Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
४५९
परि. २ सू. २७] स्याद्वादरत्नाकरसहितः प्रव्रज्यासमनन्तरं निरशनः सम्पूर्णसंवत्सरं
म्लेच्छप्रायबहुप्रकारविषयेष्वेको विहारं व्यधात् ॥ ४२५ ।। एवं बाहुबली मुनिः स भगवान्नानाविधैः पक्षिभि
श्वञ्चत्कूर्चकचप्रपञ्चरचितप्रालम्बिनीडब्रजः ॥ कायोत्सर्गविधौ स्थितः स्थिरमतिर्वघोंपवासान्व्यधा
दुद्दामातिशयान्सखे कति यतीन्यद्वेदृशान्महे ।। ४२६ !!
१ भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनर्वस्त्राभरणकन्यादिभिर्निमन्यमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः। तत्र च बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः । स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीच शोभितवानिति स्वप्नं दृष्टवान् । सबुद्धिनामा नगरश्रेष्ठी सूर्यमण्डलात्तस्तं किरणसहस्र पुनः श्रेयांसेन तत्र योजितं ततस्तदतीवा. शोभत इति स्वप्रमैक्षत् । राजापि स्वप्ने महापुरुष एको रिपुत्रलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श । त्रयोऽपि प्राप्ताः समाया सम्भूय स्वप्रान् परस्परं न्यवेदयन् । ततो राजा कोऽपि श्रेयासस्य महान् लाभो भाषीति निर्णीय विसर्जितायां पर्षदि श्रेगंसोऽपि स्वभवने गत्वा गवाक्षस्थः स्वामी न किञ्चिलातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप । अहोऽहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान् । ता च वज्रसेनजिनेन कथितमासीत् यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावति स एष भगवान् तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमुहप्राभृतमादायागतः । तताऽसौ तत्कुम्भमादाय भगवन् : गृहाणेमां योग्यां भिक्षामिति जगाद । भगवताऽपि पाणी प्रसारितौ निसृष्टश्च तेन सर्वोऽपि रसः । न चात्र बिन्दुरग्यधः पतति । किन्तूपरि शिखा वर्धते । ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता ।
२ भरतबाहुबलियुद्धवर्णने यथा-बाहुबलि: क्रोधान्धदपोंदुरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावयुद्ध मकरोत् परं न च हारितः । तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टेिवाङ्मुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः तेष्वपि भरतस्य पराजयो जजे । तदा भरतेन क्रोधान्न बाहुबलिन: उपरि चक्रं मुक्तं परमेकगोत्रीयत्वात्तत्तं न पराभवत् । तदाऽमर्षवशा. द्भरतं हन्तुमना मुष्टिमुत्पाटय धावन् बाहुबलिरहो पितृतुल्यज्येष्ठभ्रातृहननं ममानुचितमेव ! उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मुक्त्वा लोचं कृत्वा सर्वं च त्यक्त्वा कायोत्सर्ग चक्के ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242