Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 581
________________ 563 हेत्वाभासप्रकरणे सत्प्रतिपक्षः भवति / कुतो न भवतीत्याह - व्याप्त्यादीति / अलिङ्गत्वज्ञानं तदैव भवति यदि व्याप्त्यादिबुद्धिर्न भवतीति भावः / विपरीतेति / साध्यभावबुद्धिरित्यर्थः / कुत इत्यत आह - स्वसाध्येति। तथा च साध्याभावानुमितिः सत्प्रतिपक्षे न सम्भवति, तथा च हेतुना साध्याभावानुमितिः कर्तव्या सत्प्रतिपक्षे सा न सम्भवति प्रथमहेतौ साध्यव्याप्यवत्तानुमितेर्विद्यमानत्वात् / स्वशब्देन प्रकृतहेतोः साध्यं यथा कृतकत्वस्या(स्य) हेतोरनित्यत्वं साध्यं तद्विपरीतेन तद्विपरीतसाधकेन हेतुनाऽनियमात् नियमेन साध्याभावानुमानासम्भवात् इत्यर्थः साध्यव्याप्यवत्ताबुद्धेर्विद्यमानत्वादिति भावः / नापीति / सत्प्रतिपक्षस्य संशयः फलमित्यपि न / प्रत्येकमिति / यथा उच्चत्वज्ञानेनोभयकोट्युपस्थापनात् संशयः क्रियते तथा एकेन पूर्वेण अग्रिमेण वा हेतुना कोटिद्वयं नोपस्थाप्यते यथा एकस्य साध्योपस्थापनसामर्थ्यं द्वितीयस्य साध्याभावोपस्थापनसामर्थ्यमिति संशयो न फलमिति भावः / तर्हि सत्प्रतिपक्षस्य किं फलमित्यत आह - जिज्ञासा फलमिति / जिज्ञासा यथा कथमत्र तत्त्वनिर्णयः / उभयोर्हेत्वोर्मध्ये किं तत्त्वमिति जिज्ञासा सत्प्रतिपक्षस्य फलमित्यर्थः / ततः सत्प्रतिपक्षस्य किं लक्षणमित्यत आह - तथा चेति / जिज्ञासाजनिका या व्याप्तिपक्षधर्मतोपस्थितिस्तजनके यो हेतुः स प्रकरणसमः / जिज्ञासास्वरूपमाह - प्रकृतेति / प्रकृते ये साध्ये तयोर्यों हेतू तयोर्हेत्वोः किं तत्त्वमिति जिज्ञासा / यथा कृतकत्वशब्दत्वयोर्मध्ये किं तत्त्वमिति जिज्ञासा सा एव फलम् / इदं लक्षणं [290 B] सद्धेतौ नातिव्याप्तमित्याह - न हीति / यदा द्वितीयो विरोधी हेतुर्नोपस्थितस्तदा एकस्मात] जिज्ञासा उक्तरूपा भवतीति न हि / यदा तु विरोधी नोपस्थिति(त)स्तदा एकस्मानिर्णय एव भवतीति भावः / अत्राशङ्कते - अथेति / सा चेति / तथा च जिज्ञासा ज्ञानेष्टसाधनताज्ञानात् / यथा इदं श्लोकज्ञानं ममेष्टसाधनमिति ज्ञानात् श्लोके जिज्ञासा जायते तद्वत् प्रकृते ज्ञानेष्टसाधनताज्ञानादेव जिज्ञासा वक्तव्या न तु सत्प्रतिपक्षात् / तेनेति / इष्टसाधनताज्ञानेन संशयेन वा विना जिज्ञासा कथं स्यात् तथा च सत्प्रतिपक्षा[] जिज्ञासा न भवति, कथं तद्गर्भं लक्षणमित्याशङ्कार्थः / असतीति / तथा च यथा ज्ञानेष्टसाधनताज्ञानात् जिज्ञासा जायते संशयाद् वा जायते तद्वत् सत्प्रतिपक्षस्थले सत्प्रतिपक्षा[त्] जिज्ञासा जायते अनुभवसिद्धान्वयव्यतिरेकयोर्नियामकत्वादित्यर्थः / शङ्कते - न चेति। अनैकान्तिकेऽपि जिज्ञासा जायते इति अनैकान्तिकेऽतिव्याप्तिः / समाधत्ते - तत्र हीति। तथा चानैकान्तिकात् आदौ अन्वयात् व्यतिरेकाद् वा संशयः तद्द्वारा जिज्ञासा जायते / यथा धूमवान् वह्नि(हे)रिति साधारणस्य धूमवति धूमाभाववत्यपि विद्यमानत्वात् धूमसंशयजनकत्वमेवमसाधारणस्थले उभयव्यावृत्तत्वात् संशयजनकत्वं संशयद्वारा च जिज्ञासाजनकत्वम् / अत्रेति / सत्प्रतिपक्षे संशयद्वारा न जिज्ञासा किन्तु हेतुसमीचीनत्वज्ञानद्वारा इति ततो भेदः / इति निबन्धस्थं फलद्वारकं हेत्वाभासानां लक्षणं निरूपितम्।


Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620