Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 748 // श्रुतस्कन्धः२ षष्ठमध्ययन आर्द्रक्रीयम्, सूत्रम् 49-51 (784-785) एकदण्डिन: हस्तितापसवर्णनंच लोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा।णासंति अप्पाण परं च णट्ठा, संसार घोरंमि अणोरपारे / / सूत्रम् 49 // ( // 784 // ) लोयं विजाणंतिह, केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्मंसमत्तं च कहंति जे उ, तारंति अप्पाण परंच तिन्ना // सूत्रम् 50 // ( // 785 // ) लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन इह अस्मिन् जगति ये तीर्थिका अजानाना अविद्वांसो धर्मं दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति प्रतिपादयन्ति ते स्वतो नष्टा अपरानपि नाशयन्ति, क्व?- घोरे भयानके संसारसागरे अणोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् // 49 // 784 // साम्प्रतं सम्यग्ज्ञानवतामुपदेष्ट्रणां गुणानाविर्भावयन्नाह- लोय मित्यादि, लोकं चतुर्दशरज्वात्मकं केवलालोकेन केवलिनो विविधं- अनेकप्रकारं जानन्ति-विदन्तीह- अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुत्वाद्वा पुण्यम्, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं धर्मं श्रुतचारित्ररूपं ये तु परहितैषिणः कथयन्ति प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः, परंच तारयन्ति सदुपदेशदानत इति / केवलिनोलोकंजानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानेनेत्युक्तं तद्बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति- यथा देशिकः सम्यग्मार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारान्निस्तारयन्तीति // 50 // 785 // पुनरप्याककुमार एवमाह जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव / / सूत्रम् 51 // // 748 //
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328