Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ स. २६] स्याद्वादरत्नाकरसहितः तदा सर्वत्र सर्वकार्याणामेकदैवोत्पत्तिः स्यात् । तत्परिज्ञानस्य प्रवृत्तिहेतोरक्रमत्वात् । नित्यं चेत्, सर्वदा सर्वत्र सर्वकार्याणामुत्पत्तिर्भवेत् । सर्वदा सर्वत्र सहकारिणामभावान्नेति चेत् । न तर्हि तत्परिज्ञानस्य समस्तकारकशक्तिविषये प्रवृत्तिः । प्रवृत्तौ तु सर्वसहकारिणामपि तत्परिज्ञानायत्तजन्मनां किं न सर्वदा सर्वत्रोत्पत्तिः । सहकारिणां तत्परि- ५ ज्ञानायत्तोत्पत्तिकत्वे कार्यमपि तथैव स्यात् । तत्परिज्ञानस्याक्रमत्वेऽपि स्वभाव एव तस्येत्थं भूतो येन कदाचित्किंचित्कचित्करोतीति चेत् । न तर्हि तत्परिज्ञानस्य प्रवृत्ति प्रत्यङ्गभावः । प्रवृत्तेस्तदक्रमानुषिधानाभावात् । यः खलु यत्कारणं तत्तस्य क्रमाक्रमावनुविधत्ते । अन्यथा कारणस्याक्रमत्वेऽपि. कार्यस्य क्रमेण भवतः, क्रमेऽपि वा १० कारणस्याक्रमण कार्यस्य भवतः, स्वातन्त्र्ये तत्कार्यत्वमेव न स्यात् । . तस्मात्तत्परिज्ञानम्याक्रमत्वेऽपि क्रमेणाविर्भवन्ती प्रवृत्तिः स्वभावमेव कारणत्वेनात्मसात्करोति न तत्परिज्ञानलक्षणं चैतन्यमित्यचेतनस्यापि स्वभावत एव प्रवृत्तिरस्त्वलमधिष्ठातृकल्पनया । नन्वधिष्ठातारमन्तरेणैवाचेतनस्य प्रवृत्तौ तन्वादेरप्पनधिष्ठितस्थैव किं न प्रवृत्तिः स्यादिति १५ चेत् । न। तम्यानधिष्ठितस्यैव प्रवृत्तौ विष्टिकर्मकरादेरपि प्रवृत्तिस्तथैव किं न भवेत् । अनधिष्ठितस्याप्रवृत्तिरिति चेत् । तन्वादेरप्येवमस्तु । तन्वादिवट्ठीजादेरप्यनधिष्ठितम्यैवं किं नाप्रवृत्तिः स्थदिति चेत् । तवाऽपि विष्टिकरादिवत्कुम्भकारेश्वरादेरप्यनधिष्ठितम्पाप्रवृत्तिः किं न प्रसज्यते । कुम्भकारादेरनधिष्ठितस्यैव प्रवृत्त्युपलम्भान्नाधिष्ठितस्य प्रवृत्ति- २० रिति । तत्किमन्यत्राधिष्ठातृवशात्प्रवृत्तिरुपलब्धा । येनानाधिष्ठितम्य बीजादेरप्रवृत्तिः समयंत । प्रत्यक्षेणानुपलभ्यमानाऽप्यधिष्ठितस्य बीजादेः प्रवृत्तिास्यादिसाधयेणाचेतनत्वहेतुनाऽनुमीयत इति चेत् । तथा कुम्भकारेश्वरादेरप्यधिष्ठातृवशात्प्रवृत्तिरप्रत्यक्षाऽपि विष्टिकर्मकरादिसाधाचेतनत्वहेतुनाऽनुमीयत इति किं नेप्यते । चेतनत्वाचेतनत्व- २५ हे तोर्विशेषाभावात् । न विशेषाभावः पक्षस्य प्रत्यक्षबाधितत्वेन
"Aho Shrut Gyanam"

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242