Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 307
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 773 // एवमत्रापि सर्वेषां त्रसानामभावानिर्विषयत्वमिति / एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह- श्रुतस्कन्धः 2 सद्वाचं सवादंवा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदक! अस्माकमित्येतन्मगधदेशे आगोपाला सप्तममध्ययन नालन्दीयम्, ङ्गनादिप्रसिद्ध संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनम्, किंतर्हि?, सूत्रम् 77 युष्माकमेवानुप्रवादेनैतदशोभनम्, इदमुक्तं भवति- अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि-नैतद्भूतं न च भवति / (800) श्रावकप्रत्यानापिकदाचिद्भविष्यति यदुत- सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्त्रसानांचासंख्येयत्वेन ख्यानस्य तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं |सविषयता भवति- यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिह्रियते- तदेव पराभिप्रायेण परिहरति- अस्त्यसौ पर्यायः- स चायं-भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन्पर्याये-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन चल भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेस्तैश्च सर्वप्राणिभिस्त्रसत्वेन भूतैः- उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तःपरित्यक्तः, इदमुक्तं भवति- यदा सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति / एतदेव प्रश्नपूर्वकं दर्शयितुमाह- कस्स णं हेउ इत्यादि, सुगमं यावत्त्रसकाये समुत्पन्नानां स्थानमेतदघात्यं- अघातार्हम्, तत्र विरतिसद्भावादित्यभिप्रायः। ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया - 7 हेउमित्यादि (मु०)। // 773 //

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328