Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 534
________________ 516 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अनुपसंहारिणस्तु विपक्षाभावात् / तथा चानैकान्तिकसामान्यलक्षणे दूषकतायां न विपक्षगामित्वं विशेषणम् / ननु अनैकान्तिकसामान्ये यद्यपि न विपक्षगामित्वं विशेषणं तथापि साधारणे तद् भविष्यतीत्यत आह - साधारणं त्विति / साधारणं तु न विपक्षवृत्तित्वं किन्तु सपक्षविपक्षवृत्तित्वम् / तथा च साधारणे सपक्षविपक्षसहितं दूषकताबीजम्, विरुद्धे तु विपक्षवृत्तित्वमेव दूषकताबीजम् / तथा चानयोर्दूषकताबीजभेदेन हेत्वाभासभेद इत्याशङ्कार्थः / दूषयति - विपक्षगामित्वस्येति मूलम् / तेन साधारणेऽपि विपक्षगामित्वमात्रमेवास्तु दूषणम्, न तु सपक्षवृत्तित्वांशोऽपि व्यर्थत्वात् दूषकतायां व्यर्थत्वात् / ननु विपक्षवृत्तित्वमात्रं न साधारणत्वं विरुद्धेऽपि गतत्वात् किन्तु सपक्षवृत्तित्वसहितं साधारणत्वमित्याशयेनाह - न च विरुद्धमिति [266 A] | विरुद्धं व्यावृत्त्यं (वयं) साधारणात् सपक्षव्यावृत्तत्वविशेषणेन / दूषयति - विपक्षगामित्वेनेति मूलम् / तथा च विपक्षगामित्वेन विरुद्धस्यापि साधारण एवान्तर्भावोऽस्तु इष्टत्वादित्यर्थः / अत्राशङ्कते - अथेति मूलम् / अनैकान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् / असाधारणे विपक्षसम्बन्धाभावात् / ततोऽनैकान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् / अतो विपक्षसम्बन्धो विरुद्ध एव दूषकताबीजम् / अयमेव विरुद्धस्य अनैकान्तिकात् भेदः / मध्ये शङ्कते - न चेति। तत्र असाधारणे यद्यपि विपक्षसम्बन्धो नास्ति तथापि तत्रान्यदेव दूषकताबीजं भविष्यति। अनैकान्तिके तु विपक्षगामित्वमेव दूषकताबीजमस्तु, ततो विरुद्धोऽप्यनेन रूपेणानैकान्तिक एवान्तर्भूतोऽस्तु इत्याशङ्कार्थः / दूषयति - हेत्वाभासेति मूलम् / तथा चासाधारणेऽनैकान्तिकसामान्ये दूषकताबीजं यो विपक्षसम्बन्धः स यदि असाधारणे नास्ति तदाऽसधारणास्यानैकान्तिकात् बहिर्भावे हेत्वाभासान्तरतापत्तिः / तस्माद+कान्तिकसामान्ये विपक्षसम्बन्धो न दूषकताबीजम् किन्तु विरुद्ध एव एतद् दूषकताबीजम् इत्यतो विरुद्धः पृथग् हेत्वाभास इति / अथेत्यारभ्य पूर्वपक्षार्थः / समाधत्ते - अस्त्विति मूलम् / एवमिति मूलम् / अनैकान्तिकसामान्ये विपक्षसम्बन्धो दूषकताबीजं मास्तु असाधारणे विपक्षसम्बन्धाभावात् / किन्तु साधारणे दूषकताबीजं विपक्षसम्बन्धो भवत्येव / तथा च साधारणे विरुद्धप्रवेशो विपक्षसम्बन्धत्वेन रूपेण वर्तत एवेति विरुद्धो न पृथग् हेत्वाभासः। अथ टीका / संयोगादीतीति टीका / ननु वृक्षः संयोगी द्रव्यत्वात् इत्यत्र संयोगसाध्यके सद्धेतौ द्रव्यत्वे संयोगाभावव्याप्त(प्य)त्वमेव नास्ति, द्रव्यत्वाधिकरणे संयोगसामान्याभावो नास्त्येव परमाण्वाकाशादिसंयोगसत्त्वात् कुतो लक्षणातिव्याप्तिरित्यन्यथा व्याचष्टे - संयोगविशेषेति टीका / तथा च वृक्षः कपिसंयोगी वृक्षत्वात् इत्यत्राति]व्याप्तिर्वृक्षत्वस्य साध्याभावव्याप्त(प्य)त्वात् अतिव्याप्तिरित्यर्थः / ननु मूलस्थं साध्यासमानाधिकरणसाध्याभावव्याप्यत्वं विरुद्धत्वम् इदम् / वृक्षः कपिसंयोगी वृक्षत्वात् इत्यत्रातिव्याप्तिः। कथम् ? यतः साध्यासमानाधिकरणं नाम साध्याधिकरणात् भिन्नं यत् अधिकरणं तन्निष्ठत्वम्, तथा वृक्षः कपिसंयोगी


Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620