Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 552
________________ 534 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिकाः यथाऽग्निना सिञ्चेत् इत्यत्र पदपदार्थयोः संसर्गाभावप्रमा तिष्ठति / प्रमैव च प्रकृते विरुद्धत्वधीः, यतः उभयोः पदार्थयोः संसर्गाभाव एव प्रमास एव विरोधइत्यर्थः / सिद्धान्ते टीकाभिप्रायो यथा नात्र विरुद्धत्वमेवायोग्यत्वम्, अयोग्यता नाम संसर्गाभावप्रमा, विरुद्धत्वं नाम संसर्गबाधः संसर्गबाधस्य संसर्गाभावप्रमायामुपजीव्यत्वादिति भावः / अत्रेति टीका / यैवेति टीका / मूलकारेणोक्तम् अयोग्यताज्ञाने बाध उपजीव्य इति तच्चिन्त्यमित्याह - अत्रेति टीका / यथा ह्रदे पक्षे वह्नयभावधी: बाधधी: अनुमाने, सैव च शाब्दे बोधेऽयोग्यताधीः, ततो बाधायोग्यत्वयोरुपजीव्योपजीवकभाव एवनास्ति इति चिन्त्यार्थः।ननु निरग्निकत्वात् इत्यस्य साध्यव्यापकाभावत्वमेव न तु साध्यव्यापकाभावव्याप्यत्वं यथा धूमव्यापको वह्निस्तदभाव एव निरग्निकत्वम् / न तु निरग्निकत्वस्य निरग्निकत्वं व्याप्यमित्यान्याथा व्याचष्टे - अग्निसम्बन्धाभावादित्यर्थः / एतदेव विवृणोति - तेनेति / धूमव्यापको यो वह्निस्तस्य योऽभावो वह्नयभावः, तद्व्याप्यो वढ्यभावस्य व्याप्यो वह्निसम्बन्धाभावो भवति यथा यत्र वह्निसम्बन्धाभावस्तत्र वह्नयभाव इति। मतान्तरेणाह - अभेदेऽपीति। तथा च वह्नयभावस्य वन्यभावो व्याप्यो भवत्येवेति। यथाश्रुत एवायं हेतुः / अत्रैवानुकूलमाह - अत एवेति। यत एव मूलकृताऽभेदेऽपि व्याप्यव्यापकभाव उक्तोऽतो वह्नयभावस्यापि वढ्यभावो व्याप्यो भवतीत्यर्थः / एतदज्ञानेऽपीति मूले चिन्त्यमाह - यदिति टीका / मूलकारेण ये भेदाः त्रयः साध्याभावव्याप्यत्वादय उक्तास्ते किं प्रतिबन्धकज्ञानविषयतावच्छेदकत्रैविध्येन यदि त्रैविध्यं तदापूर्वोक्तानियानि साध्यवदवृत्तित्वादीनि तेषां यानि ज्ञानानि तेषामपि प्रतिबन्धकत्वात् त्रैविध्यमुपपन्नम्, बहवो भेदाः स्युः। द्वितीयं विकल्पमाह - पूर्वोक्तेति टीका। पूर्वोक्तानां साध्यवदवृत्तित्वादीनां यानिज्ञानानि तेषांयदि सहचारज्ञानविरोधित्वेनानुगमम् एकत्वं कृत्वाअनेन त्रैविध्योपाधिना विभागस्तदा दूषणमाह- तदेति टीका / एतेषामपि साध्याभावव्याप्यत्वादीनामपि सहचारज्ञानविरोधित्वेन एकत्वमेव भवतु किं त्रैविध्येन / पक्षान्तरं दूषयति - एतत् त्रैविध्यं साध्याभावव्याप्यत्वादिकं विरुद्धहेत्वाभासोपाधिरपि न भवति / किमिति त्रैविध्यं विरुद्धोपाधिन भवतीति / [275 B] क्रमेण त्रिषु दूषणमाह - प्रथमे इति टीका / प्रथमस्य साध्याभावव्याप्यत्वज्ञानस्य साधारणज्ञानत्वेनैव दूषकत्वं स्यात् / साध्याभावव्याप्यत्वंनाम साध्याभावेन सहाव्यभिचरितसम्बन्धः तथाच लाघवात्साध्याभावसम्बन्धज्ञानत्वं यत् साधारणज्ञानत्वं तेनैव रूपेण दूषकत्वमस्तु, किं विरुद्धेन। द्वितीयतृतीययोरप्याह - विरुद्धेऽव्यभिचारांशोऽधिक(कः), साध्यव्यापकाभावत्वसाध्यव्यापकविरुद्धोपलम्भयोः सामानाधिकरण्यग्रहे सामानाधिकरण्यरूपग्राह्याभावानवगाहित्वात् हेत्वाभासत्वं नास्ति, किं विरुद्धत्वेन / एतदेव विवृणोति - न हीति टीका / यथा धूमवान् इत्यत्र धूमवत्त्वे साध्ये वह्नयभावव्याप्यत्वग्रहस्य वह्निविरुद्धत्वग्रहस्य वा विरोधित्वं सहचारग्रहे प्रतिबन्धकमेव नास्ति, धूमसहचारग्रहे धूमविरुद्धत्वग्रह एव प्रतिबन्धकः न तु पूर्वोक्तविरुद्धत्वग्रहः साध्यव्यापक

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620