Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 221
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 687 // नन्तानां केवलिनांसद्भावात्प्रवाहापेक्षया तदभावाभावः। यदप्युक्तं-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनम्, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तम्, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापूि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याव्यानांतत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तदनुपपत्तिरिति / तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तॄणां सिद्धिगमनसद्भावात्प्रवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वता इति / तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीदृशाः- विसदृशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धमैः कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिन्नग्रन्थयोऽपरेच तथाविधपरिणामाभावाद्ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः,तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्यानाचार विजानीयादिति स्थितम् / अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्ध्यतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः?, युक्तिरप्यत्र- सम्बन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति // 5 // 707 // अधुना चारित्राचारमङ्गीकृत्याह जे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसंतेहिं वेरंति, असरिसंती यणो वदे। सूत्रम् 6 // ( / / 708 // ) योग्यता च सामग्याधुपेततारूपा। 0 सकलभव्यानां मुक्त्यनुपपत्तेः। 0 अत्र हि ह्रस्वदीर्घत्ववद् घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न 8 मुक्तिमन्तरेण न संसार इत्यत्र विरोधः। श्रुतस्कन्धः२ पश्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 4-5 (706-707) अनाचारप्रतिषः सूत्रम् 6-7 (708-709) चारित्राचारम् // 687 //

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328