Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सु. २५] स्याद्वादरत्नाकरसहितः
४५७ भो भोः सांख्यास्तदयमियता विस्तरेण व्यपास्तः ___ सर्वः सम्यग्भवदभिहितः पूर्वपक्षप्रबन्धः ॥ एवं चैताः सितकरकलामौलिसंसिद्धिवार्ताः ___ कीर्तेरन्तझटिति भवतां पश्यतामेव याताः ॥ ४२३ ॥२६॥ विक्षिप्य तीर्थकमतान्यखिलानि युक्त्या
सर्वज्ञसाधनमिदं विहितं यदित्थम् ॥ तद्युक्तमेव कवलैः पुनरस्य भुक्तो
सार्वज्ञमति घटनां न कथञ्चनापि ॥ ४२४ ।। इति ब्रुवाणमाशाम्बरं प्रत्याहन च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वं, कवलाहार- १०
सर्वज्ञत्वयोरविरोधादिति ॥ २७ ॥ तस्याऽर्हतः । शेषमुत्तानार्थम् । नन्त्रविरोधादित्यसिद्धम् । तयोविरोधसाधकस्यानुमानस्य सद्भावात् ।
.... तथा हि विवादास्पदः केवली कवलाहारवान्न वलिनः कवलाहारनिषेध भवति छझस्थीद्वजातीयत्वाद्यः पुनः कवला- १५ इति दिगम्बरपूर्वपक्षस्य हारवान्स न च्छमस्थाद्विजातीयो यथास्मदादिः। विस्तरश: उपपादनम् ।
"छमस्थाच विजातीयः केवली तस्मात्कवलाहारवान्न भवतीति । न चात्र हेतोरसिद्धत्वमुद्भावनीयम् । वादिप्रतिवादिभ्यां छद्मस्थाद्विजातीयत्वस्य केवलिनि प्रतिपन्नत्वात् । अन्यथा छद्मस्थ इव केवलिन्यप्यकेवलित्यप्रसक्तेः । न च केवली कवला- १० हारवान्, देहित्वादस्मद्रादिवदित्यनुमानबाधितत्वं पक्षस्य शङ्कनीयम् । देहित्वस्य त्रिदशादिमिळभि चारात् । ते हि देहिनोऽथ च कवलाहारवन्तो न भवन्ति । कवलाहारविलक्षणाहारवत्त्वेन तेषां परमागमे प्रतिपादनात् । ननु केवलिनः कवलाहारवत्त्वं यदि नाभ्युपेयते तदा १ दिगम्बरम् ।
छमस्थाद्विजातीयत्वे
"Aho Shrut Gyanam"

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242