Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 558 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका . सत्प्रतिपक्षत्वं तदा मास्तु प्रत्यक्षस्य, शब्दस्य तु कुतो न भवति सत्प्रतिपक्षत्वं तस्य तु परप्रमाजनकत्वमस्तीत्यत आह - शब्दस्य तथात्वेऽपीति टीका। परप्रमाजनकत्वेऽपीत्यर्थः / तथा च शब्दस्य परप्रमाजनकत्वेऽपि वादिवाक्यजन्यज्ञानस्याप्रामाण्यशङ्काकवलितत्वेन तज्ज्ञानजनकः शब्दो न तुल्यबलतया सत्प्रतिपक्ष इत्यर्थः / प्रत्येकमिति टीका। तथा च सत्प्रतिपक्षत्वं प्रत्येके वर्तते साध्यतदभावसाधकयोः, असाधारण्यं तु प्रत्येके नास्ति किन्तु समुदितेऽस्ति, समुदिते तु सत्प्रतिपक्षत्वं नास्ति, तथा च यत्रासाधारण्यं तत्र सत्प्रतिपक्षत्वं नास्ति यत्र च सत्प्रतिपक्षत्वं तत्रासाधारण्यं नास्तीति असाधारणविधया सत्प्रतिपक्षस्य दूषकत्वं नास्तीत्यर्थः / रत्नकोषकारमतं दूषयितुमाह - साध्यतदभावयोरिति / मूलं व्याचष्टे - साध्येति। यथा साध्यज्ञानस्य साध्याभावज्ञाने प्रतिबन्धकत्वम् अथ च साध्याभावज्ञानस्य साध्यज्ञाने प्रतिबन्धकत्वं तद्वत् [साध्यव्याप्यज्ञानमपि साध्याभावज्ञानप्रतिबन्धकम् अथ च] साध्याभावव्याप्यज्ञानमपि साध्यज्ञानप्रतिबन्धकम् / तथा चानयोः परस्परप्रतिबन्ध- ' कत्वात्परस्परप्रतिबन्धकत्वस्य विद्यमानत्वात् न साध्यसाध्याभावविषयिणी संशयरूपाअनुमितिरिति मूलार्थः / ननु साध्यज्ञाने साध्याभावज्ञानं यत् बाधज्ञानं तत् प्रतिबन्धकमेव [न भवति] यथा शङ्खो न श्वेतः किन्तु पीत इति चाक्षुषज्ञाने भ्रमरूपे विद्यमानेऽपि शङ्खः श्वेत इति अनमितेरुदयात् शङ्खः श्वेतः शङ्खत्वात् इत्यनुमानात् / ततः साध्याभावज्ञानं [288 A] साध्यज्ञाने प्रतिबन्धकमेव न भवति किन्तु साध्याभावज्ञाने यः प्रमात्वग्रहः स एव साध्यज्ञाने प्रतिबन्धकः। तथा चशङ्खः पीतइतिज्ञानं साध्यम्, श्वेतज्ञानंतस्याभावज्ञाने पीतज्ञानेप्रमात्वग्रहाभावात् पीतज्ञानं श्वेतज्ञाने प्रतिबन्धकं न भवतीति साध्याभावज्ञान प्रतिबन्धकमेव न भवति इत्यत आह - साध्याभाव एव बाधो न तु साध्याभावप्रमा। ननु साध्याभावज्ञानस्य प्रतिबन्धकत्वमेव नास्ति पूर्वोक्तदोषात् इत्यत आह - अप्रामाण्यशङ्केति टीका / तथा चाप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं प्रतिबन्धकम्, तेन यत् पीतज्ञानं तत् अप्रामाण्यशङ्काशून्यं न भवतीति कृत्वा तन्न प्रतिबन्धकम्। तथा च चिन्तामणिकारमते साध्याभावप्रमा बाधः, प्राचीनानां मते अप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं बाधः / न च प्रमात्वमप्रामाण्यशङ्काशून्यत्वं चैकमिति वाच्यम्, प्रमात्वग्रहो भावरूपोऽप्रामाण्यशङ्काशून्यत्वमभावघटितमिति भेदः / तथा च यथाऽप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं बाधस्तथा साध्याभावव्याप्यज्ञानमपि प्रतिबन्धकमित्यर्थः / अत्राशङ्कते - नन्विति टीका / रत्नकोषकारः शङ्कते - विरुद्धनिश्चयेति। यथास्थाणुत्वपुरुषत्वनिश्चियसामर याः प्रत्यक्षस्थले संशयजनकत्वं तद्वत् अत्रापि साध्यज्ञानसामग्रीसाध्याभावज्ञानसामा योरवश्यं संशयजनकत्वकल्पनात् तत्संशयरूपानुमितिर्जन्यत एव। सिद्धान्ती शङ्कते - न चेति टीका। विशेषादर्शनसहिता या निश्चयसामग्री सा एव संशयजनिका, प्रकृते तु विशेषदर्शनं साध्यव्याप्यज्ञानं साध्याभावव्याप्यज्ञानं चास्तीति न तत्र संशयरूपानुमितिजनकत्वमित्याशङ्कार्थः / 1. शब्दस्तुल्यबलाभावात् न सत्प्रतिपक्ष इत्यर्थः इत्याशयः / प्रतौ टिप्पणी।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2486cf2705655e91653508c8ee7e0388e87024dcf9902fba76aa48c5752b029d.jpg)
Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620