Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 548 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका - प्रतिबन्धकत्वं न स्यात्, किं तर्हि बलोपस्थितौ प्रतिबन्धकतावच्छेदकमित्यत आह - अन्यूनबलत्वमिति टीका ।अत्रयुगपदुपस्थितेरित्यन्तोग्रन्थो शुद्धः पुस्तकान्तरे द्रष्टव्यः।स्वमतमाह - व्याप्तीति।व्याप्तिपक्षधर्मतारूपं बलं तत्केनापि येनकेनापिरूपेण विषयतया यादृशोपस्थितौ अवच्छेदकंतादृश्या उपस्थित्याप्रतिरुद्धकार्यलिङ्गत्वं विवक्षितम् / अथ क्रमेण पदानां व्यावृत्त्य(वर्त्य)म् उक्तदोषनिराकरणमप्याह - तथा चेति टीका। प्रथमं साध्यविरोध्युपस्थापनपदस्यकृत्यं कृतम्। तदेवात्रकृत्यम् - तथाहिधूमोव्याप्तिपक्षधर्मः पर्वतवृत्तित्वात् इत्येकमनुमानम् धूमो न व्याप्तिपक्षधर्मः धूमत्वात् इति द्वितीयम्, तथा च यत्र द्वितीयेनाधिकसहकारणवशादनुमितिः कृता तस्यामनुमितौ व्याप्तिपक्षधर्मतारूपं बलं विषयतया जातमेव। अथवा टीकाभिप्रायेण द्वितीयमनुमानं प्रथममेवानुमानं कर्तव्यम्, तथा धूमो न व्याप्तिपक्षधर्मः, हेतुः स एव तदनन्तरंधूमो व्याप्तिपक्षधर्म इति द्वितीयमनुमानम्, तथा च द्वितीयानुमाने सहकारिवशात्यत्रानुमितिर्जाता तत्र द्वितीयानुमितिः पूर्वस्यानुमितेर्बाधरूपाभवतिग्राह्याभावरूपत्वात्, पूर्वानुमितौ ग्राह्यो व्याप्तिपक्षधर्मताऽभावः तदभावस्तु व्याप्तिपक्षधर्मत्वम्, द्वितीयानुमितौ विषयः स एव व्याप्तिपक्षधर्मतोपस्थितिर्भवति, तयाप्रतिरुद्धकार्ये पर्वतवृत्तित्वादौअतिव्याप्तिस्तत्रापि सत्प्रतिपक्षलक्षणं गतम् इतिअतिव्याप्तिवारणार्थसाध्यविरोधीतिपदम्। तथाचसा साध्यविरोध्युपस्थितिरेव नतु साध्यविरोध्युपस्थितिजननसमर्था / न हि उपस्थितौ उपस्थितिजननयोग्यत्वम्, न हि घटेन घटो जन्यते इति। अथ पूर्वोक्तविरुद्धत्वेन ज्ञाते जन्यत्वे याऽतिव्याप्तिस्तां निराकरोति - अनित्यत्वेति टीका। तथा च नित्यत्वविरुद्धत्वेन ज्ञाते जन्यत्वे बलोपस्थितेः प्रतिबन्धकत्वं बलोपस्थितित्वेन नास्ति किन्तु विरुद्धोपस्थितित्वेनेति / अत्रैवोपोद्वलकमाह - तस्या इति। विरुद्धत्वोपस्थितेः सहचारग्रहप्रतिबन्धद्वाराऽन्यत्र व्याप्तिधीप्रतिबन्धकत्वस्य क्लृप्तत्वात् विरुद्धत्वोपस्थितित्वेन रूपेण प्रतिबन्धकत्वं न तु व्याप्तिपक्षधर्मतोपस्थितित्वेनेत्यर्थः / समाधानान्तरमाह - लिङ्गं चेति / अथवा व्याप्तिपक्षधर्मताप्रतिरुद्धकार्यलिङ्गत्वमित्यत्र लिङ्गपदं व्याप्तिपक्षधर्मतया ज्ञातंत्वपरं कर्तव्यम्। तथा चनित्यत्वविरुद्धत्वेन ज्ञातेजन्यत्वे नित्यत्वव्याप्तिपक्षधर्मतोपस्थितिरेवनास्तीतिकृत्वाऽतिव्याप्तिर्नास्तीति भावः।लिङ्गपदस्यव्याप्तिपक्षधर्मतया ज्ञातत्वपरत्वेऽनुकूलमाह - अतएवेति।यतएवलिङ्गपदंव्याप्तिपक्षधर्मतया ज्ञातत्वपरम् अत एव आत्मनि विरुद्ध मनसि व्यभिचारिणि नातिव्याप्तिः / कुतः ? यतस्तत्रात्मनि मनसि वा व्याप्तिपक्षधर्मतया ज्ञातत्वमेव नास्ति। यथा वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र पाषाणरूपसत्प्रतिपक्षेण [283 A] वह्नयनुमितिलक्षणकार्यस्य प्रतिबन्धः क्रियते / यथा वह्नयनुमितिलक्षणं कार्यं यथा धूमस्य हेतोस्तथाऽऽत्ममनसोरपि कार्यं भवति वह्नयनुमितिः, ज्ञानमात्रेतयोः कारणत्वात्। तथा च यथाप्रतरुद्धकार्यत्वंधूमे तथा आत्ममनसोरपिवर्तते, धूमस्य सत्प्रतिपक्षत्वात् सत्प्रतिपक्षलक्षणमात्मनि मनसि चातिव्याप्तम्, तयोर्हेतुत्वाभावादेव सत्प्रतिपक्षत्वम्, तथा चलिङ्गपदं यदिव्याप्तिपक्षधर्मतया ज्ञातत्वपरं कृतं तदा तत्र आत्म
Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620