Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे असिद्धिः असिद्धिस्तु न व्याप्तिपक्षधर्मताविरहः, प्रत्येकमननुगमात् / अथ प्रत्येकाभावेऽनुगतो व्याप्तिपक्षधर्मताविशिष्टाभावोऽसिद्धिः, यद्यपि विशिष्टस्यान्यत्वे प्रत्येकाभावाव्याप्तिरपसिद्धान्तश्च अनन्यत्वे प्रत्येकाभाव एव स इत्यननुगम: तथापि विशेषणावच्छिन्नप्रतियोगिको विशेष्याभावो विशेषणविशेष्यसम्बन्धाभावो वा विशिष्टाभावोऽनुगत इति चेत् / न, विशिष्टाभावाज्ञानेऽपि व्याप्त्यादिप्रत्येकाभावज्ञाने उद्भावने चानुमितिप्रतिबन्धो वादिनिवृत्तिश्चेति तत्प्रत्येकाभावाव्याप्तिः, अन्यथा तेषां हेत्वाभासान्तरतापत्तेः। ___ यथाक्रममसिद्धिमाह - असिद्धिरिति / तथा च व्याप्तिविरहो वाऽसिद्धिः पक्षधर्मताविरहो वाऽसिद्धिः / दूषयति - तथा च ह्रदो वह्रिमान् धूमात् इत्यत्र स्वरूपासिद्धे व्याप्तिविरहो नास्ति तत्राव्याप्तिः स्यात्, पक्षधर्मताविरहश्च व्यर्थविशेषणे नीलधूमत्वादित्यत्र व्याप्यत्वासिद्धे नास्तीति परस्परमसत्त्वादननुगमः / अत्राशङ्कतेअथेति। यथा दण्डविशिष्टदेवदत्ताभावः तद्वत् व्याप्तिविशिष्टपक्षधर्मताभावो विशिष्टाभावोऽसिद्धिः / यद्यपीति / विशिष्टम् अतिरिक्तं वा प्रत्येकातिरिक्तं वा ? अतिरिक्तपक्षे विशिष्टाभाव एवासिद्धिर्जाता / प्रत्येकाभावो यः स्वरूपासिद्धो वा व्याप्यत्वासिद्धो वा तत्र तु लक्षणं न वर्तत एवेति / विशिष्टस्यातिरिक्तत्वे दूषणान्तरमाह - अपसिद्धान्तश्चेति। न्यायमते विशिष्टमतिरिक्तं नास्तीति भावः / अनतिरिक्तत्वे दूषणमाह - अनन्यत्व इति। .यदि प्रत्येकाभाव एव विशिष्टाभावः पर्यवसन्नः तदा दूषणमाह - अननुगम इति। व्याप्त्यभावः पक्षधर्मताभावे स्ति. पक्षधर्मताभावो व्याप्त्यभावेनास्तीति भावः / समाधत्ते - तथापीति। विशेषणावच्छिन्नप्रतियोगिकविशेष्याभाव एव विशिष्टाभावः / नवीनमतेनाह - विशेषणविशेष्येति / तथा च प्रथमपक्षे दण्डावच्छिन्नदेवदत्ताभावो विशिष्टाभावः / द्वितीयपक्षे दण्डदेवदत्तोभयसम्बन्धाभावो विशिष्टाभावस्तव दि(इ)त्यर्थः / [[292 A] तथा च यथा दण्डावच्छिन्नदेवदत्ताभावः तदुभयसम्बन्धाभावो वा / अयं विशिष्टाभावो विशेषणाभावविशेष्याभावातत्सम्बन्धाभावेषु त्रिष्वपि अनुगत इति न पूर्वोक्ताननुगमो दोषः इत्यर्थः / दूषयति - विशिष्टेति / तथा च एतादृशविशिष्टाभावज्ञानं नास्ति प्रत्येकाभावज्ञानं च वर्तते तदुद्भावनं वर्तते, तदानीं चानुमितिप्रतिबन्धो जायते इति कृत्वा [आभावरूपासिद्धावव्याप्तिः / न च यत्र प्रत्येकाभावस्तिष्ठति तत्रायं विशेषणावच्छिन्नविशेष्यप्रतियोगिकाभावत्वं तदुभयसम्बन्धप्रतियोगिकाभावो वा तिष्ठत्येवेति वाच्यम् / तथापि
Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620