Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 430 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञानविषयत्वे सति साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं ज्ञानत्वेऽतिव्याप्तमेव / तथाहि यद्यपि पर्वतपक्षकवयादिसाध्यकस्थले ज्ञानत्वे पक्षधर्मताज्ञानविषयत्वे सति साध्यसन्देहजनककोटिद्वयोपस्थिति स्ति तथापि ज्ञानपक्षके पक्षधर्मताज्ञानविषयतया [219 B] साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं वर्तते / सर्वं ज्ञानं निर्विषयकं ज्ञानत्वात् इत्यत्र निर्विषयकत्वसविषयकत्वानुमितौ जातायां पश्चाद् यदा तस्यामनुमितौ प्रामाण्याप्रामाण्यसन्देहो जायते तदा इदं लक्षणमतिव्याप्तम् / ज्ञानत्वं पक्षवृत्तिताज्ञानविषयो भवति पक्षे ज्ञाने ज्ञानत्वस्य वृत्तित्वात् / ननु एतस्यापि व्यभिचारित्वात् कथमतिव्याप्तिः / अयमपि सङ्ग्राह्यो भवत्येवेति चेत् / न, व्यभिचारास्फूर्तिदशायां ज्ञानत्वे साध्यतदभाववृत्तित्वमपि यत्र उपस्थितं नास्ति नापि साध्यतदभाववव्यावृत्तत्वं नाप्यनुपसंहारित्वमुपस्थितं तस्यां दशायां ज्ञानत्वेऽतिव्याप्तेः / कथम् ? यथा वह्रिज्ञाने ज्ञानत्वसाधारणधर्मदर्शनमात्रात् प्रामाण्याप्रामाण्यसंशयः तदनन्तरं वह्नितदभावसंशयः तद्वत् प्रकृते यत्र निर्विषयकत्वज्ञाने ज्ञानत्वसाधारणधर्मदर्शनमात्रादेव साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकत्वं तत्र पक्षधर्मताज्ञानविषयत्वमपि वर्तते, साध्यसन्देहजनककोटिद्वयोपस्थिति प्रामाण्याप्रामाण्यकोटिद्वयोपस्थितिस्तज्जनकत्वमप्यस्तीति तत्र ज्ञानत्वेऽतिव्याप्तिः, न चायं व्यभिचारीति वाच्यम् एतस्य विरुद्धत्वात् / ज्ञानत्वस्य निर्विषयत्वाभावेनैव सह व्याप्तिः, यदज्ञानत्वं तद् निर्विषयत्वाभावो यः सविषयकत्वं तेनैव सह व्याप्तमिति विरुद्धेऽलक्ष्येऽस्मिन् अतिव्याप्तिः / एतदेवाह - प्रामाण्येति टीका। एतावता प्रबन्धेन साध्यसन्देहजनककोटिद्वयोपस्थापकात्वं] ज्ञानत्वस्योपपादितं भवति / अथ पक्षधर्मताज्ञानविषयत्वमपि तस्योपपादयति - तत्रेति टीका। तत्र ज्ञानत्वे निर्विषयत्वसंशयविषयीभूतं यज्ज्ञानं तद्वृत्तित्वज्ञानविषयत्वं ज्ञानत्वे तिष्ठति इति कृत्वा पक्षधर्मताज्ञानविषयत्वमपि तत्र तिष्ठतीति ज्ञानत्वे सम्पूर्ण सव्यभिचारलक्षणमतिव्याप्तम् / तथात्वादिति टीका। साध्यसंदेहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वादित्यर्थः / समाधत्ते - न हीति टीका। तथा चायमर्थः - पक्षधर्मताज्ञानविषयतया यत्र साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं तत्त्वं(त्र) सव्यभिचारत्वम् / ज्ञानत्वे तु निर्विषयत्वसाध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकत्वं यत् तत् निर्विषयत्वरूपसंशयविषयवृत्तित्वेनैवेतिनास्ति।अत्र बाधकमाह - अन्यथेतिटीका।यदिज्ञानत्वस्य निर्विषयत्वसंशयविषयवृत्तिताज्ञानविषयतयैव साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं स्यात् तदा घटादिज्ञानेऽपि प्रामाण्याप्रामाण्यसंशयो जायते, न हि तत्र निर्विषयत्वासंशयाविषयवृत्तिताज्ञानं तिष्ठति / एतदेवाह - ज्ञानत्वस्येति टीका। यदि निर्विषयत्वसंशयविषयवृत्तिताज्ञानविषयतयैव [220 A] साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं स्यात् [तर्हि) अयं घटः कम्बुग्रीवादिमत्त्वात् [इति] अत्र घटज्ञाने ज्ञानत्वसाधारणधर्मदर्शनात् यः प्रामाण्यसंशयो जायते स न स्यात् / तत्र ज्ञानत्वे साध्यसंशयो घटत्वसंशयः तद्विषयो घट: तद्वृत्तित्वज्ञानविषयतया साध्यसन्देहजनकप्रामाण्याप्रामाण्यकोटिद्वयो
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/316caa6a31788218fd70815ac248731e5d70564458d02560df64f80f33d560e8.jpg)
Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620