Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 257
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 723 // एकान्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो नाभिसमेति न सम्बन्धमुपयाति पापं अशुभकर्मेति, इदमुक्तं श्रुतस्कन्धः२ भवति- एतानि शीतोदकादीनि यद्यपीषत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय षष्ठमध्ययनं आर्द्रक्रीयम्, न भवन्तीति // 7 // 742 // एतत्परिहर्तुकाम आह-सीतोदग मित्यादि, एतानि प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि सूत्रम् 7-10 प्रतिसेवन्तोऽगारिणो- गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रव्रजिताश्चैवं जानीहि, यतः-अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता (738-741) इत्येत्तच्छ्रमणलक्षणम्, तच्चैषांशीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतांनास्तीत्यतस्ते नामाकाराभ्यां श्रमणान परमार्थानुष्ठा- यांतर नत इति॥८॥७४३॥पुनरप्याक एवैतद्रूषणायाह-स्यादेतद्भवदीयंमतं- यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपचरणपीडिताश्च तत्कथं ते न तपस्विन इत्येतदाशयाईक आह- यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते / एवं तहगारिणोऽपि- गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारित्वं क्षुत्पिपासादिपीडनंचसंभाव्यते। अत आह-सेवंति उतुरवधारणेसेवन्त्येवतेऽपिगृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति // 9 // 744 // पुनरप्याको बीजोदकादिभोजिनांदोषाभिधित्सयाऽऽह-जे यावी त्यादि, ये चापि भिक्षवः प्रव्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षांचाटन्ति जीवितार्थिनस्ते तथाभूता ज्ञातिसंयोगं स्वजनसम्बन्धं विप्रहाय त्यक्त्वा / कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तत्वात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति- केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः,शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति // 10 // 745 // अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं / दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय सोल्लण्ठमसारं वक्तुकाम आह // 723 //

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328