Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 490 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावज्ञाने धूमज्ञानं प्रतिबन्धकं तदैव भवति यदा वह्निव्याप्यत्वेन धूमस्य ग्रहः नान्यदा / तद्वत् प्रकृते यत्र नित्यत्वानित्यत्वोभयव्यापकत्वं तदा वृत्तिमत्त्वाभाव इति नित्यत्वानित्यत्वोभयव्यापकत्वस्य वृत्तिमत्त्वाभावस्य च व्याप्त्यग्रहदशायां वृत्तिमत्त्वग्रहप्रतिबन्धकत्वाभावात् ग्राह्याभावावगाहितया प्रतिबन्धकत्वं वाच्यम् / ग्राह्यं वृत्तिमत्त्वम्, तदभावावगाहितया प्रतिबन्धकत्वं नित्यत्वानित्यत्वोभयव्यापकत्वग्रहस्य वाच्यम् / तच्च न सम्भवतीत्यर्थः ग्राह्याभावस्य वृत्तिमत्त्वाभावस्य व्यापकताग्रहेऽविषयत्वात् / अत एवेति टीका / यतो ग्राह्याभावानवगाहितयोभयव्यापकत्वग्रहो वृत्तिमत्त्वग्रहे प्रतिबन्धको न भवति एवं वृत्तिमत्त्वग्रहे(हो)ऽपि ग्राह्याभावानवगाहितया उभयव्यापकत्वग्रहे न प्रतिबन्धकः ग्राह्याभावानवगाहित्वात् / यदि च ग्राह्याभावानवगाहित्वेऽपि वृत्तिमत्त्वग्रहस्तदुभयव्यापकत्वग्रहे प्रतिबन्धकस्तदुभयव्यापकत्वग्रहो वा वृत्तिमत्त्वग्रहे प्रतिबन्धकः] इत्येकग्रहोऽपरग्रहे प्रतिबन्धकश्चेत् स्यात् तदा बाधस्यापि प्रतिबन्धकत्वं न स्यात् इत्याह - अन्यत्रेति टीका। बाधस्यापि प्रतिबन्धकत्वं न स्यात्, कुतः ? यदि पक्षस्य साध्यव्याप्यवत्तया ग्रहस्तदा साध्याभावरूपबाधग्रह एव न सम्भवति यदि च साध्याभावग्रहस्तदा साध्यवत्त्वग्रह एव न सम्भवतीति बाधस्य प्रतिबन्धकत्वं न स्यात्, उभयग्रहस्योभयत्र प्रतिबन्धकत्वात् / एतदेवाह - साध्यव्याप्यवत्तयेति टीका / यदि साध्यव्याप्यवत्तया पक्षश्चेत् ज्ञातस्तदा व्यापकसम्बन्धः पक्षस्यावश्यं वर्तते इति कृत्वा साध्याभावज्ञानरूपो बाध एव नोदेति / उपसंहरति - तस्मादिति टीका / यथा व्याप्यवत्तया निश्चिते पक्षे बो(बा)धरूपो यो व्यापकाभावः साध्याभावस्तस्य निश्चयो भवत्येव यथा [252 A] गन्धप्रा० (गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वात्) इत्यत्र व्याप्यवत्त्वनिश्चये विद्यमानेऽपि बाधरूपो निश्चयो जायते / तथा नित्यत्वानित्यत्वयोर्हेत्वा(त्व)भावस्य व्यापकतानिश्चये विद्यमानेऽपि वृत्तिमत्त्वग्रहः शब्दत्वस्य पक्षे भविष्यत्येवेत्यर्थः / ननु व्याप्यवत्ताज्ञानस्य बाधग्रहे प्रतिबन्धकत्वं मास्तु भिन्नप्रकारकत्वात् / यतो व्याप्यवत्ताज्ञाचे व्याप्तिः प्रकारो बाधे तु साध्याभावः प्रकारो न तु व्याप्त्यभावः प्रकारः इति भिन्नप्रकारकत्वात् न प्रतिबन्धकत्वं तदा भिन्नप्रकारकत्वात् अत्रापि वृत्तिमत्त्वग्रहनित्यत्वानित्यत्वग्रहयोः प्रतिबध्यप्रतिबन्धका(क)भाव एव न स्यात् इत्याह-तदा प्रकृतेऽपीति / दूषणान्तरं निराकरोति - सत्प्रतिपक्षे चेति टीका। सत्प्रतिपक्षेऽसाधारण्योद्भावनं नास्त्येव, पूर्वोक्तरीत्या प्रयोजनाभावात् / यतोऽसाधारणेनापि सत्प्रतिपक्ष एव कर्तव्यस्तस्य च पूर्वं सिद्धत्वात् / अत्राशङ्कते - न चैवमिति / यदि सत्प्रतिपक्षेऽसाधारण्योद्भावनं नास्ति तथा(दा) कथकसम्प्रदायविरोधः इति न च वाच्यम् / समाधत्ते - तस्य चेति टीका / तस्य कथकसम्प्रदायस्य सन्दिग्धत्वात् / सत्प्रतिपक्षेऽसाधारण्योद्भावनं वर्ततेऽयमर्थः सन्दिग्धः / एतावता प्रबन्धेन सत्प्रतिपक्षोत्थापकतयाऽसाधारणस्य दूषकतां समर्थयित्वा उभयव्याप्तिग्रहप्रतिबन्धकतयाऽसाधारणस्य दूषकत्वमिति मिश्रमतं दूषयति - तस्मादिति
Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620