Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
{ परि. २ सू. २७
वस्थायां तदभावादिति चेत् । तदचारु न खलु छद्मस्थावस्थायामपि मोहनीयस्य कार्यं कवलनम् । किन्तु वेदनीयादेः । ततः केवलिदशायां मोहनीयाभावात्कवलन लाम्पय्यं मास्तु कवलनं तु स्वकारणोपनीतं तदशायामपि कथं पराणुद्यते । न च -५ छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम् I येन प्रकृताहारविरहेऽपि
४६४
तच्छरीरस्थितिरविरुद्धा
प्राक्तन संहननाद्यधिष्ठितस्य
- १० प्रतिपन्नमिति
स्यात् 1 ज्ञानाद्यतिशयस्यापि तस्यैव शरीरस्य पातं यावदनुवर्तनात् । अस्मदाद्यौदारिकशरीर विशिष्टस्थितेर्विशिष्टाहारनिमित्तत्वमुपलम्भानुपलम्भप्रभवतकख्यप्रमाणेन सर्वत्र विशिष्टाहारमन्तरेणापि विशिष्टौदारिकदेह स्थितेः क्वचिदन्यत्र सद्भावे सकृदपि सा विशिष्टाहार निबन्धना न भवेत् । अहेतोः सकाशात्सकृदपि कार्यस्य सद्भावाभावात् । यदि पुनरम्मदादिषु विशिष्टाहारनिमित्तापि विशिष्टशैदारिकशरीरस्थितिः क्वचित्पुरुषविशेषे विशिष्टाहारमन्तरेणाऽपि स्यात्तर्हि महानसादौ वह्निप्रभवोऽपि १५ धूमः क्षितिघरकन्धरादौ वहिं विनापि स्यादिति धूमादेर्वद्याद्यनुमानमनुपपन्नं भवेद्यभिचारात् । नन्वेतज्जातीयो धूम एतज्जातीयामिप्रभवः सर्वत्र सकृत्प्रवृत्तेनैव प्रमाणेन तत्कार्यतापत्तिवला व्यवस्थाप्यते, अग्निस्वभावादन्यतो हि तस्य भावे सकृदप्योर्भावो न भवेत्, अभिस्वभावादन्यत्वात्तस्य । भवति चाग्निस्वभावाद्रसवती प्रदेशादौ धूम इति - २० सर्वत्र सर्वदाऽग्निस्वभावादेव धूमस्योत्पत्तिरतदुत्पत्तिकस्याधूमस्वभावत्वादिति न धूमादेरभ्याद्यनुमाने व्यभिचार इति चेत् । तन्न | अस्य न्यायस्यान्यत्रापि समानत्वात् । विशिष्टौदारिकशरीरस्थितेर्हि विशिष्टाहारमन्तरेणापि भावे विशिष्टौदारिकशरीर स्थितिरेवासौ न भवेत् । न चात्यन्तविजातीयत्वं तस्याः केवलिनीत्यभिहितमेव । सर्वथा समान२५ जातीयत्वं तु महानसमे दिन घर कन्धरोपलब्धधूमयोरपि न सम्भवति ।
।
१ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्याम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242