Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 520 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चोच्यते व्यभिचारावारकनीलविशेषणावच्छेदेनापि व्याप्तिर्नास्ति तर्हि अधिकं कुत्र दूषणमिति, अत आह - . हेतद्वयोपन्यासे चेति मूलम् / यत्र हेतुद्वयोपन्यासः यथा पर्वतो वह्निमान् धूमात् आलोकाच्च इति हेतुद्वयोपन्यासेऽधिकता आलोकादित्यत्रैव / यतः प्रथमेन धूमादिति हेतुना आलोकस्य द्वितीयस्य हेतोः कृतकार्यतयाऽन्यस्यालोकादित्यस्य दुष्टत्वं प्रयोजनाभावात् / नीलधूमादौ तु व्यर्थविशेषणावच्छेदेन व्याप्तिरेव नास्ति, न तु अधिकत्वं हेतुद्वयाभावात् / व्यर्थत्वं हेतुद्वये एव दूषणम्, न च नीलविशिष्टधूमकर्तव्ये / अन्येन हेाताना केनचित् क्रियतेऽन्यस्य हेतोरभावात् / अत्राशङ्कते - धूमवत्त्वादिति मूलम् / तथा च नीलधूमकर्तव्यं यत् तत् धूमादित्यनेनैव कृतम् इति कृत्वाऽत्राप्यधिकत्वं दोषोऽस्तु इति शङ्कार्थः / दूषयति - तथानुपन्यासादिति / न हि नीलधूमरूपविशिष्टव्यतिरेकेण धूमात् इत्यस्य शुद्धस्योपन्यासः / यतो नीलधूमात् इत्युक्ते धूमात् इत्यस्य शुद्धस्योपन्यासो भवतीति नास्ति / यदि शुद्धस्योपन्यासो स्यात् तदा नीलेत्यनन्वितं स्यात् / धूमादिति शुद्ध एव हेतुः नीलस्य च तथा सति कुत्रान्वयः स्यादित्यर्थः / तस्मात् सिद्धं नीलधूमात् इत्यत्राधिकता नास्ति। अधिकता तु धूमात् आलोकाच्चेत्यत्राधिकतेति / अत्र अन्ये तु इत्यनेनापि मतेन विरुद्धः समर्थितः सोऽपि दूषित इति ज्ञेयम् / अथ मतान्तरेण विरुद्धं समर्थयति - अपरे त्विति मूलम् / साध्येति साध्यस्यानवगतः सहचारो यस्मिन् हेतौ एवंभूतो यः साध्याभावसहचारी स विरुद्धः / यथा अयमश्वो गोत्वात् अत्र साध्यमश्वत्वं तेन सहचारो गोत्वस्य हेतोरनवगतः / अथ च गोत्वमश्वत्वाभावसहचारि भवति इति कृत्वाऽयं विरुद्धः / साध्याभावसहचारी विरुद्ध इत्युच्यमाने साधारणेऽतिव्याप्तिः, यथा धूमवान् वः इत्यत्र वढेधूमाभावसहचारो वर्तते अयोगोलकादाविति / तद्वारणार्थमुक्तं साध्यानवगतसहचारेति / साधारणस्य साध्यानवगतसहचारत्वं नास्ति महानसादौ साध्येन सहचारात् / गोत्वस्याश्वत्वेन सह कुत्रापि सहचाराभावात् विरुद्धत्वम् / अथ साध्यानवगतसहचारस्येति पदस्य प्रयोजनमाह - अन्यथेति मूलम् / यदि साध्याभावव्याप्य एव विरुद्धः स्यात् तदा पृथिवी इतरभेदवती मेयत्वात् इत्यत्र मेयत्वे विरुद्ध हेतौ इतरभेदाभावस्य श्रे(मे)यत्वे व्याप्यत्वं नास्ति, यथा यत्र यत्र मेयत्वं तत्र तत्र इतरभेदाभाव इति नास्ति पृथिव्यामेव व्यभिचारात् / हेतुमाह - साध्याभावेति / मेयत्वस्य इतरभेदाभावव्याप्यत्वाभावात् यथा यत्र मेयत्वं तत्र इतरभेदाभाव इति [268 A] नास्ति, पृथिव्यां मेयत्वं वर्तते इतरभेदाभावो नास्ति इतरभेदस्य जलादिभेदस्य पृथिव्यां सत्त्वात् इत्यर्थः / अत्राशङ्कते - न चेति मूलम् / तथा चायं हेतुः साधारण एव, न विरुद्ध इति शङ्कार्थः / दूषयति - सपक्षेति। साधारणो हि सपक्षगामी, अस्य च सपक्षो नास्ति इतरभेदस्य पूर्वं कुत्राप्यनिश्चयात् / तथा च तत्सङ्ग्रहार्थं विरुद्धत्वसङ्ग्रहार्थमिदं लक्षणं साध्यानवगतेत्यादिपूर्वोक्तम् / अत्र लक्षणेऽतिव्याप्तिमाशङ्कते - न चेति मूलम् / तथा च पर्वतो धूमवान् वढेः इत्यत्र धूमसहचारो वह्रौ यदा ज्ञातो नास्ति तदा साध्यानवगतसहचारो
Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620