Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 237
________________ ४८२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २५ थेषां कर्कशतर्कतर्कणकलाप्रागल्भ्यसम्पादिका मभ्यस्यन्ति सुशास्त्रसंहतिमिह प्राज्ञाः प्रमोदाञ्चिताः ।। सिद्धान्तामृतसिन्धुतारणतरीतुल्यान्निबन्धांश्च ते श्रीमन्तो मुनिचन्द्रसूरिगुरवः शश्वत्प्रसीदन्तु नः ।। ४४४ ।। शक्रादेशं ततः सोचः सुरेभ्यो ज्ञापयत्स्वयम् । तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ।। ३ ॥ पालकाख्यामरकृतं लक्षयोजनसंभितम् । विमानं पालकं नामाऽध्यारोहत् त्रिदशेश्वर : ॥ ४ ॥ अन्यैरपि घनैर्देवतः सिंहासनास्थितः । गीयमानगुणोऽचालीदपरेऽपि सुरास्ततः ॥ ५ ॥ देवेन्द्रशासनात्कचित्कचिन्मित्रानुवर्तनात् । पाभिः प्रेरिताः केचित्केचिदात्मीयमावतः ॥ ६॥ केऽपि कौतुकतः फेऽपि विस्मयात्केऽपि भक्तितः । चेरेव सुराः सर्वे विविधैाहनैर्युताः ॥ ७॥ विविधैस्तूर्यनिधोधैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ॥ ८ ॥ नन्दीश्वरे विमानानि संक्षिप्याऽगात्मुराधिपः ।। जिनेन्द्रं च जिनाम्बां च त्रिः प्रदिक्षणियत्ततः ॥ ९ ॥ वन्दित्वा च नमस्यित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके : विश्वदीपिके ! ॥ १० ॥ अहं शक्रोऽस्मि देवेन्द्रः कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ ११ ॥ भेतव्यं देवि : तनैवेत्युक्त्वावस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यंधात् ॥ १२ ॥ भगवन्तं तर्थिकरं गृहीत्वा करसम्पुटे । विचके पञ्चधा रूपं सर्वश्रेयोऽर्थिक : स्वयम् ॥ १३ ॥ एको गृहीततीर्थशः पाश्य द्वौ चात्तचामरौ । एको गृहीतातपत्र एको वज्रधरः पुनः ॥ १४ ॥ अग्रगः पृथुगं स्तौति पृष्ठस्थोऽवगं पुनः।। नेत्र पश्चात्समीहन्ते केचनातनाः सुराः ॥ ११ ॥ शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचुलादक्षिणनातिपाण्डुकम्बलासने ॥ १६ ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242