Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २७ न च कावलिकाहारविरहे औदारिकशरीरस्थितिकालेयत्तानियमप्रतिपादकं प्रमाणमस्तीत्येकेन्द्रियाद्याहारप्रतिपादकसूत्रभेदकरणनिमित्तासम्भवाद्यथाश्रुतमेव सूत्रार्थपरिकल्पनमस्तु । किं च केवली कवलाहारं भुञ्जानः किं बुभुक्षया, उत शरीरस्थित्यन्यथानुपपत्त्या, आहो५ स्वित्स्वभावत एव भुंक्ते ।।
विपक्षपक्षप्रसरप्रशान्त्यै त्रयः स्थिता व्याहतशक्तयोऽमी ।। त्रिनेत्रनेत्रत्रितयेन साम्यं समाश्रयन्तः प्रभवन्ति पक्षाः ॥ ४२७ ॥
न तावत्प्रथमः पक्षः । बुभुझाया दुःखस्वरूपत्वाद्दःखहेतुदोषकदम्बकापाये केवलिन्यसम्भवात् । दोषाणामनपाये वा दोषजन्यस्य १० दुःखराशेः संभवे आत्यन्तिकसौख्यम्यानुपपत्तिस्तत्र स्यात् । न क्षुत्समानाऽन्या वेदना शरीरे सम्भवति, यतः ।
शल्लकी पल्लवभ्रान्त्या तत्पाणिचरणं मुहुः । कर्षन : कर्तुमसहा वैलक्ष्यं कारिणो ययुः ॥ ६९ ॥ उत्कण्टककरालाभिर्जिव्हाभिः करपत्रवत् । विवस्तास्तं लिहन्ति स्मादननाश्चमरीगणाः ॥ ७० ॥ लताभिः शतशाखाभिः प्रचरन्तिभिरुच्चकः। मुरजश्ववहाभिरिव सोऽवेद्यताभितः ॥ ७१ ॥ परितस्तं शरस्तंबाः प्ररोहन्ति स्म संतताः। पूर्वस्नेहवशायात शराद्यशरविश्रियः ।। ७२ ॥ उद्ययुः पादयोस्तस्य प्रावृधंकानमन्नयोः । चलच्छतपदीगर्भा अदभ्रा दर्भस्चयः ॥ ७३ ॥ प्रचक्रिरे कुलायाश्च तहहे वल्लिसंकुले । परस्पराविरोधेन से श्येनचटकादयः ॥ ७४ ॥ अरण्य केकिकेतस्त्रस्तास्त्रमहारागाः ॥ पल्लीवितानगहने समारोहान्सहस्रशः ॥ ७५ ॥ शरीरमधिरूढेस्तैर्लबमानैर्भुजङ्गमैः ॥ अभी वाहुबलि हुसहस्रमिव धारयन् ॥ ७६ ॥ पादपर्यन्तवल्मीकविनिर्यातमहोरंगः ॥ पादयोर्विष्टयांचके सपादकटकैरिव ।। ७७ ॥
"Aho Shrut Gyanam"

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242