Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 238
________________ परि. २ सू. २७] स्याद्वादरत्नाकरसहितः इति श्रीललितविस्तरापुण्डेक्षुनिपीडप्रौढयन्त्रायमाणधिषणापहस्तितधिषणनिखिलनैष्ठिकावचूलश्रीमन्मुनिचन्द्रसरिपदपङ्कजम रसोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालकारे प्रत्यक्षमूलभेदोत्तरभेदस्वरूपनिर्णयो नाम द्वितीयः परिच्छेदैः ॥२॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषदिति । समस्ता अपि देवेन्द्राः स्वामिपादान्तमयरुः ॥ १७ ॥ सौवर्णा राजता रात्नाः स्वर्णरूप्यमया अपि । वर्णरत्नमयाश्चापि रूप्यरत्नमया अपि ॥ १८ ॥ स्वर्णरूप्यरत्नमया अपि मृत्स्नामया अपि । कुम्भाः प्रत्येक्रमष्टाढ्यं सहस्रं योजनाननाः ॥ १९ ॥ क्षीरनीरघटैवक्षःस्थलस्थैस्त्रिदशा बभुः । संसारौघ तरीतुं द्राक् धृतकुम्भा इव स्फुटम् ॥ २० ॥ सिञ्चन्त इव भाव₹ क्षिपन्तो वा निजं मलम् । कलशं स्थापयन्तो वा धर्मचैत्ये सुरा बभुः ॥ २१ ॥ सश त्रिदशेशस्य मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठागसम्पत्सिमन्तादप्यचीचलत् ॥ २२ ॥ कम्पमान गिरौ तत्र चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्रुक्षुभुः सागरा अपि ॥ २३ ॥ ब्रह्माण्डस्कोटसदृशे शब्दाद्वैत प्रसर्पति । रुष्टः शक्रोऽवधेात्वा क्षमयामास तीर्थपम् ॥ २४ ॥ संख्यातीताईतां मध्ये स्पृष्टः केनापि नांनिशा । मेरुः कम्पमिषादियानन्दादिव ननत सः ॥ २५ ॥ शैलेषु राजता मेऽभत् स्नाननीराभिषेकतः । तेनाऽमी निर्जरा हाराः स्वर्णापीडो जिनस्तथा ॥ २६ ॥ तत्र पूर्वमच्युतेन्द्रो विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो यावच्चन्द्रार्यमादयः ॥ २७ ॥ ___ कल्पसूले व्या. ५ सु. ९७, १ " श्रीतीर्थकरसुन्दराननसुधारोचिस्समुज्जम्भित सद्योगीन्द्रनिरङ्कशङ्कहृदयोद्दीव्यत्सरोमण्डनम् ॥ नानातत्त्वविचारसारविलसद्गादिशोभायुतम् । शास्त्राम्भोजामिदं जयत्वनुदिनं सद्वंशहंसाश्रितम् ॥ १॥" इत्यधिक म. पुस्तके प्रक्षिप्तम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242