Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 166
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः संबाहुभ्यां धमति संपतत्रैावाभूमी जनयन् देव एकः” इति । अत्रं प्रथमेन विशेषणेन सर्वज्ञत्वं लभ्यते, चक्षुषा दृष्टेरुपलक्षणात् । द्वितीयेन वक्तृत्वम् , मुखेन वागुपलक्षणात् । तृतीयेन सर्वसहकारित्वम् , बाहुना साहाय्योपलक्षणात् । चतुर्थेन व्यापकत्वम् , पदा व्यातेरुपलक्षणात् । पञ्चमेन धर्माधर्मलक्षणप्रधानकरणत्वम् , तौ हि ५ लोकयात्रावहनावाहू षष्ठेन परमाणुरूपप्रधानाविष्टेयत्वम् । ते हि गतिशीलत्वात्पतन्तीति व्युत्पत्त्या पतत्रव्यपदेश्याः । सन्धमति संजनयन्निति च व्यवहितोपसर्गसम्बन्धः । ते न संयोजयति उत्पादयतीति वार्थः । द्यावेत्यूर्चसप्तलोकोपलक्षणम् । भूमीत्यधस्तात् । एकेत्यनेनानादिता लक्ष्यत इति । तथा " अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स १० शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुष महान्तम्" । स्मृतिरपि " अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा” इति । व्यासवचनं च, "द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥१॥ उत्तमः पुरुषस्त्वन्यः परमात्मे- १५ त्युदाहृतः । यो लोकत्रयमाविश्य बिमर्त्यव्यय ईश्वरः॥३॥” इति ।। तस्मादेकः सकलजगतां सूत्रणासूत्रधारः __कर्मक्लेशादिभिरभिहतः क्वापि काले न नाम । नित्यज्ञानाद्विशदविदिताशेषविश्वप्रपञ्चः सोऽयं सिद्धस्त्रिपुरविजयी जात्ययुक्तिप्रबन्धात् ॥ ३७५ ।। २० हो विमोहबदसत्यमपास्य शाठ्यं __ क्रीडा तवेयमथवा हृदि कोऽपि कोपः ।। येनास्तिकानपि वितर्कपटूनपीमान् योगान्विमोहयसि विश्वविदः स्वरूपे ।। ३७६ ॥ १' अत्र च ' इति प. भ. पुस्तकयोः पाठः। २ श्वेताश्वतरोपनिषत् ३११९. ३ म. भा. व. प. अ. ३० श्लो. २.. ४ भ.गी. अ. १५ श्लो. १६१७, "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242