Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 583
________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 565 व्याप्तिज्ञानम्, तदनन्तरं कृतकत्वे पक्षधर्मताज्ञानम्, तदनन्तरं शब्दत्वे व्याप्तिपक्षधर्मताज्ञानम्, तदनन्तरमुभाभ्यामनुभवाभ्यामुभौ संस्कारौ उत्पादितौ, ताभ्यां च संस्काराभ्यां परस्परप्रतिबन्धात् नोभयव्याप्तिस्मृतिरित्येव सत्प्रतिपक्षे दूषकताबीजम् / इदं मतं दूषयति - तन्नेति / यदि उभयसंस्काराभ्यां परस्परप्रतिबन्धात् उभयस्मृतिर्नास्ति तदा सत्प्रतिपक्षावतार एव कथं स्यात्, उभयव्याप्तिज्ञाने एव सत्प्रतिपक्षावतारः / यदि च सत्प्रतिपक्षे व्याप्तिस्मरणं नास्ति तदा परस्परं व्याप्तिभ्यां परस्परप्रतिरोधकहेत्वोर्यद्वयाप्त्यभावोपन्यासः क्रियते स न स्यात्, व्याप्तिज्ञानाभावात् व्याप्त्यभावज्ञानं कुतो भवति ?, तथा च व्याप्तिस्मरणमवश्यमेषितव्यम् व्याप्तिस्मरणाभावोऽत्र दूषकताबीजं नेत्यर्थः / तथा च सत्प्रतिपक्षस्थले दूषकताबीजाभावान्न सत्प्रतिपक्षो हेत्वाभास इति पूर्वपक्षार्थः / हेतुद्वयेति / आदौ उभयोाप्त्योः स्मरणं जातं हेतुद्वयसमूहालम्बनपरामर्शात् तदनन्तरमुभयव्याप्तिस्मरणरूपे विशेषणज्ञाने जाते तदा चोभयव्याप्तिसमूहालम्बनस्मरणरूपविशेषणज्ञानेन वहिवढ्यभावव्याप्यवान् अयम् इति एकपरामर्शरूपं ज्ञानमुत्पद्यते समूहालम्बनरूपोभयपरामर्शसत्त्वात् इति / अत एकदा विरुद्धकार्यद्वयकारणात् नैकमपि कार्यमुत्पद्यते, तादृशपरामर्शश्च स्वार्थानुमाने प्रत्यक्षादित:, परस्य तु वाद्युपन्यस्तन्यायोत्थापितप्रमाणावतारात् / अस्य च केवलान्वयिन्यपि सम्भवः, घटोऽभिधेयः प्रमेयत्वात् इत्यत्राभिधेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिजात्यन्यत्वे सति घटमात्रवृत्त्यन्यधर्मत्वात् घटान्योन्याभाववत् पटरूपवच्च, घटनिष्ठात्यन्ताभावोऽभिधेयत्वप्रतियोगिकः घटवृत्तिनित्याभावत्वात् घटनिष्ठान्योन्याभाववदिति विशेषादर्शनदशायाम्, न च पक्षैक्यमपि तन्त्रम्, विरोधस्यैव दूषकत्वेऽधिकस्य व्यर्थत्वादिति। ___ उपसंहरति - अत इति / यत उभयसमूहालम्बनरूपपरामर्शो वर्ततेऽतो विरुद्धकार्यद्वयकारणात् एकमपि कार्यं न जायते इति सत्प्रतिपक्षो दूषणम् / स्वार्थानुमानपरार्थानुमानस्थले विषयव्यवस्थामाह - तादृशेति / तादृशं(शः) यत् वहिवल्यभावव्याप्यवानयं पर्वत इति समूहालम्बनरूपः परामर्शः स्वार्थानुमानस्थले प्रत्यक्षात् यथा युगपदुभयपक्षधर्मेन्द्रियसन्निकर्षे सति उभयविशेषणज्ञाने सति चैत्रमैत्रौ दण्डिकुण्डलिनौ इति यत् साध्यसाध्याभावोभयव्याप्यवान् इति समूहालम्बनरूपपरामर्शः प्रत्यक्षाज्जायते / परार्थानुमाने विषयव्यवस्थामाह - परस्येति / तथा च परार्थानुमाने वाद्युपन्यस्तन्यायोत्थापितमेकं यत् प्रमाणम् द्वाभ्यां वादिभ्यां प्रत्येकमुपन्यस्तं यत् प्रमागम् तस्मात् प्रमाणात् समूहालम्बनरूपः परामर्शो जायते इति शब्दप्रमाणात् परामर्शो जायते इति /

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620