Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 779 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम 79 (802) श्रावकप्रत्याख्यानस्य सविषयता ततो भुजोसगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुच्चंति ते तसावि वुचंति ते महाकाया ते चिरट्ठिइया ते बहुयरगा आयाणसो, इति स महयाओ णं जण्णं तुब्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ / भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जावणो णेयाउए भवइ॥भगवंचणं उदाहुसंतेगइया मणुस्सा भवंति, तंजहा- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणाविवुच्चंति जावणोणेयाउए भवइ॥भगवंचणं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरण्णिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिंसमणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेतिअहं ण हंतव्वो अन्ने हंतव्वा, जाव कालमासे कालं किच्चा अन्नयराई आसुरियाई किव्विसियाई जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणावि वुच्चंति जाव णोणेयाउए भवइ॥भगवंचणं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणाविवुचंति ते तसावि वुचंति ते महाकाया तेचिरट्टिइया ते दीहाउया ते बहुयरगा, जेहिंसमणोवासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ता पच्चायंति, ते पाणावि वुचंति तसावि वुचंति ते // 772
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328