Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 752 // प्रदर्शितम् / सा चेयं- ण दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं! / जहा उ चत्तावलिएण तंतुणा, सुदुक्कर मे पडिहाइ श्रुतस्कन्धः 2 मोयणं // 1 // एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, षष्ठमध्ययन भगवानपितानि पञ्चापिशतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति ॥५४॥७८९।।साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह आर्द्रक्रीयम्, सूत्रम् 53-55 बुद्धस्से त्यादि, बुद्धः अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया-तदागमेन इमं समाधिं सद्धर्मावाप्तिलक्षणं अवाप्यास्मिंश्च (788-790) समाधौ सुष्ठ स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन. एकदण्डिनः हस्तितापविधत्ते, स एवंभूत आत्मनः परेषां च त्रायी- त्राणशीलस्तायी वा- गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुं अतिलच्या सवर्णनंच समुद्रमिव दुस्तरं महाभवौघं मोक्षार्थमादीयत इत्यादानं- सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्- साधुः, स च सम्यग्दर्शनेन सता परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रादर्शनान्न प्रच्यवते, सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति,सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया / निरुद्धाश्रवद्वारः सन् तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद- व्यागृणीयात् / आविर्भावयेदित्यर्थः। इति परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र // 55 // 790 // समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति // 6 // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षष्ठमध्ययनं आर्द्रक्रीयाख्यं समाप्तमिति // (c) ब्रवीमीति नयाश्च प्राग्वदेव (मु०)। // 752 //
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328