Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 439
________________ हेत्वाभाससामान्यनिरुक्तिः 421 नुक्तसमुच्चयार्थेन एतेषामपि सन्दिग्धासिद्धादीनामपि निग्रहस्थानत्वेन गणितत्वात् वादे एतस्य(तेषाम्) उद्भावनं युक्तमेव, न त्वस्य(त्वेतेषां) हेत्वाभासत्वमित्यर्थः / एवं सन्दिग्धासिद्धादीनां हेत्वाभासत्वे खण्डिते पुनः सिद्धसाधनमपि हेत्वाभासो न भवतीत्याह - सिद्धसाधनमिति / सिद्धसाधनमपि स्वरूपसदेव दूषणमित्यन्वयः / पक्षतेति टीका। सिद्धसाधने सन्देहघटितपक्षताया अभावात् दूषणत्वम् / अथवाऽर्थान्तरत्वेनेति। यथा चन्दनखण्डवह्नौ साधनापेक्षायां सत्यां यदा चन्दनखण्डप्रभववह्निरेव सिद्धयति, पर्वतो वह्निमान् इत्यत्र कस्यचिदिष्टः चन्दनखण्डप्रभवो वह्निः साध्यत्वेन, धूमेन तु चन्दनखण्डप्रभववह्निमात्रं न सिद्धयति अचन्दनखण्डप्रभवस्यापि सिद्धत्वात् इत्यर्थान्तरः। ततः सिद्धसाधनस्यापि दूषणत्वं तु निग्रहस्थानमुद्रयैवेतिभावः। उत्तरग्रन्थयोजनार्थमाभासमाह - नत्विति टीका। एतदिति टीका। अनुमितिप्रतिबन्धकज्ञाने विषयतयाऽवच्छेदका ये धर्मा व्यभिचारत्वादयः तद्रूपवत्त्वं हेत्वाभासत्वम्, तच्च सद्धैतौ सत्प्रतिपक्षे नास्ति, असाधारणे चाव्याप्तम्। कथम् ? एको हेतुः पर्वतो वह्निमान् धूमात्। द्वितीयः पर्वतो वह्नयभाववान् पाषाणवत्त्वात् / अयं सत्प्रतिपक्षः / पश्चात् परस्परानुमितिप्रतिबन्धे सतिधूमपाषाणवत्त्वयोः सत्प्रतिपक्षत्वं वर्तते। तदनन्तरं धूमे यदाऽनुकूलतर्को जातः यथा वयभावे धूमो न स्यादिति रूपस्तदा धूमस्य हेतोः प्रबलत्वं पाषाणवत्त्वहेतोर्दुर्बलत्वं तदा धूमान] वह्नयनुमितिः क्रियते, तदानीं वह्नयनुमितिकालेधूमे सत्प्रतिपक्षितेपाषाणवत्त्वेन अव्याप्तिः।अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकविरोधिव्याप्त्यादिमत्त्वस्यएकज्ञानविषयतालक्षणसम्बन्धेनधूमेऽभावात्।नहिधूमेन यदा वह्नयनुमितिः क्रियते तदानीं पाषाणवत्त्वे हेतौ वन्यभावव्याप्तेर्ज्ञानं न वा ? तज्ज्ञाने धूमो विषयः इति / यथा घटपटाविति समूहालम्बनकाले घटत्वमेकज्ञानविषयतालक्षणसम्बन्धेन पटेऽपिवर्तते तथासत्प्रतिपक्षेऽपि विरोधिव्याप्त्यादिकं वन्यभावव्याप्तिपक्षधर्मते समूहालम्बनज्ञानविषयतासम्बन्धेन [215 A] धूमे तिष्ठति / एवं वह्निनिरूपितव्याप्तिपक्षधर्मते एकज्ञानविषयतालक्षणसम्बन्धेन पाषाणवत्त्वेऽपि तिष्ठति।सत्प्रतिपक्षता तस्योभयविषयकत्वेन समूहालम्बनत्वम्, तेन धूमेऽनुकूलतर्कावतारो यदा जातस्तदानीं पाषाणवत्त्वे वह्नयभावव्याप्तिज्ञानमेव नास्ति, तज्ज्ञानाभावे च एकज्ञानविषयतालक्षणसम्बन्धेन वयभावव्याप्त्यादिकं धूमेऽपि नास्ति, पाषाणवत्त्वे एव वन्यभावव्याप्तिज्ञानं नास्ति इतिकृत्वा सत्प्रतिपक्षेधूमेऽव्याप्तिः। एवमसाधारणेऽपिसद्धेतुतादशायामनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं यत् सपक्षव्यावृत्तं तदपि नास्ति तदपि ज्ञानरूपसम्बन्धेन सद्धेतौ नास्ति, यथा घटोऽनित्यः घटत्वात् इत्यत्र घटत्वेन यदाऽनित्यत्वानुमितिः क्रियते तदा घटत्वे सपक्षव्यावृत्तरूपं ज्ञानमस्ति, असाधारणोऽयं भवति, परं कृतकत्वादिनारूपेण घटेऽनित्यत्वं निश्चितं यदा सिषाधयिषया घटत्वेनापि अनित्यत्वंसाध्यते तदानीं सपक्षव्यावृत्तज्ञानं नास्ति अनित्यत्वरूपसाध्यवतः पक्षस्यैव सपक्षत्वात्। अथवाऽसाधारणस्य दूषकताबीजं विरोधिव्याप्तिग्रहसामग्रीद्वारा यथा पृथिवी अनित्या पृथिवीत्वात्। अत्र साध्यतदभावयोर्व्याप्ति

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620