Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः समायुक्तोऽयं तदा प्रलयहेतुस्तेषामिति चेत् । तदप्ययुक्तम् । यतः प्रकृतीश्वरयोः सृष्टिस्थितिग्रलयानां मध्येऽन्यतमोत्पादने शक्तिरस्ति न वा । अस्ति चेत्, तर्हि सृष्टिसमयेऽपि स्थितिप्रलयप्रसक्तिरविकलकारणतया सृष्टिवत् । एवं स्थितिकालेऽपि सृष्टिप्रलययोः प्रलयकालेऽपि सृष्टिस्थित्योः प्रसक्तिः । न चैतद्युक्तम् । प्रतीतिविरोधात् । अथ ५ नास्ति सामर्थ्य तदैकमेव सृष्टयादीनां मध्ये कार्य सदा स्यात् । यजनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने तयोः सामर्थ्यासम्भवात् । अविकारिणोश्चानयोः पुनः सामोत्पत्तिविरोधात् । अन्यथा नित्यैकस्वरूपताव्याहतिः । उद्धृतवृत्तित्वं च रजःसत्त्वतमसां नित्यमनित्यं वा भवेत् । न तावन्नित्यम्, कादाचित्कत्वात् । सृष्टयादि- १० योगपद्यप्रसक्तेश्च । अथाऽनित्यम् , तर्हि कुतो जायेत । प्रकृतीश्वरादेवाऽन्यतो वा स्वातन्त्र्येण वा । प्रथमपक्षे सदाऽप्यस्य सद्भावप्रसङ्गः । प्रकृतीश्वराख्यस्य हेतोः शाश्वतिकतया सदा सन्निहितत्वात् । अथान्यतः, तदपि स्वसिद्धान्तबाधाविधायकम् , प्रकृतीश्वरव्यतिरेकेणापरकारणस्य भवताऽनभ्युपगमात् । तृतीयपक्षे तु देशकालनियमे- १५ नास्याविर्भावविरोधः । स्वातन्त्र्येण भवतस्तन्नियमानुपपत्तेः । स्वभावान्तरायत्तप्रवृत्तयो हि भावाः कादाचित्काः स्युस्तद्भावाभावप्रतिबद्धत्वातत्सत्त्वासत्त्वयोः । नाऽन्ये । तेषामपेक्षणीयस्य कस्यचिदभावात् । अपेक्षणीयसद्भावे चा स्वातन्त्र्येणोत्पादविरोधात् । तन्न प्रकृतिपरतन्त्रोऽपि त्र्यक्षः सर्वकार्यकारी । कर्तृत्वाभ्युपगमे वाऽस्य "अकर्ता निर्गुणः शुद्धः" २० इत्यादेरात्मलक्षणस्यानुपपत्तिः । अथाऽन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, तस्य तेभ्यो विशिष्टत्वात्तेनायमदोष इति ! नन्वेवं शुद्धत्वादेरपीश्वरस्वरूपत्वाभावप्रसङ्गादतीव तस्य तेभ्यो विशिष्टत्वं स्यात् । ततः सर्वकर्तृत्वस्य त्रिलोचने विचार्यमाणस्य कथञ्चिदप्यसिद्धनातस्तस्य सर्वज्ञत्वसिद्धिः । नाप्यैश्वर्याश्रयत्वात् । ऐश्वर्य हि तत्र स्वाभाविक २५ प्रकृतिकृतं वा स्यात् । न तावत्स्वाभाविकम्, बुद्धिधर्मतया सांख्यैः
"Aho Shrut Gyanam"

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242