Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 197
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ संस्थानसादृश्यं सम्भवति । अकृतकसंस्थानस्यैव त्वयाऽनङ्गीकारात् । यत्पुनरुक्तम् । कोऽयं कार्यत्वस्य विशेषः । किं बुद्धिमदन्वयव्यतिरेकानुविधानं तदर्शनं वेत्यादि च । तत्रायमेव कार्यत्वस्य विशेषो बुद्धिमता स्वभावप्रतिबद्धोऽभिधीयते । यः खल्वक्रियादर्शिनोऽपि कृत५ बुद्धिमात्मनि जनयति । प्रोक्तश्यायमर्थः प्रायेव । यदप्युक्तमेकत्वं च क्षित्यादिकर्तुरित्यादि । तदपि नावदातम् । बुद्धिमतः साध्यम्यैकत्वनियमे निश्चयाभावात् । एकत्वेन हि तस्य सिद्धिनित्यत्व विभुत्वसर्वज्ञत्वसिद्धौ स्यात् । तथा चेश्वरव्यवहारभाजनमसौ स्यात् । न च नित्यत्वादिसिद्धिः सम्भाव्यते । भिन्नदेशकालकलितं हि कार्यजातमनेकेन संख्यातिक्रान्तेन का कृतं सम्भाव्यते । तथा च सति न तावद्विभुत्वनित्यत्वे । अनेकस्य च कर्तुः स्वस्वविषयोपादानादिमात्रवेदनसिद्धौ क सर्वज्ञत्वम् । अथ बहूनां व्याहतमनसां व्यापारे कार्यमेव नोत्पद्यते । उत्पन्नमपि वा सपदि विपद्यतेति प्रतिकलमुत्पत्तिविपत्तिमात्रव्यापारा वराकी त्रिलोकी कथं कामप्यर्थक्रियां कुर्यादिति चेत् । तदचतुरस्त्रम् । प्रत्येकं हि वैभवादिगुणयोगादीश्वरादीनां व्यापारे स्यादपीयमाशङ्का । यावता साम्प्रतमेकोऽपि तादृङ्ग सिध्यतीत्युच्यते । अर्वाचीनशक्तयश्च भूयांस एकमनेकं वा कार्यमारभ्य निप्पादयन्तो दृश्यन्त एव । ननु नैकत्रापि प्रधानभूतेनैकेन भवितव्यम्, बलीयसा वा, सूत्रधारवत्सेनानीवद्वा । अतस्तस्यैव कर्तृत्वमितरेषां तदनुवर्तित्वादिति २० चेत् । न । तत्रापि नियमाभावात् । स्वस्वप्रयोजनानुरोधेन स्वतन्त्राणा मपि केषांचिदेकसत्त्वादिघटनदर्शनात् । तत्रापि कश्चिदेव प्रथमप्रयोजक इत्यपि नास्ति । अनेकस्यापि तथा हृदयोत्कलितकार्यानिवारणात् । नीचस्यापि वा प्रयोजकत्वसम्भवात् । तस्मात् भ्रमरमधुमक्षि कापिपीलिकादिभिर्मधुक्षत्रवाल्मीकादिवत्क्षुद्रप्राणिभिरप्येकैकमैनाककै२५ लाशादिकरणसम्भावनायां का वार्ता विश्वस्यैकेन क्रियायाः । तत्रा दृष्टजन्मानस्तावत्कृतचेतनानुमितयः क्षितिधरादयस्तावतैव कृतार्थाः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242