Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 580
________________ 562 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका किन्तु ‘कथमत्र तत्त्वनिर्णयः' इति जिज्ञासा फलम्, तथा च प्रकृतसाध्यहेत्वोः किं तत्त्वमिति जिज्ञासानिका व्याप्तिपक्षधर्मतोपस्थितिः प्रकरणसमः। न हि अनुपस्थिते प्रतिपक्षे एकस्मात् जिज्ञासा किन्तु निर्णय एव / अथ ज्ञातुमिच्छा जिज्ञासा सा च ज्ञानेष्टसाधनताज्ञानात् संशयात् वेति कथं तेन विना विरोधिसाधनज्ञानमात्रादिति चेत्, न, असति प्रतिपक्षेन जिज्ञासा सति तु सा इति अन्वयव्यतिरेकाभ्यां प्रकरणसमस्यापि जिज्ञासाजनकत्वात् / न चानैकान्तिकातिव्याप्तिः, तत्र हि संशयद्वारा साध्ये जिज्ञासा अत्र तु हेतुसमीचीनत्वे इति। निबन्धे त्विति। पञ्चाध्यायीमध्ये प्रथमाध्याये टीकोपरि निबन्ध: उदयनाचार्यकृतः / तत्र हेत्वाभासानां फलद्वारकं लक्षणं फलघटितम् / यथाऽनुमानस्य लक्षणमनुमितिर्यस्य फलं तदनुमानं तद्वत् सर्वेषां हेत्वाभासानां फलदार लक्षणम् / यथाऽनैकान्तिकस्य लक्षणम् अन्वयाद् वा व्यतिरेकाद् वा संशयः फलम् / यथा पर्वतो धूमवान् वह्नः इत्यत्र वह्निहेतुधूमवत्यपि वर्तमानो धूमाभाववत्यपि वर्तमानः तथा च धूमवति वर्तमानो धूम साधयति धूमाभाववति वर्तमानो धूमाभावं च साधयति / एवं शच्दो नित्यः शब्दत्वात् अत्र शब्दत्वं नित्यादपि व्यावत्तम् अनित्यादपि व्यावृत्तम्, ततः शब्दत्वं नित्यत्वं वा साधयिष्यति अनित्यत्वं वा साधयिष्यति / असाधारणे उक्तरूपः संशयः फलम् / अनुपसंहारिणि [290 A] तु अनुपसंहारित्वज्ञानादेव साध्यसाध्याभावविषयकः संशयः फलमित्यनैकान्तिके / विरुद्धस्य तु साध्यविपरीतनिश्चयः फलम् / तत्फलको विरुद्ध इति विरुद्धलक्षणम् / ननु घटोऽश्वो गोत्वात् इत्यत्र गोत्वस्य घटेऽपक्षधर्मत्वेन कथमश्वत्वाभावानुमानम् / तथा चापक्षधर्मे विरुद्धे साध्याभावानुमितिजनकत्वं लक्षणमव्याप्तमित्यत आह - अपक्षधर्मेति मूलम् / तथा च न हि प्रकृतपक्षे साध्यविपरीतानुमितिफलकत्वं विरुद्धत्वम् / तथा च गोत्वेन यद्यपि घटे अश्वत्वाभावानुमितिर्न क्रियते अपक्षधर्मत्वात् तथापि गोव्यक्तौ अश्वत्वाभावानुमितिः क्रियत एवेति विरुद्धस्य साध्यविपरीतनिश्चयरूपं फलम् / अथ निबन्धकारो बाधलक्षणमाह - बाध इति मूलम् / विरुद्धे तु तस्मादेव हेतोर्विपरीतज्ञानम्, बाधेऽन्यतो विपरीतज्ञानम्, यथा वह्निरनुष्णः कृतकत्वात् इत्यत्र कृतकत्वहेतुः, हेतुव्यतिरिक्तं यत् प्रत्यक्ष तेनानुष्णत्वाभाव उष्णत्वं तस्य ज्ञानं कृतम्, इति अन्यतो विपरीतज्ञानं बाधस्य फलम् / निबन्धकार: सत्प्रतिपक्षस्य फलमाह - प्रकरणसमेति / सत्प्रतिपक्षे व्याप्तिपक्षधर्मताबाधः फलं न भवति, उभयोर्हेत्वोः व्याप्तिपक्षधर्मताज्ञाने विद्यमाने एव सत्प्रतिपक्षसम्भवात् / नापीति / अलिङ्गत्वज्ञानमपि सत्प्रतिपक्षस्य फलं न


Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620