Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः सितरश्मिकलावचूलसिद्धौ समयो यः पुनरौच्यत प्रमाणम् । ननु तस्य सखे प्रमाणभावं परतः किं यदि वा स्वतो ब्रुवीथाः ॥२११॥
विकल्पे प्राचि संवादाद्विसंवादव्यपायतः ।
आप्तेन गदितत्वाद्वा स्यात्प्रामाण्यविनिर्णयः ॥ ४१२ ॥ संवादोऽस्ति न तावदत्र निखिलप्रोक्तोपपत्तिक्षया
देकर कचिदस्ति दृष्टविषये तस्यैष चेकि ततः । नोकं न समम्ति सत्यमुदितं लोकायतानामपि
ग्रन्थे किं च ततो यतोऽपि स भवेत्सत्यः समन्तादपि ॥४१३॥ विसंवादाभावः पुनरिह कथं निर्णयपदं __ प्रसपेत् व्याश्चेत् कचन तदनालोकनवशात् । त्वदीयं तन्त्रत्वाध्यभिचरति विश्वस्य तु न त
द्विना विश्वज्ञातन् प्रभवति सुविज्ञातुमपरः ॥ ४१४ ।। आप्तेन गदितत्वातु तत्प्रामाण्यस्य निश्चये । परस्पराश्रयाभिख्याद्दोषान्मोक्षः कथं भवेत् ।। ४१५ ॥ आप्तसिद्धौ हि तत्प्रोक्तशब्दस्य स्यात्प्रमाणता । सत्यां च तस्यामातस्य सिद्धिः स्यादपकल्मषा ॥ ४१६ ॥ न स्वतस्तु समयप्रमाणतामक्षयादतनयाः प्रपेदिरे । आगमादपि पुरारिसाधनं धीमतां तदुपपद्यते कथम् ॥ ४१७ ॥ एवं च-- कार्यत्वादिविचित्रयुक्तिपटलीकोदण्डयष्टिः स्फुटं
सेयं सम्प्रति दुष्टदूषणघुणैर्भिन्ना बभळे क्षणात् ॥ तस्मादस्तु कथं समस्तजगता निर्वतनैकाग्रधी
श्चन्द्रार्धाभरणो भवेदखिलविन्निःसंशयं यद्वशात् ॥ ४१८ ॥ केचित्प्लवन्ते बहिरेव तावत् को चेत्पुनमध्यममामुवन्ति ।। कुम्भोद्भवाम्भश्च भवेत्स कश्चिद्वादाब्धिमेतं रभसात्पिबेद्यः ॥४१९॥ २५ २९
"Aho Shrut Gyanam"

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242