक्षेपः । देशव्रतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः तत्परतश्च सर्वसावद्ययोगनिक्षेपः । अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः, तद्व्यतिरिक्तोऽनर्थः, तदर्थो दण्डोऽनर्थदण्डः, तद्विरतिर्व्रतम् । सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः । पौषधोपवासो नाम पौषधे उपवासः, पौषधः पर्वेत्यनर्थान्तरम्, सोऽष्टमीं चतुर्दशीं पञ्चदशीं अन्यतमां वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति । उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहुसावद्यानां च वर्जनम(ल्पसावद्यानाम) पि परिमाणका (क) रणमिति । अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां (च) द्रव्याणां देशकाल श्रद्धासत्कारक्रमोपेतं परयाऽऽत्मानुग्रहबुद्ध्या संयतेभ्यो दानमिति ।।७ / १६ ।। भाष्यार्थ : एभिश्च दानमिति । जने खा हिताहि उत्तरव्रतोथी संपन्न अगारी प्रती होय छे. त्यां

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248