Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 575
________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः धूमरूपसद्धेतोरपि सत्प्रतिपक्षत्वमित्यर्थः / अत एवेति टीका / यतो विरोधिपरामर्शः कादाचित्कोऽत एव न सर्वदा हेत्वाभासत्वमित्यर्थः / ननु हेतोर्निर्णयाजनकत्वज्ञानं नानुमितिप्रतिबन्धकं तद्रूषकताबीजं कथं स्यादित्यत आह - न त्विति टीका / वस्तुगत्या निर्णयाजनकत्वं दूषकताबीजं न त्वनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं व्यभिचारादिवत् / कुत इत्यत आह - निर्णयाजनकत्वस्येति टीका / यथा व्यभिचारज्ञानेनानुमितिप्रतिबन्धः क्रियते तत्रानुमित्यजनकत्वज्ञानं न प्रतिबन्धकं किन्तु व्यभिचारादिज्ञानमेव, तद्वत् अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वं च प्रतिहेतुद्वयमेव / ननु अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं प्रतिहेतुद्वयं तथा च एकस्य हेतोरपरत्र हेतावभावात् तद्वत्त्वं हेत्वाभासलक्षणं कथं स्यादित्यत आह - तद्वत्त्वं चेति टीका / तथैवानुमितिलक्षणे उक्तम् - अन्यतरेति टीका / तथा च येन कृत्वा व्याप्त्यादिभङ्गज्ञानमन्यतरस्मिन् भवति तत्र चोपजीव्यं यत् विरोधिव्याप्त्यादिकं तदेव दूषकताबीजं न तु व्याप्त्यादिभङ्गज्ञानमिति सम्पूर्णप्रघट्टकार्थः। बोध्यमिति ग्रन्थपर्यन्तम्। चक्षुषादेश्चेत्युत्तरग्रन्थं योजयति - नन्विति। तथा च चक्षुरादौ लिङ्गत्वाभावात् उभयोर्लक्षणयोरव्याप्तिरित्याशङ्कार्थः / ननु चक्षुरादेश्च यदि न सत्प्रतिपक्षत्वं तदाऽयं घटज्ञानवान् चक्षुर्व(ष्म)त्वात् इत्यत्र चक्षुषः सत्प्रतिपक्षत्वं न स्यात् इत्यत आह - तस्येति टीका। चक्षुरिन्द्रियं यदि सत्प्रतिपक्षस्तदा व्याप्तिपुरस्कारेणैव यथा यत्र चक्षुस्तत्र चाक्षुषज्ञानमिति व्याप्तिपुरस्कारेण सत्प्रतिपक्षत्वं भवति।ननु शब्दे व्याप्तिपक्षधर्मताऽभावात् समानबलत्वंनास्ति, तदभावात् कथं मूलकृतोक्तं शब्दे समानबलत्वे प्रतिरोध एवेत्यत आह - व्याप्त्यादीति टीका। तथा चात्र व्याप्त्यादिरूपबलमभिप्रेत्यैतन्नोक्तं किन्तु व्याप्त्याद्यतिरिक्ताकाङ्क्षायोग्यतादिकं बलम् / अधिकबलेति टीका / शब्दस्याधिकबलत्वं चेज्ज्ञातं तदाऽनुमानस्यैव बाधेऽनुमानं व्यर्थमित्यर्थः [287B] / तादृशेति टीका।व्याप्तिपक्षधर्मतारूपं बलमित्यर्थः / ननु व्याप्तिपक्षधर्मतारूपबलाभावेऽपि अप्रामाण्यशङ्काशून्यं वादिवाक्यजन्यं ज्ञानं तजनकत्वात् शब्दस्येति स्वयमेव शब्दो बलवान् कथं तस्य व्याप्तिपक्षधर्मतारूपबलान्तरस्यापेक्षेत्यत आह - प्रतिवादिवाक्यस्येति टीका। प्रतिवादिवाक्यजन्यं तुज्ञानमप्रामाण्यशङ्काकवलितमितिन तुल्यबलमितिभावः / प्रत्यक्षादिरिति ग्रन्थं योजयति-नन्विति।सत्प्रतिपक्षे यदि सर्वत्र व्याप्तिपक्षधर्मतारूपं बलं विवक्षितं तदा प्रत्यक्षस्य वादे उपन्यासो न स्यात् इत्याभासार्थः / प्रत्यक्षादिति टीका। तथा च वादकथायां यः प्रत्यक्षादेरुपन्यासः सलिङ्गभावेनैव, यथा केनचिदनुमानं कृतंभूतलं घटाभाववत् घटवत्तयाऽनुपलभ्यमानत्वात् इत्यनुामाने] वादिना कृते प्रतिवादी वदति भूतलं घटवत् घटवत्त्वप्रकारकप्रत्यक्षात् इति लिङ्गविधया प्रत्यक्षस्योपन्यासः न तु प्रत्यक्षस्यालिङ्गभावेनोपन्यासोऽस्ति। परप्रमामिति टीका। यस्मिन् प्रमाणे उपन्यस्ते परस्य प्रमा जायते तदेव प्रमाणमुपन्यसनीयम्, तत् प्रमाणं शब्दो वाऽनुमानं वा, न च प्रत्यक्षं परप्रमाणजनकं भवतीति प्रत्यक्षं स्वरूपेण न निरूपणीयम् / ननु प्रत्यक्षस्य परप्रमाजनकत्वाभावात्

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620