Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 533
________________ हेत्वाभासप्रकरणे विरुद्धः वर्तमानत्वात् / यदि च हेतुर्वर्तते तदा साध्यं नास्ति तदा बाध एव स्यात्, पक्षे साध्याभाव एव बाध इति वचनात् / हतु(त्व)सिद्धिरिति स्वरूपासिद्धिरित्यर्थः / अत्र शङ्कते - न चेति / तथा च यत्र प्रमाणान्तरेण साध्याभावसिद्धिस्तत्र बाधः / यत्र च तेनैव हेतुना साध्याभावसिद्धिस्तत्र विरुद्धो हेत्वाभासः, यथा अयमश्वो गोत्वात् अत्र गोत्वेनैव हेतुना अश्वत्वाभावः यथा अयमश्वत्वाभाववान् गोत्वादिति, ततोऽयमेवास्य बाधात् भेद इति शङ्कार्थः / दूषयति - विशेषणेति मूलम् / तथा च साध्याभावसिद्धिरेव बाधः, न तु प्रमाणान्तरेणेति विशेषणं देयम्] गौरवात् बाधलक्षणेऽधिकनिरर्थकपदप्रवेशादित्यर्थः / अथेत्यारभ्य चेत्पर्यन्तं विरुद्धनिषेधे पूर्वपक्षार्थः / विरुद्धं समर्थयति - हेतोरिति मूलम् / हेतुना यावत्पर्यन्तं साध्याभाव उपस्थापित एव नास्ति तावत्पर्यन्तमेव प्रथमोपस्थितं यत् साध्यहेत्वोर्विरोधज्ञानं तस्यैवानुमितिप्रतिबन्धकत्वेन बाधे उपजीव्य एव विरोधः स्वतन्त्रो हेत्वाभासः। अथ विरुद्धो व्यभिचारान्तर्भूत एव दूषणमित्याशयेन शङ्कते - नन्विति मूलम् / तथा च यत्र विरुद्धत्वं तिष्ठति तत्र साध्याभावसम्बन्धस्तु हेतोरवश्यं तिष्ठति, ततोऽत्र व्यभिचार एव दोषोऽस्तु साध्याभाववति [265 B] हेतोर्वर्तमानत्वात् / तेन विरुद्धः पृथग् मास्तु / न त्विति / इदमसाधकं साध्याभावव्याप्तत्वात् साध्याभावनियतसहचरितत्वात् इत्यत्र नियतपदं व्यर्थम्, साध्याभावसहचरितत्वात् इत्येवास्तु / तच्च व्यभिचार एवेति / ततो लक्षणे दूषकत्वे साध्याभावसहचरितत्वं वा साध्य(ध्या)भावनियतसहचरितत्वं वेति साध्याभावसहचरितत्वमेवास्तु, गौरवात् नियतपदं व्यर्थमिति। गौरावामुक्त्वा असाधकतायां व्यर्थत्वमाहअसाधकत्वे इति। इदमसाधकं साध्याभावसहचरितत्वादित्येवास्तु न तु नियतत्वांशोऽपीति गौरवादित्यर्थः / ननु साध्याभावसहचरितत्वं हेतोर्व्यभिचारः, साध्याभावनियतसहचरिततत्वं विरुद्धत्वम्, ततः साध्याभावसहचरितत्वेन व्यभिचारेण यादृशी असाधकतानुमितिः क्रियते तद्विलक्षणा [आसाधकत्वविशेषानुमितिः साध्याभावनियतसहचरितत्वरूपविरुद्धत्वेन क्रियते, सा [आसाधकत्वविशेषानुमितिर्न व्यभिचारित्वमात्रेण किन्तु साध्याभावनियतसहचरितत्वेनेति नियतत्वांशोऽसाधकत्वविशेषोन्नायकतया साधकं(कः) सार्थकम्(कः) इत्याशङ्कय निराकरोति - न चेति मूलम् / साध्याभावसहचरितस्य नाम साध्याभावनियतसहचरितस्य विरुद्धस्येत्यर्थः / साध्याभावसहचरितस्य साध्याभाववद्वृत्तित्वस्य व्यभिचारस्य गमकत्वभ्रमरूपायामशक्तौ असाधकत्वानुमितावित्यर्थः / तत्रेति / यथा व्यभिचारित्वेनासाधकत्वानुमितिः क्रियते तादृशी, [न] तद्विलक्षणाऽसाधकतानुमितिर्विद्धत्वे]न क्रियते, विशेष) एव तु नास्ति / तथा च विरुद्धस्य यत् कार्यं तद् व्यभिचारत्वेनैव क्रियते ननु विरुद्धत्वेन किम्, किमर्थं विरुद्धत्वाङ्गीकारः ? तथा चाशक्तिविशेषोन्नायकतयाऽपि [कथं] न व्यर्थविशेषणता भवेदित्याशङ्कार्थः / अत्राशङ्कते - नचेति। तथा चानैकान्तिकत्वसामान्यलक्षणे विपक्षगामित्वं न विशेषणम्, असाधारणेऽनुपसंहारिणि च विपक्षगामित्वस्यैवाभावात्, असाधारणस्य विपक्षव्यावृत्तत्वात्,

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620