Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 591
________________ हेत्वाभासप्रकरणे असिद्धिः 573 ___ ननु व्यभिचारज्ञानेनासिद्धर्ज्ञानं क्रियते इति कृत्वा असिद्धिज्ञप्तौ उपजीव्यो व्यभिचार इति स स्वातन्त्र्येण दूषणं स्यात् इत्यत आह - असिद्धेरिति / तथा यदि असिद्धिर्ज्ञाता प्रतिबन्धिका स्यात् तदा तज्ज्ञाने व्यभिचारज्ञानमुपजीव्यं स्यात् / सा च ज्ञाता प्रतिबन्धिका न भवत्येव स्वरूपसत्यास्तस्याः प्रतिबन्धकत्वात् / तथा चासिद्धिज्ञानार्थं व्यभिचाराद्यनुद्भाव्यत्वात् व्यभिचारस्यासिद्धे नोपजीव्यत्वम्, तथा च व्यभिचारोऽप्यसिद्धमध्य एवान्तर्भूतः स्यादिति भावः / ननु व्यभिचारस्यासिद्धज्ञप्तावनुपजीव्यत्वेऽप्युत्पत्तावुपजीव्यत्वात् स्वातन्त्र्येण पृथग् हेत्वाभासत्वं स्यादेवेत्यत आह - यदि चेति / तथा च यदि असिद्धयुत्पत्तौ व्यभिचारास्य] उपजीव्यत्वात् पृथग् दूषणं तदा आश्रयासिद्धिस्वरूपासिद्धयोरप्यसिद्धयुत्पत्तौ उपजीव्यत्वात् पृथग् हेत्वाभासत्वं स्यात् तथा च हेत्वाभासाधिक्यापत्तिः / दूषणान्तरमाह व्यभिचारस्यासिद्धयुपजीव्यत्वे एव - किञ्चेति / तथा च सद्धेतुरसद्धेतुरिति विभागो न स्यात् / कथं न स्यादित्यत आह - सिद्धाविति / यदा उभयोर्व्याप्तिपक्षधर्मतानिश्चयो वर्तते तदा उभावपि सद्धेतू, स चोभय(योः) नास्ति चेत् तदा उभावपि असद्धेतू / नु यत्र वस्तुगत्या व्यभिचारादयो विद्यन्ते सोऽसद्धेतुः यत्र च वस्तुगत्या व्यभिचारादयो न विद्यन्ते स सद्धेतुरिति विषयविभागावधारणात् सद्धेतुत्वासद्धेतुत्वविभागो भविष्यति इत्यत आह - व्यभिचारादेरिति / तथा च व्यभिचारिणि व्याप्तिपक्षधर्मतानिश्चयो भ्रमरूपो यदा वर्तते तस्यां दशायां वस्तुगत्या व्यभिचारे विद्यमानेऽपि न हेत्वाभासत्वम् / कुतः ? यतस्तस्य व्यभिचारस्य सिद्धिखण्डनद्वाराऽनुमितिप्रतिबन्धः क्रियते तदा हेत्वाभासत्वं स्यात् / तदेतद्वयभिचारेण वस्तुगत्या विद्यमानेन व्याप्तिपक्षधर्मतानिश्चयरूपा या सिद्धिस्तत्खण्डनद्वाराऽनुमितिप्रतिबन्धो न क्रियते इति कृत्वा तदा न हेत्वाभासत्वमित्यर्थः / मूले सद्धेताविति पदं वर्तते / तत् सिद्धिदशायामेवेति परं कर्तव्यम् / अन्यथा सद्धेतौ व्यभिचारो नास्तीत्यसङ्गतिः स्यादिति भावः।। - अथ सुषुप्तौ जागरेऽपि व्याप्तिपक्षधर्मतासत्त्वे तदनिश्चयेऽनुमित्यनुत्पादो हेत्वाभासप्रयोज्यः सव्यभिचारादौ तथावधारणात् इति असिद्धिरज्ञातापि हेत्वाभासः / न चैवं हेत्वाभासाधिक्यं क्लृप्तान्तर्भावो वा, तेन रूपेण व्याप्त्यसिद्ध्यादेरेव संग्रहादिति चेत्, न, एवं सव्यभिचारादिरप्यसिद्धिः स्यात् इत्युक्तत्वात्, उपजीवनात् भेदे आश्रयासिद्धयादिरपि पृथक् स्यात् / सुषुप्त्यादौ अनुमित्यभावः, कारणाभावात् कार्यानुत्पादो हि, न प्रतिबन्धकमात्रात् किन्तु कारणाभावादपि असति अपि प्रतिबन्धके वन्यभावेन दाहानुत्पत्तेः।

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620