Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 788 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 (804) विघ्नशुद्धिः मित्ति मन्नंति आगमित्ताणाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउब्भूते तामेव दिसिं पहारेत्थ गमणाए। भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणोचेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सोवि तावतं आढाइ परिजाणेति वंदति नमंसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयंचेइयं पञ्जुवासति ॥तएणं से उदए पेढालपुत्ते भगवंगोयमंएवं वयासी- एतेसिणंभंते! पदाणं पुव्विं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयमटुंणो सद्दहियंणो पत्तियंणोरोइयं, एतेसिणं भंते! पदाणं एण्हिं जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमद्वंसद्दहामि पत्तियामि रोएमि एवमेव से जहेयं तुब्भे वदह / / तएणं भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी- सद्दहाहि णं अजो! पत्तियाहि णं अज्जो रोएहि णं अज्जो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी- इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओधम्माओपंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए। तएणं से भगवं गोयमे उदयं पेढालपुत्तंगहाय जेणेव समणे भगवं महावीरे जेणेव उवागच्छइ, उवागच्छइत्ता तएणं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदित्ता नमंसित्ता एवं वयासी- इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओधम्माओ पंचमहव्वइयंसपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, तएणं समणे भगवं महावीरे उदयं एवं वयासी-अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तएणं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरइ तिबेमि॥ // 788 //
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328