Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्धः२ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 750 / / षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 53-55 (788-790) एकदण्डिनः हस्तितापसवर्णनंच मेतदेवाईककुमारो हस्तितापसमतं दूषयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा / सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा।। सूत्रम् 53 // ( // 788 // ) संवच्छरेणावि य एगमेगं, पाणं हणंता समणव्वएसु / आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवंति // सूत्रम् 54 // ( // 789 // ) बुद्धस्स आणाएँ इमंसमाहिं, अस्सिंसुठिच्चा तिविहेण ताई। तरिउंसमुदं व महाभवोघं, आयाणवंधम्ममुदाहरेजा।सूत्रम् 55 // ( // 790 // ) त्तिबेमि // इति अद्दइज्जणाम छट्ठमज्झयणं समत्तं // ___ संवत्सरेणैकैकं प्राणिनं घ्नन्तोऽपि प्राणातिपातादनिवृत्तत्वादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकाय सत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं स्तोक मिति स्वल्पं यस्मात्घ्नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥७८८॥साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारं दूषयितुमाहसंवच्छरेणे त्यादि, श्रमणानां- यतीनांव्रतानि श्रमणव्रतानितेष्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये घ्नन्ति ये चोपदिशन्ति (r) पातादनिवृत्तदोषास्ते (मु०)। // 750 //
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328