Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे सव्यभिचारः 429 वदिष्यति तदुपसंहारी योऽसिद्धः तत्रातिव्याप्तम् इति व्यभिचारलक्षणे एकदेशी दोषं वदिष्यति, दोष निवारयितुं मूलकारो वदति - अनुपसंहारी नासिद्धान्तर्भूतः किन्तु व्यभिचारमध्य एवान्तर्भूत इति वक्तुमयं विभागः कृतः सामान्यलक्षणात् प्राक् / तस्मादयमर्थः - कस्यापि वादिनो मतेऽनुपसंहारी असिद्धान्तर्भूतत्वादलक्ष्यः, तन्मतं वारयितुमनुपसंहारी व्यभिचारान्तर्भूतो लक्ष्य एवेति प्रतिपादयितुं विभागः कृत इति / एतदेवाह - तदन्तर्भूतत्व इति टीका / व्यभिचारान्तर्भूतत्व इत्यर्थः / ननु व्यभिचारिणि साध्यतदभावोपस्थापकत्वं कथं नास्तीत्यत आह - प्रसञ्जकत्वमिति टीका / प्रसञ्जकत्वं [219 A] साधकत्वम् आपादकत्वं व्याप्यत्वम(मि)ति र्या (या)वत् तच्च विरुद्धम्, उभयस्यैकसाधकाभावात् / न हि साध्यसाध्याभावव्याप्यमेकं सम्भवति / एकस्योभयं प्रति अव्याप्यत्वादित्यर्थः / साध्यवदिति टीका / उभयपक्षवृत्तित्वं साध्यवति वर्तमानत्वं साध्याभाववति च वर्तमानत्वम् / अनुपसंहारिणि तु हेतौ पक्ष एव साध्यसाध्याभाववद्वृत्तित्वं वर्तत इति कृत्वा लक्षणमुपपन्नं त्रितयसाधारणम् / ननूभयव्यावृत्तत्वं धूमेऽपि तिष्ठति सपक्षादयोगोलकात् तस्य व्यावृत्तत्वात् विपक्षाच्च ह्रदादेरपि व्यावृत्तत्वाच्चेत्यत आह सर्वेति विशेषणम् / धूमादेः सर्वसपक्षविपक्षव्यावृत्तत्वं नास्ति / ततो न धूमेऽतिव्याप्तिरित्यर्थः / ननु साध्यसन्देहजनकत्वं कोटिद्वयस्य नास्त्येव यतः कोटिद्वयज्ञानेन सन्देहो जन्यते न तुकाटिद्वयेनेत्यतआह -साध्यसन्देहजनिकायाकोटिद्वयोपस्थितिः।सा का इत्यत आह - साध्यतदभावोपस्थितिः / तज्जनकं यत् पक्षधर्मताज्ञानं तद्विषयत्वे सतीत्यर्थः / अत्राशङ्कते - नन्विति / पक्षधर्मतापदं व्यर्थम् / साध्यसन्देहजनककोटिद्वयोपस्थापकज्ञानविषयत्वे सति हेत्वभिमतत्वमित्येवास्तु, पक्षधर्मतापदं व्यर्थमित्याशङ्कार्थः / कस्यचिन्मतेन समाधानमाह - साध्यसन्देहेति टीका।प्रामाण्यसन्देहात् विषयसन्देहोऽनुभवसिद्धः। यत्रसाध्यज्ञाने प्रामाण्यसन्देहात् साध्यसन्देहो जातः तत्र कथं साध्यसन्देहो जन्यते ?|| तथा च(हि) साध्यज्ञाने ज्ञानत्वं प्रमाऽप्रमासाधारणवृत्तीति ज्ञानत्वसमानदर्शनात् प्रामाण्याप्रामाण्योपस्थितिर्जायते सा च संशयरूपा, तया प्रामाण्याऽप्रामाण्यसंशयरूपोपस्थित्या साध्यसन्देहो जन्यते। तथा चेदं लक्षणं ज्ञानत्वेऽतिव्याप्तमित्याशङ्कार्थः / तथा च तत्रातिव्याप्तिवारणार्थं पक्षधर्मतापदम् / एवं च ज्ञानत्वेऽतिव्याप्तिर्न भवति / पक्षवृत्तिताज्ञानं नाम साध्यसंशयविषयवृत्तिताज्ञानम्, साध्यसंशयविषयो यः पक्षस्तदृत्तित्वज्ञानविषयत्वं न च ज्ञानत्वम्, साध्यसन्देहविषयो यः पर्वतस्तद्वृत्तित्वज्ञानं ज्ञानत्वे तिष्ठतीतिज्ञानत्वेऽतिव्याप्तिर्न भवतीत्यर्थः / परिहारमाह-नचेति टीका / ज्ञानत्वे यत् साध्यसन्देहजनककोटिद्वयोपस्थापकत्वं प्रामाण्याप्रामाण्यसंशयजनकत्वलक्षणं तत् न संशयविषयपर्वतादिवृत्तित्वज्ञानविषयतया / अयमर्थः - ज्ञानत्वं तु ज्ञानवृत्तितयैव प्रामाण्याप्रामाण्यकोटिद्वयोपस्थापकम्, न तु पर्वतवृत्तितया / तस्मात् ज्ञानत्वस्य पक्षवृत्तित्वज्ञानविषयतया न साध्यसन्देहकोटिद्वयोपस्थापकत्वं किन्तु ज्ञानवृत्तितयैव। अत्राशङ्कते - नन्विति टीका।तथा चसम्पूर्ण सव्यभिचारलक्षणं पक्षवृत्तित्व

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620