Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 571
________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 553 न सम्भवति, यदि साध्याभावव्याप्यनिश्चयस्तदा साध्यव्याप्यनिश्चयो न सम्भवति, यदि चोभयसाधकहेत्वोर्निश्चयस्तदानोभयत्रव्याप्तिज्ञानं किन्त्वेकत्रावश्यं व्याप्तिसंशयो भवति तदा चव्याप्तिसंशयात् व्याप्यत्वासिद्धिरेव दोषो न तु सत्प्रतिपक्ष इत्याशङ्कार्थः / समाधत्ते - उभयोरिति। उभयोः साध्यसाध्याभावयोः साध्ययोः व्याप्ययोरेकत्र पक्षे भ्रमादविरोधज्ञानदशायां ज्ञाने जाते सति सत्प्रतिपक्षत्वं पश्चात् विरोधस्फुरणदशायां व्याप्तिसंशयस्तेन व्याप्तिसंशये सत्प्रतिपक्षस्योपजीव्यत्वात् पृथग्हेत्वाभासत्वं तथा व्याप्यत्वासिद्धावुपजीव्यत्वात् सत्प्रतिपक्षत्वम्। अथ सत्प्रतिपक्षयोः किं दूषकताबीजमित्यत आह - समबलेति।सत्प्रतिपक्षयोर्द्वयोः समबला या सामग्री यथा वह्रिव्याप्यधूमवत्त्वज्ञानं वन्यभावव्याप्यपाषाणवत्त्वज्ञानं चेतिरूपातया परस्परप्रतिबन्धेन यत् निर्णयाजनकं तदेव दूषकताबीजम् / परमतं दूषयति - न तु व्याप्तिपक्षधर्मताविरह [285 A] इति। तथा सति यदि वस्तुगत्या व्याप्तिपक्षधर्मताविरहश्चेदत्र दूषकताबीजं स्यात् तदा सद्धेतोः सत्प्रतिपक्षत्वं न स्यात् अत्र व्याप्त्यादिभङ्गोपस्थिति स्ति।व्याप्तिभङ्गज्ञानद्वाराऽप्यस्य दूषकत्वं निराकरोति - एकत्रेतिमूलम्।तथा चयदि व्याप्तिभङ्गज्ञानद्वाराऽस्य दूषकत्वं तदा व्याप्तिभङ्गज्ञानेऽपिसत्प्रतिपक्षस्योपजीव्यत्वात् दूषकत्वंवक्तव्यम्।ततआवश्यकत्वात् सएव दोषोऽस्तु किंव्याप्त्यादिभङ्गज्ञानेनेत्यर्थः / ननु विरोधिव्याप्त्यादिसामग्रीसमवधानवशात् यदि सत्प्रतिपक्षस्य दूषकत्वं तदा चक्षुरादौ सत्प्रतिपक्षे दूषकताबीजाभावात् सत्प्रतिपक्षत्वं न स्यादित्यत आह - चक्षुरादेश्चेति मूलम् / चक्षुरादिकमनुमाने सत्प्रतिपक्षो न भवत्येव किन्तु हेत्वोरेव सत्प्रतिपक्षत्वं न तु चक्षुरनुमानयोः / कुत इत्यत आह - तदुपस्थितावपीति मूलम् / अनुमानोपस्थितावपि चक्षुरादेः सकाशात् फलदर्शनेनानुमानापेक्षया चक्षुरिन्द्रियस्याधिकबलत्वात् नानुमानं चक्षुषि सत्प्रतिपक्षः] श्वैत्यव्याप्यशङ्खत्वदर्शने विद्यमानेऽपि चक्षुषा श्वैत्याभावज्ञानोदयात् / अत्राशङ्कते - नन्वेवमिति मूलम् / तथा च वादस्थले सत्प्रतिपक्ष एव सर्वत्र स्यात् न तु कुत्राप्यनुमितिः स्यात् वादिवाक्यस्य प्रतिरोधस्य विद्यमानत्वात् / अत्राशङ्कते - न चेति मूलम् / विरोधिवाक्यं प्रतिवादिवाक्यम्, तच्च यदि न्यूनबलं तदा तत्र लक्षणमेव नास्ति समानबलयोरेव सत्प्रतिपक्षत्वात्, यदि प्रतिवादिवाक्यस्य समानबलत्वं तदा सप्रतिरोधः सत्प्रतिपक्षे एवेति इष्टापत्ति, यदि तस्याधिकबलत्वं तदा नरः (र)शिरःशौचानुमानवत् शब्देनानुमानस्यैव बाधः प्रबलत्वात् न तु अनुमानेन शब्दस्यापि बाधः शब्दस्य प्रबलत्वात् यथा नरशिरः शुचि प्राण्यङ्गत्वात् इति अनुमानं यथाऽधिकबलेन शब्देन बाध्यते तथा प्रतिरोधकं वादिवाक्यं चेदधिकबलं तदा तेनानुमानस्य बाध एव भविष्यति न तु सत्प्रतिपक्षः / दूषयति - अगृह्यमाणेति। यत्रानुमानापेक्षया शब्दे विशेषो गृहीतो नास्ति तदा प्रतिवादिवाक्येन सर्वस्याप्यनुमानस्य प्रतिरोधापत्तेः / एतदेव विवृणोति - अनुमानेति / अनुमानात् पूर्वं पश्चात् वा न्यूनाधिकत्वबलानिरूपणात् तथा चानुमानेऽपि शब्दः सत्प्रतिपक्षः स्यादेव / यदि चानुमानापेक्षया शब्दे न्यूनबलत्वमधिकबलत्वमवगतं तदाऽनुमानमेव व्यर्थं शब्देन प्रतिरोधा

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620