SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्र भाग - 3 / अध्याय -७ / सूत्र- १५ भावार्थ : અણુવ્રતધારી શ્રાવક દેશથી વ્રતી છે તે પૂર્વમાં સ્થાપન કર્યું. આવા અણુવ્રતધારી શ્રાવકમાં અન્ય શું હોય છે ? તે બતાવે છે सूत्र : १७७ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथि संविभागव्रतसंपन्नश्च ।।७/१६।। सूत्रार्थ : हिगवत, हेरावत = देशावगासिऽव्रत, अनर्थहंडविरतिव्रत, सामायिऽव्रत, पौषधोपवासव्रत, ઉપભોગપરિભોગપરિમાણવત, અતિથિસંવિભાગવત સંપન્ન હોય છે=અણુવ્રતધારી અગારી સંપન્ન होय छे. ॥७/१५ ॥ भाष्य : I एभिश्च दिग्व्रतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती भवति, तत्र दिग्व्रतं नाम तिर्यगूर्ध्वमधो दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्य (योग) निक्षेपः । देशव्रतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः तत्परतश्च सर्वसावद्ययोगनिक्षेपः । अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः, तद्व्यतिरिक्तोऽनर्थः, तदर्थो दण्डोऽनर्थदण्डः, तद्विरतिर्व्रतम् । सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः । पौषधोपवासो नाम पौषधे उपवासः, पौषधः पर्वेत्यनर्थान्तरम्, सोऽष्टमीं चतुर्दशीं पञ्चदशीं अन्यतमां वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति । उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहुसावद्यानां च वर्जनम(ल्पसावद्यानाम) पि परिमाणका (क) रणमिति । अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां (च) द्रव्याणां देशकाल श्रद्धासत्कारक्रमोपेतं परयाऽऽत्मानुग्रहबुद्ध्या संयतेभ्यो दानमिति ।।७ / १६ ।। भाष्यार्थ : एभिश्च दानमिति । जने खा हिताहि उत्तरव्रतोथी संपन्न अगारी प्रती होय छे. त्यां
SR No.022542
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages248
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy